View this in:
आदित्य हृदयम्
dhyaanam
namassavitre jagadeka chakshhuse
jagatprasooti sthiti naashahetave
त्रयीमयाय त्रिगुणात्म धारिणे
विरिंचि नारायण शंकरात्मने
ततो युद्ध परिश्रान्तं समरे चिंतया स्थितम् ।
रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ‖ 1 ‖
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् ।
उपगम्या ब्रवीद्रामम् अगस्त्यो भगवान् ऋषिः ‖ 2 ‖
राम राम महाबाहो शृणु गुह्यं सनातनम् ।
yena sarvaanareen vatsa samare vijayishhyasi ‖ 3 ‖
आदित्य हृदयं पुण्यं सर्वशत्रु विनाशनम् ।
जयावहं जपेन्नित्यं अक्षय्यं परमं शिवम् ‖ 4 ‖
सर्वमंगळ मान्गळ्यं सर्व पाप प्रणाशनम् ।
चिंताशोक प्रशमनं आयुर्वर्धन मुत्तमम् ‖ 5 ‖
रश्मिमंतं समुद्यन्तं देवासुर नमस्कृतम् ।
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ‖ 6 ‖
सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः ।
एष देवासुर गणान् लोकान् पाति गभस्तिभिः ‖ 7 ‖
एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः ।
महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः ‖ 8 ‖
पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः ।
वायुर्वह्निः प्रजाप्राणः ऋतुकर्ता प्रभाकरः ‖ 9 ‖
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् ।
सुवर्णसदृशो भानुः हिरण्यरेता दिवाकरः ‖ 10 ‖
हरिदश्वः सहस्रार्चिः सप्तसप्ति-र्मरीचिमान् ।
तिमिरोन्मथनः शंभुः त्वष्टा maartaaNDakoM.ashumaan ‖ 11 ‖
हिरण्यगर्भः शिशिरः तपनो भास्करो रविः ।
अग्निगर्भोऽदितेः पुत्रः शन्खः शिशिरनाशनः ‖ 12 ‖
व्योमनाथ स्तमोभेदी ऋग्यजुःसाम-पारगः ।
घनवृष्टि रपां मित्रो विन्ध्यवीथी प्लवन्गमः ‖ 13 ‖
आतपी मंडली मृत्युः पिन्गळः सर्वतापनः ।
कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः ‖ 14 ‖
नक्षत्र ग्रह ताराणाम् अधिपो विश्वभावनः ।
तेजसामपि तेजस्वी द्वादशात्मन्-नमोऽस्तु ते ‖ 15 ‖
नमः पूर्वाय गिरये पश्चिमायाद्रये नमः ।
ज्योतिर्गणानां पतये दिनाधिपतये नमः ‖ 16 ‖
जयाय जयभद्राय हर्यश्वाय नमो नमः ।
नमो नमः सहस्रांशो आदित्याय नमो नमः ‖ 17 ‖
नम उग्राय वीराय सारन्गाय नमो नमः ।
नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः ‖ 18 ‖
ब्रह्मेशानाच्युतेशाय सूर्यायादित्य-वर्चसे ।
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ‖ 19 ‖
tamoghnaaya himaghnaaya shatrughnaayaa mitaatmane |
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ‖ 20 ‖
तप्त चामीकराभाय वह्नये विश्वकर्मणे ।
नमस्तमोऽभि निघ्नाय रुचये लोकसाक्षिणे ‖ 21 ‖
नाशयत्येष वै भूतं तदेव सृजति प्रभुः ।
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ‖ 22 ‖
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः ।
एष एवाग्निहोत्रं च फलं चैवाग्नि होत्रिणाम् ‖ 23 ‖
वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च ।
यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ‖ 24 ‖
फलश्रुतिः
एन मापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च ।
कीर्तयन् पुरुषः कश्चिन्-नावशीदति राघव ‖ 25 ‖
पूजयस्वैन मेकाग्रो देवदेवं जगत्पतिम् ।
एतत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ‖ 26 ‖
अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि ।
evamuktvaa tadaagastyo jagaama cha yathaagatam ‖ 27 ‖
एतच्छ्रुत्वा महातेजाः नष्टशोकोऽभवत्-तदा ।
धारयामास सुप्रीतो राघवः प्रयतात्मवान् ‖ 28 ‖
आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान् ।
triraachamya shuchirbhootvaa dhanuraadaaya veeryavaan ‖ 29 ‖
रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत् ।
सर्वयत्नेन महता वधे तस्य धृतोऽभवत् ‖ 30 ‖
अध रविरवदन्-निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाणः ।
निशिचरपति संक्षयं विदित्वा सुरगण मध्यगतो वचस्त्वरेति ‖ 31 ‖
इत्यार्षे श्रीमद्रामायणे वाल्मिकीये आदिकाव्ये युद्दकाण्डे सप्तोत्तर शततमः सर्गः ‖