View this in:
This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in
सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.
अन्नमय्य कीर्तन सर्वान्तरात्मुडवु
सर्वान्तरात्मुडवु शरणागतुड नेनु |
सर्वापराधिनैति चालुजालुनय्या ‖
वूरकुन्नजीवुनिकि वॊक्कॊक्क स्वतन्त्रमिच्चि |
कोरेटियपराधालु कॊन्नि वेसि |
नेरकुण्टे नरकमु नेरिचिते स्वर्गमण्टू |
दूरुवेसेविन्तेकाक दोषमॆव्वरिदय्या ‖
मनसु चूडवलसि मायलु नीवे कप्पि |
जनुलकु विषयालु चवुलुचूपि |
कनुगॊण्टे मोक्षमिच्चि कानकुण्टॆ कर्ममिच्चि |
घनमु सेसेविन्दु कर्तलॆव्वरय्या ‖
वुन्नारु प्राणुलॆल्ला नॊक्कनीगर्भमुलोने |
कन्नकन्न भ्रमतले कल्पिञ्चि |
यिन्निटा श्रीवेङ्कटेश येलितिवि मम्मु निट्टॆ |
निन्नु नन्नु नॆञ्चुकुण्टे नीके तॆलियुनय्या ‖