| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Oriya | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
हनुमान् (आंजनेय) अष्टोत्तर शतनाम स्तोत्रम् आंजनेयो महावीरो हनुमान्मारुतात्मजः । अशोकवनिकाच्छेत्ता सर्वमायाविभंजनः । परविद्यापरीहारः परशौर्यविनाशनः । सर्वग्रहविनाशी च भीमसेनसहायकृत् । पारिजातद्रुमूलस्थः सर्वमंत्रस्वरूपवान् । कपीश्वरो महाकायः सर्वरोगहरः प्रभुः । कपिसेनानायकश्च भविष्यच्चतुराननः । संचलद्वालसन्नद्धलंबमानशिखोज्ज्वलः । कारागृहविमोक्ता च शृंखलाबंधमोचकः । वानरः केसरिसुतः सीताशोकनिवारकः । विभीषणप्रियकरो दशग्रीवकुलांतकः । चिरंजीवी रामभक्तो दैत्यकार्यविघातकः । लंकिणीभंजनः श्रीमान् सिंहिकाप्राणभंजनः । सुग्रीवसचिवो धीरः शूरो दैत्यकुलांतकः । कामरूपी पिंगलाक्षो वार्धिमैनाकपूजितः । रामसुग्रीवसंधाता महिरावणमर्दनः । चतुर्बाहुर्दीनबंधुर्महात्मा भक्तवत्सलः । कालनेमिप्रमथनो हरिमर्कटमर्कटः । योगी रामकथालोलः सीतान्वेषणपंडितः । इंद्रजित्प्रहितामोघब्रह्मास्त्रविनिवारकः । दशबाहुर्लोर्कपूज्यो जांबवत्प्रीतिवर्धनः । इत्येवं श्रीहनुमतो नाम्नामष्टोत्तरं शतम् ।
|