View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

वंदे मातरम्

वंदेमातरं
सुजलां सुफलां मलयज शीतलां
सस्य श्यामलां मातरं ॥वंदे॥

शुभ्रज्योत्स्ना पुलकितयामिनीं
पुल्लकुसुमित द्रुमदल शोभिनीं
सुहासिनीं सुमधुर भाषिणीं
सुखदां वरदां मातरं ॥ वंदे ॥

कोटिकोटि कंठ कलकल निनादकराले
कोटि कोटि भुजैर् धृत कर करवाले
अबला केयनो मा एतो बले
बहुबल धारिणीं नमामि तारिणीं
रिपुदलवारिणीं मातरां ॥ वंदे ॥

तिमि विद्या तिमि धर्म तुमि हृदि तुमि मर्म
त्वं हि प्राणाः शरीरे
बाहुते तुमि मा शक्ति हृदये तुमि मा भक्ति
तो मारयि प्रतिमा गडि मंदिरे मंदिरे ॥ वंदे ॥

त्वं हि दुर्गा दश प्रहरण धारिणी
कमला कमलदल विहारिणी
वाणी विद्यादायिनी
नमामि त्वां
नमामि कमलां अमलां अतुलां
सुजलां सुफलां मातरं ॥ वंदे ॥

श्यामलां सरलां सुस्मितां भूषितां
धरणीं भरणीं मातरं







Browse Related Categories: