भवानी अष्टकम्
न तातो न माता न बंधुर्न दातान पुत्रो न पुत्री न भृत्यो न भर्तान जाया न विद्या न वृत्तिर्ममैवगतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ 1 ॥
भवाब्धावपारे महादुःखभीरुपपात प्रकामी प्रलोभी प्रमत्तःकुसंसारपाशप्रबद्धः सदाहंगतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ 2 ॥
न जानामि दानं न च ध्यानयोगंन जानामि तंत्रं न च स्तोत्रमंत्रम्न जानामि पूजां न च न्यासयोगंगतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ 3 ॥
न जानामि पुण्यं न जानामि तीर्थंन जानामि मुक्तिं लयं वा कदाचित्न जानामि भक्तिं व्रतं वापि मातःगतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ 4 ॥
कुकर्मी कुसंगी कुबुद्धिः कुदासःकुलाचारहीनः कदाचारलीनःकुदृष्टिः कुवाक्यप्रबंधः सदाहंगतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ 5 ॥
प्रजेशं रमेशं महेशं सुरेशंदिनेशं निशीथेश्वरं वा कदाचित्न जानामि चान्यत् सदाहं शरण्येगतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ 6 ॥
विवादे विषादे प्रमादे प्रवासेजले चानले पर्वते शत्रुमध्येअरण्ये शरण्ये सदा मां प्रपाहिगतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ 7 ॥
अनाथो दरिद्रो जरारोगयुक्तोमहाक्षीणदीनः सदा जाड्यवक्त्रःविपत्तौ प्रविष्टः प्रनष्टः सदाहंगतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ 8 ॥
॥ इति श्रीमदादिशंकराचार्यविरचितं भवान्यष्टकं संपूर्णम् ॥
Browse Related Categories: