View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

aṅgāraka kavacham (kuja kavacham)

asya śrī aṅgāraka kavacasya, kaśyapa ṛśhīḥ, anuśhṭup candaḥ, aṅgārako devatā, bhauma prītyarthe jape viniyogaḥ ‖

dhyānam
raktāmbaro raktavapuḥ kirīṭī caturbhujo meśhagamo gadābhṛt |
dharāsutaḥ śaktidharaśca śūlī sadā mama syādvaradaḥ praśāntaḥ ‖

atha aṅgāraka kavacam
aṅgārakaḥ śiro rakśhet mukhaṃ vai dharaṇīsutaḥ |
śravau raktambaraḥ pātu netre me raktalocanaḥ ‖ 1 ‖

nāsāṃ śaktidharaḥ pātu mukhaṃ me raktalocanaḥ |
bhujau me raktamālī ca hastau śaktidharastathā ‖2 ‖

vakśhaḥ pātu varāṅgaśca hṛdayaṃ pātu rohitaḥ |
kaṭiṃ me graharājaśca mukhaṃ caiva dharāsutaḥ ‖ 3 ‖

jānujaṅghe kujaḥ pātu pādau bhaktapriyaḥ sadā |
sarvāṇyanyāni cāṅgāni rakśhenme meśhavāhanaḥ ‖ 4 ‖

phalaśrutiḥ
ya idaṃ kavacaṃ divyaṃ sarvaśatrunivāraṇam |
bhūtapretapiśācānāṃ nāśanaṃ sarvasiddhidam ‖

sarvarogaharaṃ caiva sarvasampatpradaṃ śubham |
bhuktimuktipradaṃ nRRīṇāṃ sarvasaubhāgyavardhanam ‖

rogabandhavimokśhaṃ ca satyametanna saṃśayaḥ ‖

‖ iti śrī mārkaṇḍeyapurāṇe aṅgāraka kavacaṃ sampūrṇam ‖