View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.

अन्नमय्य कीर्तन देव देवं भजे

रागं: धन्नासि

देव देवं भजे दिव्यप्रभावं |
रावणासुरवैरि रणपुङ्गवं ‖

राजवरशेखरं रविकुलसुधाकरं
आजानुबाहु नीलाभ्रकायं |
राजारि कोदण्ड राज दीक्षागुरुं
राजीवलोचनं रामचन्द्रं ‖

नीलजीमूत सन्निभशरीरं घनवि-
शालवक्षं विमल जलजनाभं |
तालाहिनगहरं धर्मसंस्थापनं
भूललनाधिपं भोगिशयनं ‖

पङ्कजासनविनुत परमनारायणं
शङ्करार्जित जनक चापदलनं |
लङ्का विशोषणं लालितविभीषणं
वॆङ्कटेशं साधु विबुध विनुतं ‖