View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in plain english. View this in romanized english according to IAST standard.

भज गोविंदम् (मोह मुद्गरम्)

भज गोविन्दं भज गोविन्दं
गोविन्दं भज मूढमते ।
संप्राप्ते सन्निहिते काले
नहि नहि रक्षति डुक्रिन्करणे ‖ 1 ‖

मूढ जहीहि धनागमतृष्णां
कुरु सद्बुद्धिम् मनसि वितृष्णाम् ।
यल्लभसे निज कर्मोपात्तं
वित्तं तेन विनोदय चित्तम् ‖ 2 ‖

नारी स्तनभर नाभीदेशं
दृष्ट्वा मा गा मोहावेशम् ।
एतन्मांस वसादि विकारं
मनसि विचिन्तया वारं वारम् ‖ 3 ‖

नळिनी दळगत जलमति तरळं
तद्वज्जीवित मतिशय चपलम् ।
विद्धि व्याध्यभिमान ग्रस्तं
लोकं शोकहतं च समस्तम् ‖ 4 ‖

यावद्-वित्तोपार्जन सक्तः
तावन्-निजपरिवारो रक्तः ।
पश्चाज्जीवति जर्जर देहे
वार्तां कोऽपि न पृच्छति गेहे ‖ 5 ‖

yaavat-pavano nivasati dehe
तावत्-पृच्छति कुशलं गेहे ।
gatavati vaayau dehaapaaye
bhaaryaa bibhyati tasmin kaaye ‖ 6 ‖

बाल स्तावत् क्रीडासक्तः
तरुण स्तावत् तरुणीसक्तः ।
वृद्ध स्तावत्-चिन्तामग्नः
परमे ब्रह्मणि कोऽपि न लग्नः ‖ 7 ‖

का ते कान्ता कस्ते पुत्रः
संसारोऽयमतीव विचित्रः ।
कस्य त्वं वा कुत आयातः
तत्वं चिन्तय तदिह भ्रातः ‖ 8 ‖

सत्सन्गत्वे निस्सन्गत्वं
निस्सन्गत्वे निर्मोहत्वम् ।
निर्मोहत्वे निश्चलतत्त्वं
निश्चलतत्त्वे जीवन्मुक्तिः ‖ 9 ‖

वयसि गते कः कामविकारः
शुष्के नीरे कः कासारः ।
क्षीणे वित्ते कः परिवारः
ग्न्याते तत्त्वे कः संसारः ‖ 10 ‖

मा कुरु धनजन यौवन गर्वं
हरति निमेषात्-कालः सर्वम् ।
मायामयमिदम्-अखिलं हित्वा
ब्रह्मपदं त्वं प्रविश विदित्वा ‖ 11 ‖

दिन यामिन्यौ सायं प्रातः
शिशिर वसन्तौ पुनरायातः ।
कालः क्रीडति गच्छत्यायुः
तदपि न मुन्चत्याशावायुः ‖ 12 ‖

द्वादश मंजरिकाभिर शेषः
कथितो वैया करणस्यैषः ।
उपदेशो भूद्-विद्या निपुणैः
श्रीमच्छंकर भगवच्छरणैः ‖ 13 ‖

kaa te kaantaa dhana gata chintaa
वातुल किं तव नास्ति नियन्ता ।
त्रिजगति सज्जन सन्गतिरेका
भवति भवार्णव तरणे नौका ‖ 14 ‖

जटिलो मुण्डी लुन्जित केशः
काषायान्बर बहुकृत वेषः ।
पश्यन्नपि च न पश्यति मूढः
उदर निमित्तं बहुकृत वेषः ‖ 15 ‖

अन्गं गलितं पलितं मुण्डं
दशन विहीनं जातं तुण्डम् ।
वृद्धो याति गृहीत्वा दण्डं
तदपि न मुन्चत्याशा पिण्डम् ‖ 16 ‖

