View this in:
This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in
सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.
अष्टादश शक्तिपीठ स्तोत्रम्
लङ्कायां शाङ्करीदेवी कामाक्षी काञ्चिकापुरे |
प्रद्युम्ने शृङ्खलादेवी चामुण्डी क्रौञ्चपट्टणे ‖ 1 ‖
अलम्पुरे जोगुलाम्बा श्रीशैले भ्रमराम्बिका |
कॊल्हापुरे महालक्ष्मी मुहुर्ये एकवीरा ‖ 2 ‖
उज्जयिन्यां महाकाली पीठिकायां पुरुहूतिका |
ओढ्यायां गिरिजादेवी माणिक्या दक्षवाटिके ‖ 3 ‖
हरिक्षेत्रे कामरूपी प्रयागे माधवेश्वरी |
ज्वालायां वैष्णवीदेवी गया माङ्गल्यगौरिका ‖ 4 ‖
वारणाश्यां विशालाक्षी काश्मीरेतु सरस्वती |
अष्टादश सुपीठानि योगिनामपि दुर्लभं ‖ 5 ‖
सायङ्काले पठेन्नित्यं सर्वशत्रुविनाशनं |
सर्वरोगहरं दिव्यं सर्वसम्पत्करं शुभम् ‖ 6 ‖