उमा महेश्वर स्तोत्रम्
नमः शिवाभ्यां नवयौवनाभ्यां परस्पराश्लिष्टवपुर्धराभ्यां ।नगेंद्रकन्यावृषकेतनाभ्यां नमो नमः शंकरपार्वतीभ्यां ॥ 1 ॥
नमः शिवाभ्यां सरसोत्सवाभ्यां नमस्कृताभीष्टवरप्रदाभ्यां ।नारायणेनार्चितपादुकाभ्यां नमो नमः शंकरपार्वतीभ्यां ॥ 2 ॥
नमः शिवाभ्यां वृषवाहनाभ्यां विरिंचिविष्ण्विंद्रसुपूजिताभ्यां ।विभूतिपाटीरविलेपनाभ्यां नमो नमः शंकरपार्वतीभ्यां ॥ 3 ॥
नमः शिवाभ्यां जगदीश्वराभ्यां जगत्पतिभ्यां जयविग्रहाभ्यां ।जंभारिमुख्यैरभिवंदिताभ्यां नमो नमः शंकरपार्वतीभ्यां ॥ 4 ॥
नमः शिवाभ्यां परमौषधाभ्यां पंचाक्षरीपंजररंजिताभ्यां ।प्रपंचसृष्टिस्थितिसंहृताभ्यां नमो नमः शंकरपार्वतीभ्यां ॥ 5 ॥
नमः शिवाभ्यामतिसुंदराभ्यां अत्यंतमासक्तहृदंबुजाभ्यां ।अशेषलोकैकहितंकराभ्यां नमो नमः शंकरपार्वतीभ्यां ॥ 6 ॥
नमः शिवाभ्यां कलिनाशनाभ्यां कंकालकल्याणवपुर्धराभ्यां ।कैलासशैलस्थितदेवताभ्यां नमो नमः शंकरपार्वतीभ्यां ॥ 7 ॥
नमः शिवाभ्यामशुभापहाभ्यां अशेषलोकैकविशेषिताभ्यां ।अकुंठिताभ्यां स्मृतिसंभृताभ्यां नमो नमः शंकरपार्वतीभ्यां ॥ 8 ॥
नमः शिवाभ्यां रथवाहनाभ्यां रवींदुवैश्वानरलोचनाभ्यां ।राकाशशांकाभमुखांबुजाभ्यां नमो नमः शंकरपार्वतीभ्यां ॥ 9 ॥
नमः शिवाभ्यां जटिलंधराभ्यां जरामृतिभ्यां च विवर्जिताभ्यां ।जनार्दनाब्जोद्भवपूजिताभ्यां नमो नमः शंकरपार्वतीभ्यां ॥ 10 ॥
नमः शिवाभ्यां विषमेक्षणाभ्यां बिल्वच्छदामल्लिकदामभृद्भ्यां ।शोभावतीशांतवतीश्वराभ्यां नमो नमः शंकरपार्वतीभ्यां ॥ 11 ॥
नमः शिवाभ्यां पशुपालकाभ्यां जगत्रयीरक्षणबद्धहृद्भ्यां ।समस्तदेवासुरपूजिताभ्यां नमो नमः शंकरपार्वतीभ्यां ॥ 12 ॥
स्तोत्रं त्रिसंध्यं शिवपार्वतीभ्यां भक्त्या पठेद्द्वादशकं नरो यः ।स सर्वसौभाग्यफलानि भुंक्ते शतायुरांते शिवलोकमेति ॥ 13 ॥
Browse Related Categories: