View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

शिव सहस्र नाम स्तोत्रम्

स्थिरः स्थाणुः प्रभुर्भानुः प्रवरो वरदो वरः ।
सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः ॥ 1 ॥

जटी चर्मी शिखंडी च सर्वांगः सर्वांगः सर्वभावनः ।
हरिश्च हरिणाक्शश्च सर्वभूतहरः प्रभुः ॥ 2 ॥

प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः ।
श्मशानचारी भगवानः खचरो गोचरोऽर्दनः ॥ 3 ॥

अभिवाद्यो महाकर्मा तपस्वी भूत भावनः ।
उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः ॥ 4 ॥

महारूपो महाकायो वृषरूपो महायशाः ।
महाऽऽत्मा सर्वभूतश्च विरूपो वामनो मनुः ॥ 5 ॥

लोकपालोऽंतर्हितात्मा प्रसादो हयगर्दभिः ।
पवित्रश्च महांश्चैव नियमो नियमाश्रयः ॥ 6 ॥

सर्वकर्मा स्वयंभूश्चादिरादिकरो निधिः ।
सहस्राक्शो विरूपाक्शः सोमो नक्शत्रसाधकः ॥ 7 ॥

चंद्रः सूर्यः गतिः केतुर्ग्रहो ग्रहपतिर्वरः ।
अद्रिरद्\{\}र्यालयः कर्ता मृगबाणार्पणोऽनघः ॥ 8 ॥

महातपा घोर तपाऽदीनो दीनसाधकः ।
संवत्सरकरो मंत्रः प्रमाणं परमं तपः ॥ 9 ॥

योगी योज्यो महाबीजो महारेता महातपाः ।
सुवर्णरेताः सर्वघ्यः सुबीजो वृषवाहनः ॥ 10 ॥

दशबाहुस्त्वनिमिषो नीलकंठ उमापतिः ।
विश्वरूपः स्वयं श्रेष्ठो बलवीरोऽबलोगणः ॥ 11 ॥

गणकर्ता गणपतिर्दिग्वासाः काम एव च ।
पवित्रं परमं मंत्रः सर्वभाव करो हरः ॥ 12 ॥

कमंडलुधरो धन्वी बाणहस्तः कपालवानः ।
अशनी शतघ्नी खड्गी पट्टिशी चायुधी महानः ॥ 13 ॥

स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः ।
उष्णिषी च सुवक्त्रश्चोदग्रो विनतस्तथा ॥ 14 ॥

दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च ।
सृगाल रूपः सर्वार्थो मुंडः कुंडी कमंडलुः ॥ 15 ॥

अजश्च मृगरूपश्च गंधधारी कपर्द्यपि ।
उर्ध्वरेतोर्ध्वलिंग उर्ध्वशायी नभस्तलः ॥ 16 ॥

त्रिजटैश्चीरवासाश्च रुद्रः सेनापतिर्विभुः ।
अहश्चरोऽथ नक्तं च तिग्ममन्युः सुवर्चसः ॥ 17 ॥

गजहा दैत्यहा लोको लोकधाता गुणाकरः ।
सिंहशार्दूलरूपश्च आर्द्रचर्मांबरावृतः ॥ 18 ॥

कालयोगी महानादः सर्ववासश्चतुष्पथः ।
निशाचरः प्रेतचारी भूतचारी महेश्वरः ॥ 19 ॥

बहुभूतो बहुधनः सर्वाधारोऽमितो गतिः ।
नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलासकः ॥ 20 ॥

घोरो महातपाः पाशो नित्यो गिरि चरो नभः ।
सहस्रहस्तो विजयो व्यवसायो ह्यनिंदितः ॥ 21 ॥

अमर्षणो मर्षणात्मा यघ्यहा कामनाशनः ।
दक्शयघ्यापहारी च सुसहो मध्यमस्तथा ॥ 22 ॥

तेजोऽपहारी बलहा मुदितोऽर्थोऽजितो वरः ।
गंभीरघोषो गंभीरो गंभीर बलवाहनः ॥ 23 ॥

न्यग्रोधरूपो न्यग्रोधो वृक्शकर्णस्थितिर्विभुः ।
सुदीक्श्णदशनश्चैव महाकायो महाननः ॥ 24 ॥

विष्वक्सेनो हरिर्यघ्यः संयुगापीडवाहनः ।
तीक्श्ण तापश्च हर्यश्वः सहायः कर्मकालवितः ॥ 25 ॥

विष्णुप्रसादितो यघ्यः समुद्रो वडवामुखः ।
हुताशनसहायश्च प्रशांतात्मा हुताशनः ॥ 26 ॥

उग्रतेजा महातेजा जयो विजयकालवितः ।
ज्योतिषामयनं सिद्धिः संधिर्विग्रह एव च ॥ 27 ॥

शिखी दंडी जटी ज्वाली मूर्तिजो मूर्धगो बली ।
वैणवी पणवी ताली कालः कालकटंकटः ॥ 28 ॥