अग्रे वह्निः पृष्ठे भानुः
रात्रौ चुबुक समर्पित जानुः ।
करतल भिक्षस्-तरुतल वासः
तदपि न मुन्चत्याशा पाशः ‖ 17 ‖

कुरुते गन्गा सागर गमनं
vrata paripaalanam-athavaa daanam |
ग्न्यान विहीनः सर्वमतेन
भजति न मुक्तिं जन्म शतेन ‖ 18 ‖

सुरमन्दिर तरु मूल निवासः
शय्या भूतलम्-अजिनं वासः ।
सर्व परिग्रह भोगत्यागः
कस्य सुखं न करोति विरागः ‖ 19 ‖

yogarato vaa bhogarato vaa
सन्गरतो वा सन्गविहीनः ।
यस्य ब्रह्मणि रमते चित्तं
nandati nandati nandatyeva ‖ 20 ‖

bhagavadgeetaa kinchidadheetaa
गन्गा जललव कणिका पीता ।
सकृदपि येन मुरारी समर्चा
kriyate tasya yamena na charchaa ‖ 21 ‖

पुनरपि जननं पुनरपि मरणं
पुनरपि जननी जठरे शयनम् ।
इह संसारे बहु दुस्तारे
कृपयाऽपारे पाहि मुरारे ‖ 22 ‖

रथ्या चर्पट विरचित कन्थः
पुण्यापुण्य विवर्जित पन्थः ।
योगी योग नियोजित चित्तः
रमते बालोन्मत्तवदेव ‖ 23 ‖

कस्त्वं कोऽहं कुत आयातः
का मे जननी को मे तातः ।
इति परिभावय निज संसारं
सर्वं त्यक्त्वा स्वप्न विचारम् ‖ 24 ‖

त्वयि मयि सर्वत्रैको विष्णुः
व्यर्थं कुप्यसि मय्यसहिष्णुः ।
भव समचित्तः सर्वत्र त्वं
वान्छस्यचिराद्-यदि विष्णुत्वम् ‖ 25 ‖

शत्रौ मित्रे पुत्रे बंधौ
मा कुरु यत्नं विग्रह सन्धौ ।
सर्वस्मिन्नपि पश्यात्मानं
सर्वत्रोत्-सृज भेदाग्न्यानम् ‖ 26 ‖

कामं क्रोधं लोभं मोहं
त्यक्त्वाऽऽत्मानं पश्यति सोऽहम् ।
आत्मग्न्य्नान विहीना मूढाः
ते पच्यन्ते नरक निगूढाः ‖ 27 ‖

गेयं गीता नाम सहस्रं
ध्येयं श्रीपति रूपम्-अजस्रम् ।
नेयं सज्जन सन्गे चित्तं
देयं दीनजनाय च वित्तम् ‖ 28 ‖

सुखतः क्रियते रामाभोगः
पश्चाद्धन्त शरीरे रोगः ।
यद्यपि लोके मरणं शरणं
तदपि न मुन्चति पापाचरणम् ‖ 29 ‖

अर्थमनर्थं भावय नित्यं
नास्ति ततः सुख लेशः सत्यम् ।
पुत्रादपि धनभाजां भीतिः
सर्वत्रैषा विहिता रीतिः ‖ 30 ‖

प्राणायामं प्रत्याहारं
नित्यानित्य विवेक विचारम् ।
जाप्यसमेत समाधि विधानं
कुर्व वधानं महद्-अवधानम् ‖ 31 ‖

गुरु चरणाम्भुज निर्भरभक्तः
संसाराद्-अचिराद्-भव मुक्तः ।
सेन्दिय मानस नियमादेवं
द्रक्ष्यसि निज हृदयस्थं देवम् ‖ 32 ‖

मूढः कश्चिन वैयाकरणो
डुकृण्करणाध्ययन धुरीणः ।
श्रीमच्छंकर भगवच्चिष्यैः
बोधित आसीच्छोदित करणैः ‖ 33 ‖