View this in:
This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in
सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.
अन्नमय्य कीर्तन भावयामि गोपालबालं
कूर्पु: श्री अन्नमाचार्युलवारु
रागं: यमुना कल्याणि
तालं: आदि
भावयामि गोपालबालं मन-
स्सेवितं तत्पदं चिन्तयेहं सदा ‖
कटि घटित मेखला खचितमणि घण्टिका-
पटल निनदेन विभ्राजमानं |
कुटिल पद घटित सङ्कुल शिञ्जितेनतं
चटुल नटना समुज्ज्वल विलासं ‖
निरतकर कलित नवनीतं ब्रह्मादि
सुर निकर भावना शोभित पदं |
तिरुवेङ्कटाचल स्थितं अनुपमं हरिं
परम पुरुषं गोपालबालं ‖