नक्शत्रविग्रह विधिर्गुणवृद्धिर्लयोऽगमः ।
प्रजापतिर्दिशा बाहुर्विभागः सर्वतोमुखः ॥ 29 ॥

विमोचनः सुरगणो हिरण्यकवचोद्भवः ।
मेढ्रजो बलचारी च महाचारी स्तुतस्तथा ॥ 30 ॥

सर्वतूर्य निनादी च सर्ववाद्यपरिग्रहः ।
व्यालरूपो बिलावासी हेममाली तरंगवितः ॥ 31 ॥

त्रिदशस्त्रिकालधृकः कर्म सर्वबंधविमोचनः ।
बंधनस्त्वासुरेंद्राणां युधि शत्रुविनाशनः ॥ 32 ॥

सांख्यप्रसादो सुर्वासाः सर्वसाधुनिषेवितः ।
प्रस्कंदनो विभागश्चातुल्यो यघ्यभागवितः ॥ 33 ॥

सर्वावासः सर्वचारी दुर्वासा वासवोऽमरः ।
हेमो हेमकरो यघ्यः सर्वधारी धरोत्तमः ॥ 34 ॥

लोहिताक्शो महाऽक्शश्च विजयाक्शो विशारदः ।
संग्रहो निग्रहः कर्ता सर्पचीरनिवासनः ॥ 35 ॥

मुख्योऽमुख्यश्च देहश्च देह ऋद्धिः सर्वकामदः ।
सर्वकामप्रसादश्च सुबलो बलरूपधृकः ॥ 36 ॥

सर्वकामवरश्चैव सर्वदः सर्वतोमुखः ।
आकाशनिधिरूपश्च निपाती उरगः खगः ॥ 37 ॥

रौद्ररूपोंऽशुरादित्यो वसुरश्मिः सुवर्चसी ।
वसुवेगो महावेगो मनोवेगो निशाचरः ॥ 38 ॥

सर्वावासी श्रियावासी उपदेशकरो हरः ।
मुनिरात्म पतिर्लोके संभोज्यश्च सहस्रदः ॥ 39 ॥

पक्शी च पक्शिरूपी चातिदीप्तो विशांपतिः ।
उन्मादो मदनाकारो अर्थार्थकर रोमशः ॥ 40 ॥

वामदेवश्च वामश्च प्राग्दक्शिणश्च वामनः ।
सिद्धयोगापहारी च सिद्धः सर्वार्थसाधकः ॥ 41 ॥

भिक्शुश्च भिक्शुरूपश्च विषाणी मृदुरव्ययः ।
महासेनो विशाखश्च षष्टिभागो गवांपतिः ॥ 42 ॥

वज्रहस्तश्च विष्कंभी चमूस्तंभनैव च ।
ऋतुरृतु करः कालो मधुर्मधुकरोऽचलः ॥ 43 ॥

वानस्पत्यो वाजसेनो नित्यमाश्रमपूजितः ।
ब्रह्मचारी लोकचारी सर्वचारी सुचारवितः ॥ 44 ॥

ईशान ईश्वरः कालो निशाचारी पिनाकधृकः ।
निमित्तस्थो निमित्तं च नंदिर्नंदिकरो हरिः ॥ 45 ॥

नंदीश्वरश्च नंदी च नंदनो नंदिवर्धनः ।
भगस्याक्शि निहंता च कालो ब्रह्मविदांवरः ॥ 46 ॥

चतुर्मुखो महालिंगश्चारुलिंगस्तथैव च ।
लिंगाध्यक्शः सुराध्यक्शो लोकाध्यक्शो युगावहः ॥ 47 ॥

बीजाध्यक्शो बीजकर्ताऽध्यात्मानुगतो बलः ।
इतिहास करः कल्पो गौतमोऽथ जलेश्वरः ॥ 48 ॥

दंभो ह्यदंभो वैदंभो वैश्यो वश्यकरः कविः ।
लोक कर्ता पशु पतिर्महाकर्ता महौषधिः ॥ 49 ॥

अक्शरं परमं ब्रह्म बलवानः शक्र एव च ।
नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो मनोगतिः ॥ 50 ॥

बहुप्रसादः स्वपनो दर्पणोऽथ त्वमित्रजितः ।
वेदकारः सूत्रकारो विद्वानः समरमर्दनः ॥ 51 ॥

महामेघनिवासी च महाघोरो वशीकरः ।
अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः ॥ 52 ॥

वृषणः शंकरो नित्यो वर्चस्वी धूमकेतनः ।
नीलस्तथाऽंगलुब्धश्च शोभनो निरवग्रहः ॥ 53 ॥

