View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

aśhṭa lakśhmī stotram

ādilakśhmi
sumanasa vandita sundari mādhavi, candra sahodari hemamaye
munigaṇa vandita mokśhapradāyani, mañjula bhāśhiṇi vedanute |
paṅkajavāsini deva supūjita, sadguṇa varśhiṇi śāntiyute
jaya jayahe madhusūdana kāmini, ādilakśhmi paripālaya mām ‖ 1 ‖

dhānyalakśhmi
ayikali kalmaśha nāśini kāmini, vaidika rūpiṇi vedamaye
kśhīra samudbhava maṅgaḻa rūpiṇi, mantranivāsini mantranute |
maṅgaḻadāyini ambujavāsini, devagaṇāśrita pādayute
jaya jayahe madhusūdana kāmini, dhānyalakśhmi paripālaya mām ‖ 2 ‖

dhairyalakśhmi
jayavaravarśhiṇi vaiśhṇavi bhārgavi, mantra svarūpiṇi mantramaye
suragaṇa pūjita śīghra phalaprada, GYāna vikāsini śāstranute |
bhavabhayahāriṇi pāpavimocani, sādhu janāśrita pādayute
jaya jayahe madhu sūdhana kāmini, dhairyalakśhmī paripālaya mām ‖ 3 ‖

gajalakśhmi
jaya jaya durgati nāśini kāmini, sarvaphalaprada śāstramaye
radhagaja turagapadāti samāvṛta, parijana maṇḍita lokanute |
harihara brahma supūjita sevita, tāpa nivāriṇi pādayute
jaya jayahe madhusūdana kāmini, gajalakśhmī rūpeṇa pālaya mām ‖ 4 ‖

santānalakśhmi
ayikhaga vāhini mohini cakriṇi, rāgavivardhini GYānamaye
guṇagaṇavāradhi lokahitaiśhiṇi, saptasvara bhūśhita gānanute |
sakala surāsura deva munīśvara, mānava vandita pādayute
jaya jayahe madhusūdana kāmini, santānalakśhmī paripālaya mām ‖ 5 ‖

vijayalakśhmi
jaya kamalāsini sadgati dāyini, GYānavikāsini gānamaye
anudina marcita kuṅkuma dhūsara, bhūśhita vāsita vādyanute |
kanakadharāstuti vaibhava vandita, śaṅkaradeśika mānyapade
jaya jayahe madhusūdana kāmini, vijayalakśhmī paripālaya mām ‖ 6 ‖

vidyālakśhmi
praṇata sureśvari bhārati bhārgavi, śokavināśini ratnamaye
maṇimaya bhūśhita karṇavibhūśhaṇa, śānti samāvṛta hāsyamukhe |
navanidhi dāyini kalimalahāriṇi, kāmita phalaprada hastayute
jaya jayahe madhusūdana kāmini, vidyālakśhmī sadā pālaya mām ‖ 7 ‖

dhanalakśhmi
dhimidhimi dhindhimi dhindhimi-dindhimi, dundhubhi nāda supūrṇamaye
ghumaghuma ghuṅghuma ghuṅghuma ghuṅghuma, śaṅkha nināda suvādyanute |
veda pūrāṇetihāsa supūjita, vaidika mārga pradarśayute
jaya jayahe madhusūdana kāmini, dhanalakśhmi rūpeṇā pālaya mām ‖ 8 ‖

phalaśṛti
ślo‖ aśhṭalakśhmī namastubhyaṃ varade kāmarūpiṇi |
viśhṇuvakśhaḥ sthalā rūḍhe bhakta mokśha pradāyini ‖

ślo‖ śaṅkha cakragadāhaste viśvarūpiṇite jayaḥ |
jaganmātre ca mohinyai maṅgaḻaṃ śubha maṅgaḻaṃ ‖