View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
āditya kavacham
dhyānaṃ
udayācala māgatya vedarūpa manāmayaṃ
tuśhṭāva parayā bhakta vālakhilyādibhirvṛtaṃ |
devāsuraiḥ sadāvandyaṃ grahaiścapariveśhṭitaṃ
dhyāyan stavan paṭhan nāma yaḥ sūrya kavacaṃ sadā ‖
kavacaṃ
ghṛṇiḥ pātu śirodeśaṃ, sūryaḥ phālaṃ ca pātu me
ādityo locane pātu śrutī pātaḥ prabhākaraḥ
ghrūṇaṃ pātu sadā bhānuḥ arka pātu tathā
jihvaṃ pātu jagannādhaḥ kaṇṭhaṃ pātu vibhāvasu
skandhau grahapatiḥ pātu, bhujau pātu prabhākaraḥ
ahaskaraḥ pātu hastau hṛdayaṃ pātu bhānumān
madhyaṃ ca pātu saptāśvo, nābhiṃ pātu nabhomaṇiḥ
dvādaśātmā kaṭiṃ pātu savitā pātu sakthinī
ūrū pātu suraśreśhṭo, jānunī pātu bhāskaraḥ
jaṅghe pātu ca mārtāṇḍo gulphau pātu tviśhāmpatiḥ
pādau bradnaḥ sadā pātu, mitro pi sakalaṃ vapuḥ
vedatrayātmaka svāmin nārāyaṇa jagatpate
āyatayāmaṃ taṃ kañci dveda rūpaḥ prabhākaraḥ
stotreṇānena santuśhṭo vālakhilyādibhi rvṛtaḥ
sākśhāt vedamayo devo radhārūḍhaḥ samāgataḥ
taṃ dṛśhṭyā sahasotthāya daṇḍavatpraṇaman bhuvi
kṛtāñjali puṭo bhūtvā sūryā syāgre stuvattadā
vedamūrtiḥ mahābhāgo GYānadṛśhṭi rvicārya ca
brahmaṇā sthāpitaṃ pūrvaṃ yātāyāma vivarjitaṃ
sattva pradhānaṃ śuklākhyaṃ vedarūpa manāmayaṃ
śabdabrahmamayaṃ vedaṃ satkarma brahmavācakaṃ
muni madhyāpayāmāsapradhamaṃ savitā svayaṃ
tena prathama dattena vedena parameśvaraḥ
yāGYavalkyo muniśreśhṭaḥ kṛtakṛtyo bhavattadā
ṛgādi sakalān vedān GYātavān sūrya sannidhau
idaṃ stotraṃ mahāpuṇyaṃ pavitraṃ pāpanāśanaṃ
yaḥpaṭheccruṇuyā dvāpi sarvapāphaiḥpramucyate
vedārdhaGYāna sampannaḥ sūryaloka mavāpnayāt
iti skānda purāṇe gaurī khaṇḍe āditya kavacaṃ sampūrṇaṃ |