View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
āditya hṛdayam
dhyānam
namassavitre jagadeka chakśhuse
jagatprasūti sthiti nāśahetave
trayīmayāya triguṇātma dhāriṇe
viriñchi nārāyaṇa śaṅkarātmane
tato yuddha pariśrāntaṃ samare chintayā sthitam |
rāvaṇaṃ chāgrato dṛśhṭvā yuddhāya samupasthitam ‖ 1 ‖
daivataiścha samāgamya draśhṭumabhyāgato raṇam |
upagamyā bravīdrāmam agastyo bhagavān ṛśhiḥ ‖ 2 ‖
rāma rāma mahābāho śṛṇu guhyaṃ sanātanam |
yena sarvānarīn vatsa samare vijayiśhyasi ‖ 3 ‖
āditya hṛdayaṃ puṇyaṃ sarvaśatru vināśanam |
jayāvahaṃ japennityaṃ akśhayyaṃ paramaṃ śivam ‖ 4 ‖
sarvamaṅgalda māṅgaldyaṃ sarva pāpa praṇāśanam |
chintāśoka praśamanaṃ āyurvardhana muttamam ‖ 5 ‖
raśmimantaṃ samudyantaṃ devāsura namaskṛtam |
pūjayasva vivasvantaṃ bhāskaraṃ bhuvaneśvaram ‖ 6 ‖
sarvadevātmako hyeśha tejasvī raśmibhāvanaḥ |
eśha devāsura gaṇān lokān pāti gabhastibhiḥ ‖ 7 ‖
eśha brahmā cha viśhṇuścha śivaḥ skandaḥ prajāpatiḥ |
mahendro dhanadaḥ kālo yamaḥ somo hyapāṃ patiḥ ‖ 8 ‖
pitaro vasavaḥ sādhyā hyaśvinau maruto manuḥ |
vāyurvahniḥ prajāprāṇaḥ ṛtukartā prabhākaraḥ ‖ 9 ‖
ādityaḥ savitā sūryaḥ khagaḥ pūśhā gabhastimān |
suvarṇasadṛśo bhānuḥ hiraṇyaretā divākaraḥ ‖ 10 ‖
haridaśvaḥ sahasrārchiḥ saptasapti-rmarīchimān |
timironmathanaḥ śambhuḥ tvaśhṭā mārtāṇḍakoṃ'śumān ‖ 11 ‖
hiraṇyagarbhaḥ śiśiraḥ tapano bhāskaro raviḥ |
agnigarbhoaditeḥ putraḥ śaṅkhaḥ śiśiranāśanaḥ ‖ 12 ‖
vyomanātha stamobhedī ṛgyajuḥsāma-pāragaḥ |
ghanavṛśhṭi rapāṃ mitro vindhyavīthī plavaṅgamaḥ ‖ 13 ‖
ātapī maṇḍalī mṛtyuḥ piṅgaldaḥ sarvatāpanaḥ |
kavirviśvo mahātejā raktaḥ sarvabhavodbhavaḥ ‖ 14 ‖
nakśhatra graha tārāṇām adhipo viśvabhāvanaḥ |
tejasāmapi tejasvī dvādaśātman-namoastu te ‖ 15 ‖
namaḥ pūrvāya giraye paśchimāyādraye namaḥ |
jyotirgaṇānāṃ pataye dinādhipataye namaḥ ‖ 16 ‖
jayāya jayabhadrāya haryaśvāya namo namaḥ |
namo namaḥ sahasrāṃśo ādityāya namo namaḥ ‖ 17 ‖
nama ugrāya vīrāya sāraṅgāya namo namaḥ |
namaḥ padmaprabodhāya mārtāṇḍāya namo namaḥ ‖ 18 ‖
brahmeśānāchyuteśāya sūryāyāditya-varchase |
bhāsvate sarvabhakśhāya raudrāya vapuśhe namaḥ ‖ 19 ‖
tamoghnāya himaghnāya śatrughnāyā mitātmane |
kṛtaghnaghnāya devāya jyotiśhāṃ pataye namaḥ ‖ 20 ‖
tapta chāmīkarābhāya vahnaye viśvakarmaṇe |
namastamoabhi nighnāya ruchaye lokasākśhiṇe ‖ 21 ‖
nāśayatyeśha vai bhūtaṃ tadeva sṛjati prabhuḥ |
pāyatyeśha tapatyeśha varśhatyeśha gabhastibhiḥ ‖ 22 ‖
eśha supteśhu jāgarti bhūteśhu pariniśhṭhitaḥ |
eśha evāgnihotraṃ cha phalaṃ chaivāgni hotriṇām ‖ 23 ‖
vedāścha kratavaśchaiva kratūnāṃ phalameva cha |
yāni kṛtyāni lokeśhu sarva eśha raviḥ prabhuḥ ‖ 24 ‖
phalaśrutiḥ
ena māpatsu kṛchChreśhu kāntāreśhu bhayeśhu cha |
kīrtayan puruśhaḥ kaśchin-nāvaśīdati rāghava ‖ 25 ‖
pūjayasvaina mekāgro devadevaṃ jagatpatim |
etat triguṇitaṃ japtvā yuddheśhu vijayiśhyasi ‖ 26 ‖
asmin kśhaṇe mahābāho rāvaṇaṃ tvaṃ vadhiśhyasi |
evamuktvā tadāgastyo jagāma cha yathāgatam ‖ 27 ‖
etachChrutvā mahātejāḥ naśhṭaśokoabhavat-tadā |
dhārayāmāsa suprīto rāghavaḥ prayatātmavān ‖ 28 ‖
ādityaṃ prekśhya japtvā tu paraṃ harśhamavāptavān |
trirāchamya śuchirbhūtvā dhanurādāya vīryavān ‖ 29 ‖
rāvaṇaṃ prekśhya hṛśhṭātmā yuddhāya samupāgamat |
sarvayatnena mahatā vadhe tasya dhṛtoabhavat ‖ 30 ‖
adha raviravadan-nirīkśhya rāmaṃ muditamanāḥ paramaṃ prahṛśhyamāṇaḥ |
niśicharapati saṅkśhayaṃ viditvā suragaṇa madhyagato vachastvareti ‖ 31 ‖
ityārśhe śrīmadrāmāyaṇe vālmikīye ādikāvye yuddakāṇḍe saptottara śatatamaḥ sargaḥ ‖