| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Oriya | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
शिवसंकल्पोपनिषत् (शिव संकल्पमस्तु) येनेदं भूतं भुवनं भविष्यत् परिगृहीतममृतेन सर्वम् । येन कर्माणि प्रचरंति धीरा यतो वाचा मनसा चारु यंति । येन कर्माण्यपसो मनीषिणो यज्ञे कृण्वंति विदथेषु धीराः । यत्प्रज्ञानमुत चेतो धृतिश्च यज्ज्योतिरंतरमृतं प्रजासु । सुषारथिरश्वानिव यन्मनुष्यान्नेनीयतेऽभीशुभिर्वाजिन इव । यस्मिन्नृचः साम यजूषि यस्मिन् प्रतिष्ठिता रथनाभाविवाराः । यदत्र षष्ठं त्रिशतं सुवीरं यज्ञस्य गुह्यं नवनावमाय्यं (?) । यज्जाग्रतो दूरमुदैति दैवं तदु सुप्तस्य तथैवैति । येन द्यौः पृथिवी चांतरिक्षं च ये पर्वताः प्रदिशो दिशश्च । येनेदं विश्वं जगतो बभूव ये देवा अपि महतो जातवेदाः । ये मनो हृदयं ये च देवा ये दिव्या आपो ये सूर्यरश्मिः । अचिंत्यं चाप्रमेयं च व्यक्ताव्यक्तपरं च यत । एका च दश शतं च सहस्रं चायुतं च ये पंच पंचदश शतं सहस्रमयुतं न्यर्बुदं च । वेदाहमेतं पुरुषं महांतमादित्यवर्णं तमसः परस्तात् । यस्येदं धीराः पुनंति कवयो ब्रह्माणमेतं त्वा वृणुत इंदुम् । परात् परतरं चैव यत्पराच्चैव यत्परम् । परात् परतरो ब्रह्मा तत्परात् परतो हरिः । या वेदादिषु गायत्री सर्वव्यापी महेश्वरी । यो वै देवं महादेवं प्रणवं पुरुषोत्तमम् । प्रयतः प्रणवोंकारं प्रणवं पुरुषोत्तमम् । योऽसौ सर्वेषु वेदेषु पठ्यते ह्यज इश्वरः । गोभिर्जुष्टं धनेन ह्यायुषा च बलेन च । त्रियंबकं यजामहे सुगंधिं पुष्टिवर्धनम् । कैलासशिखरे रम्ये शंकरस्य शिवालये । विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोहस्त उत विश्वतस्पात् । चतुरो वेदानधीयीत सर्वशास्यमयं विदुः । मा नो महांतमुत मा नो अर्भकं मा न उक्षंतमुत मा न उक्षितम् । मा नस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः । ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिंगलम् । कद्रुद्राय प्रचेतसे मीढुष्टमाय तव्यसे । ब्रह्म जज्ञानं प्रथमं पुरस्तात् वि सीमतः सुरुचो वेन आवः । यः प्राणतो निमिषतो महित्वैक इद्राजा जगतो बभूव । य आत्मदा बलदा यस्य विश्वे उपासते प्रशिषं यस्य देवाः । यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवनाऽऽविवेश । गंधद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् । य इदं शिवसंकल्पं सदा ध्यायंति ब्राह्मणाः । इति शिवसंकल्पमंत्राः समाप्ताः । इति शिवसंकल्पोपनिषत् समाप्त ।
|