View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

अन्नमय्य कीर्तन वंदे वासुदेवं

वंदे वासुदेवं बृंदारकाधीश
वंदित पदाब्जं ॥

इंदीवरश्याम मिंदिराकुचतटी-
चंदनांकित लसत्चारु देहं ।
मंदार मालिकामकुट संशोभितं
कंदर्पजनक मरविंदनाभं ॥

धगधग कौस्तुभ धरण वक्षस्थलं
खगराज वाहनं कमलनयनं ।
निगमादिसेवितं निजरूपशेषप-
न्नगराज शायिनं घननिवासं ॥

करिपुरनाथसंरक्षणे तत्परं
करिराजवरद संगतकराब्जं ।
सरसीरुहाननं चक्रविभ्राजितं
तिरु वेंकटाचलाधीशं भजे ॥







Browse Related Categories: