View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.

अन्नमय्य कीर्तन देव देवं भजे

रागं: धन्नासि

देव देवं भजे दिव्यप्रभावं |
रावणासुरवैरि रणपुंगवं ‖

राजवरशेखरं रविकुलसुधाकरं
आजानुबाहु नीलाभ्रकायं |
राजारि कोदंड राज दीक्षागुरुं
राजीवलोचनं रामचंद्रं ‖

नीलजीमूत सन्निभशरीरं घनवि-
शालवक्षं विमल जलजनाभं |
तालाहिनगहरं धर्मसंस्थापनं
भूललनाधिपं भोगिशयनं ‖

पंकजासनविनुत परमनारायणं
शंकरार्जित जनक चापदलनं |
लंका विशोषणं लालितविभीषणं
वॆंकटेशं साधु विबुध विनुतं ‖