View this in:
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in
शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.
अन्नमय्य कीर्तन क्षीराब्धि कन्यककु
क्षीराब्धि कन्यककु श्री महालक्ष्मिकिनि
नीरजालयमुनकु नीराजनं ‖
जलजाक्षि मोमुनकु जक्कव कुचंबुलकु
नॆलकॊन्न कप्पुरपु नीराजनं |
अलिवेणि तुरुमुनकु हस्तकमलंबुलकु
निलुवुमाणिक्यमुल नीराजनं ‖
चरण किसलयमुलकु सकियरंभोरुलकु
निरतमगु मुत्तेल नीराजनं |
अरिदि जघनंबुनकु अतिवनिजनाभिकिनि
निरति नानावर्ण नीराजनं ‖
पगटु श्रीवेंकटेशु पट्टपुराणियै
नॆगडु सतिकललकुनु नीराजनं |
जगति नलमेल्मंग चक्कदनमुलकॆल्ल
निगुडु निज शोभनपु नीराजनं ‖