| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Oriya | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
गणेश कवचम् एषोति चपलो दैत्यान् बाल्येपि नाशयत्यहो । दैत्या नानाविधा दुष्टास्साधु देवद्रुमः खलाः । ध्यायेत् सिंहगतं विनायकममुं दिग्बाहु माद्ये युगे विनायक श्शिखाम्पातु परमात्मा परात्परः । ललाटं कश्यपः पातु भ्रूयुगं तु महोदरः । जिह्वां पातु गजक्रीडश्चुबुकं गिरिजासुतः । श्रवणौ पाशपाणिस्तु नासिकां चिन्तितार्थदः । स्कन्धौ पातु गजस्कन्धः स्तने विघ्नविनाशनः । धराधरः पातु पार्श्वौ पृष्ठं विघ्नहरश्शुभः । गजक्रीडो जानु जङ्घो ऊरू मङ्गलकीर्तिमान् । क्षिप्र प्रसादनो बाहु पाणी आशाप्रपूरकः । सर्वाङ्गानि मयूरेशो विश्वव्यापी सदावतु । आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोवतु । दक्षिणस्यामुमापुत्रो नैऋत्यां तु गणेश्वरः । कौबेर्यां निधिपः पायादीशान्याविशनन्दनः । राक्षसासुर बेताल ग्रह भूत पिशाचतः । ज्ञानं धर्मं च लक्ष्मी च लज्जां कीर्तिं तथा कुलम् । ई सर्वायुध धरः पौत्रान् मयूरेशो वतात् सदा । भूर्जपत्रे लिखित्वेदं यः कण्ठे धारयेत् सुधीः । त्रिसन्ध्यं जपते यस्तु वज्रसार तनुर्भवेत् । युद्धकाले पठेद्यस्तु विजयं चाप्नुयाद्ध्रुवम् । सप्तवारं जपेदेतद्दनानामेकविंशतिः । एकविंशतिवारं च पठेत्तावद्दिनानि यः । राजदर्शन वेलायां पठेदेतत् त्रिवारतः । इदं गणेशकवचं कश्यपेन सविरितम् । मह्यं स प्राह कृपया कवचं सर्व सिद्धिदम् । अनेनास्य कृता रक्षा न बाधास्य भवेत् व्याचित् । ॥ इति श्री गणेशपुराणे श्री गणेश कवचं सम्पूर्णम् ॥
|