View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in plain english. View this in romanized english according to IAST standard.

आदित्य हृदयम्

dhyaanam
namassavitre jagadeka chakshhuse
jagatprasooti sthiti naashahetave
त्रयीमयाय त्रिगुणात्म धारिणे
विरिंचि नारायण शंकरात्मने

ततो युद्ध परिश्रान्तं समरे चिंतया स्थितम् ।
रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ‖ 1 ‖

दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् ।
उपगम्या ब्रवीद्रामम् अगस्त्यो भगवान् ऋषिः ‖ 2 ‖

राम राम महाबाहो शृणु गुह्यं सनातनम् ।
yena sarvaanareen vatsa samare vijayishhyasi ‖ 3 ‖

आदित्य हृदयं पुण्यं सर्वशत्रु विनाशनम् ।
जयावहं जपेन्नित्यं अक्षय्यं परमं शिवम् ‖ 4 ‖

सर्वमंगळ मान्गळ्यं सर्व पाप प्रणाशनम् ।
चिंताशोक प्रशमनं आयुर्वर्धन मुत्तमम् ‖ 5 ‖

रश्मिमंतं समुद्यन्तं देवासुर नमस्कृतम् ।
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ‖ 6 ‖

सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः ।
एष देवासुर गणान् लोकान् पाति गभस्तिभिः ‖ 7 ‖

एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः ।
महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः ‖ 8 ‖

पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः ।
वायुर्वह्निः प्रजाप्राणः ऋतुकर्ता प्रभाकरः ‖ 9 ‖

आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् ।
सुवर्णसदृशो भानुः हिरण्यरेता दिवाकरः ‖ 10 ‖

हरिदश्वः सहस्रार्चिः सप्तसप्ति-र्मरीचिमान् ।
तिमिरोन्मथनः शंभुः त्वष्टा maartaaNDakoM.ashumaan ‖ 11 ‖

हिरण्यगर्भः शिशिरः तपनो भास्करो रविः ।
अग्निगर्भोऽदितेः पुत्रः शन्खः शिशिरनाशनः ‖ 12 ‖

व्योमनाथ स्तमोभेदी ऋग्यजुःसाम-पारगः ।
घनवृष्टि रपां मित्रो विन्ध्यवीथी प्लवन्गमः ‖ 13 ‖

आतपी मंडली मृत्युः पिन्गळः सर्वतापनः ।
कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः ‖ 14 ‖

नक्षत्र ग्रह ताराणाम् अधिपो विश्वभावनः ।
तेजसामपि तेजस्वी द्वादशात्मन्-नमोऽस्तु ते ‖ 15 ‖

नमः पूर्वाय गिरये पश्चिमायाद्रये नमः ।
ज्योतिर्गणानां पतये दिनाधिपतये नमः ‖ 16 ‖

जयाय जयभद्राय हर्यश्वाय नमो नमः ।
नमो नमः सहस्रांशो आदित्याय नमो नमः ‖ 17 ‖

नम उग्राय वीराय सारन्गाय नमो नमः ।
नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः ‖ 18 ‖

ब्रह्मेशानाच्युतेशाय सूर्यायादित्य-वर्चसे ।
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ‖ 19 ‖

tamoghnaaya himaghnaaya shatrughnaayaa mitaatmane |
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ‖ 20 ‖

तप्त चामीकराभाय वह्नये विश्वकर्मणे ।
नमस्तमोऽभि निघ्नाय रुचये लोकसाक्षिणे ‖ 21 ‖

नाशयत्येष वै भूतं तदेव सृजति प्रभुः ।
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ‖ 22 ‖

एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः ।
एष एवाग्निहोत्रं च फलं चैवाग्नि होत्रिणाम् ‖ 23 ‖

वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च ।
यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ‖ 24 ‖

फलश्रुतिः

एन मापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च ।
कीर्तयन् पुरुषः कश्चिन्-नावशीदति राघव ‖ 25 ‖

पूजयस्वैन मेकाग्रो देवदेवं जगत्पतिम् ।
एतत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ‖ 26 ‖

अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि ।
evamuktvaa tadaagastyo jagaama cha yathaagatam ‖ 27 ‖

एतच्छ्रुत्वा महातेजाः नष्टशोकोऽभवत्-तदा ।
धारयामास सुप्रीतो राघवः प्रयतात्मवान् ‖ 28 ‖

आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान् ।
triraachamya shuchirbhootvaa dhanuraadaaya veeryavaan ‖ 29 ‖

रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत् ।
सर्वयत्नेन महता वधे तस्य धृतोऽभवत् ‖ 30 ‖

अध रविरवदन्-निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाणः ।
निशिचरपति संक्षयं विदित्वा सुरगण मध्यगतो वचस्त्वरेति ‖ 31 ‖

इत्यार्षे श्रीमद्रामायणे वाल्मिकीये आदिकाव्ये युद्दकाण्डे सप्तोत्तर शततमः सर्गः ‖