View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

अन्नमय्य कीर्तन देव देवं भजे

रागं: धन्नासि

देव देवं भजे दिव्यप्रभावं ।
रावणासुरवैरि रणपुंगवं ॥

राजवरशेखरं रविकुलसुधाकरं
आजानुबाहु नीलाभ्रकायं ।
राजारि कोदंड राज दीक्षागुरुं
राजीवलोचनं रामचंद्रं ॥

नीलजीमूत सन्निभशरीरं घनवि-
शालवक्षं विमल जलजनाभं ।
तालाहिनगहरं धर्मसंस्थापनं
भूललनाधिपं भोगिशयनं ॥

पंकजासनविनुत परमनारायणं
शंकरार्जित जनक चापदलनं ।
लंका विशोषणं लालितविभीषणं
वॆंकटेशं साधु विबुध विनुतं ॥







Browse Related Categories: