View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

annamayya kīrtana macca kūrma varāha

macca kūrma varāha manuśhya siṃha vāmanā
yicca rāma rāma rāma hita budhdha kalikī ‖

nannugāvu keśava nārāyaṇa mādhava
manniñcu govinda viśhṇu madhusūdana |
vannela trivikrama vāmanā śrīdharā
sannutiñce hṛśhikeśa sāraku padmanābha ‖

kaṇṭimi dāmodara saṅkarśhaṇa vāsudeva
aṇṭejālu pradyumnuḍā anirudhdhuḍā |
toṇṭe puruśhottama athokśhajā nārasiṃhamā
jaṇṭavāyuku macyuta janārdana ‖

mokkemu vupendra hari mohana śrīkṛśhṇarāya
yekkiti śrīveṅkaṭa mindirānātha |
yikkuva nī nāmamulu yiviye nā japamulu
cakkagā nī dāsulamu sarveśa ananta ‖