View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

अन्नमय्य कीर्तन देव देवं भजे

रागं: धन्नासि

देव देवं भजे दिव्यप्रभावं ।
रावणासुरवैरि रणपुङ्गवं ॥

राजवरशेखरं रविकुलसुधाकरं
आजानुबाहु नीलाभ्रकायं ।
राजारि कोदण्ड राज दीक्षागुरुं
राजीवलोचनं रामचन्द्रं ॥

नीलजीमूत सन्निभशरीरं घनवि-
शालवक्षं विमल जलजनाभं ।
तालाहिनगहरं धर्मसंस्थापनं
भूललनाधिपं भोगिशयनं ॥

पङ्कजासनविनुत परमनारायणं
शङ्करार्जित जनक चापदलनं ।
लङ्का विशोषणं लालितविभीषणं
वॆङ्कटेशं साधु विबुध विनुतं ॥







Browse Related Categories: