View this in:
अंगारक कवचम् (कुज कवचम्)
अस्य श्री अंगारक कवचस्य, कश्यप ऋषीः, अनुष्टुप् चंदः, अंगारको देवता, भौम प्रीत्यर्थे जपे विनियोगः ‖
ध्यानम्
रक्तांबरो रक्तवपुः किरीटी चतुर्भुजो मेषगमो गदाभृत् ।
धरासुतः शक्तिधरश्च शूली सदा मम स्याद्वरदः प्रशांतः ‖
अथ अंगारक कवचम्
अंगारकः शिरो रक्षेत् मुखं वै धरणीसुतः ।
श्रवौ रक्तंबरः पातु नेत्रे मे रक्तलोचनः ‖ 1 ‖
नासां शक्तिधरः पातु मुखं मे रक्तलोचनः ।
bhujau me raktamaalee ca hastau shaktidharastathaa ‖2 ‖
वक्षः पातु वरांगश्च हृदयं पातु रोहितः ।
कटिं मे ग्रहराजश्च मुखं चैव धरासुतः ‖ 3 ‖
जानुजंघे कुजः पातु पादौ भक्तप्रियः सदा ।
सर्वाण्यन्यानि चांगानि रक्षेन्मे मेषवाहनः ‖ 4 ‖
फलश्रुतिः
य इदं कवचं दिव्यं सर्वशत्रुनिवारणम् ।
भूतप्रेतपिशाचानां नाशनं सर्वसिद्धिदम् ‖
सर्वरोगहरं चैव सर्वसंपत्प्रदं शुभम् ।
भुक्तिमुक्तिप्रदं nRReeNaaM सर्वसौभाग्यवर्धनम् ‖
रोगबंधविमोक्षं च सत्यमेतन्न संशयः ‖
‖ इति श्री मार्कंडेयपुराणे अंगारक कवचं संपूर्णम् ‖