स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः ।
उत्संगश्च महांगश्च महागर्भः परो युवा ॥ 54 ॥

कृष्णवर्णः सुवर्णश्चेंद्रियः सर्वदेहिनामः ।
महापादो महाहस्तो महाकायो महायशाः ॥ 55 ॥

महामूर्धा महामात्रो महानेत्रो दिगालयः ।
महादंतो महाकर्णो महामेढ्रो महाहनुः ॥ 56 ॥

महानासो महाकंबुर्महाग्रीवः श्मशानधृकः ।
महावक्शा महोरस्को अंतरात्मा मृगालयः ॥ 57 ॥

लंबनो लंबितोष्ठश्च महामायः पयोनिधिः ।
महादंतो महादंष्ट्रो महाजिह्वो महामुखः ॥ 58 ॥

महानखो महारोमा महाकेशो महाजटः ।
असपत्नः प्रसादश्च प्रत्ययो गिरि साधनः ॥ 59 ॥

स्नेहनोऽस्नेहनश्चैवाजितश्च महामुनिः ।
वृक्शाकारो वृक्श केतुरनलो वायुवाहनः ॥ 60 ॥

मंडली मेरुधामा च देवदानवदर्पहा ।
अथर्वशीर्षः सामास्य ऋकःसहस्रामितेक्शणः ॥ 61 ॥

यजुः पाद भुजो गुह्यः प्रकाशो जंगमस्तथा ।
अमोघार्थः प्रसादश्चाभिगम्यः सुदर्शनः ॥ 62 ॥

उपहारप्रियः शर्वः कनकः काझ्ण्चनः स्थिरः ।
नाभिर्नंदिकरो भाव्यः पुष्करस्थपतिः स्थिरः ॥ 63 ॥

द्वादशस्त्रासनश्चाद्यो यघ्यो यघ्यसमाहितः ।
नक्तं कलिश्च कालश्च मकरः कालपूजितः ॥ 64 ॥

सगणो गण कारश्च भूत भावन सारथिः ।
भस्मशायी भस्मगोप्ता भस्मभूतस्तरुर्गणः ॥ 65 ॥

अगणश्चैव लोपश्च महाऽऽत्मा सर्वपूजितः ।
शंकुस्त्रिशंकुः संपन्नः शुचिर्भूतनिषेवितः ॥ 66 ॥

आश्रमस्थः कपोतस्थो विश्वकर्मापतिर्वरः ।
शाखो विशाखस्ताम्रोष्ठो ह्यमुजालः सुनिश्चयः ॥ 67 ॥

कपिलोऽकपिलः शूरायुश्चैव परोऽपरः ।
गंधर्वो ह्यदितिस्तार्क्श्यः सुविघ्येयः सुसारथिः ॥ 68 ॥

परश्वधायुधो देवार्थ कारी सुबांधवः ।
तुंबवीणी महाकोपोर्ध्वरेता जलेशयः ॥ 69 ॥

उग्रो वंशकरो वंशो वंशनादो ह्यनिंदितः ।
सर्वांगरूपो मायावी सुहृदो ह्यनिलोऽनलः ॥ 70 ॥

बंधनो बंधकर्ता च सुबंधनविमोचनः ।
सयघ्यारिः सकामारिः महादंष्ट्रो महाऽऽयुधः ॥ 71 ॥

बाहुस्त्वनिंदितः शर्वः शंकरः शंकरोऽधनः ।
अमरेशो महादेवो विश्वदेवः सुरारिहा ॥ 72 ॥

अहिर्बुध्नो निरृतिश्च चेकितानो हरिस्तथा ।
अजैकपाच्च कापाली त्रिशंकुरजितः शिवः ॥ 73 ॥

धन्वंतरिर्धूमकेतुः स्कंदो वैश्रवणस्तथा ।
धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ॥ 74 ॥

प्रभावः सर्वगो वायुरर्यमा सविता रविः ।
उदग्रश्च विधाता च मांधाता भूत भावनः ॥ 75 ॥

रतितीर्थश्च वाग्मी च सर्वकामगुणावहः ।
पद्मगर्भो महागर्भश्चंद्रवक्त्रोमनोरमः ॥ 76 ॥

बलवांश्चोपशांतश्च पुराणः पुण्यचझ्ण्चुरी ।
कुरुकर्ता कालरूपी कुरुभूतो महेश्वरः ॥ 77 ॥

सर्वाशयो दर्भशायी सर्वेषां प्राणिनांपतिः ।
देवदेवः मुखोऽसक्तः सदसतः सर्वरत्नवितः ॥ 78 ॥

कैलास शिखरावासी हिमवदः गिरिसंश्रयः ।
कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः ॥ 79 ॥

वणिजो वर्धनो वृक्शो नकुलश्चंदनश्छदः ।
सारग्रीवो महाजत्रु रलोलश्च महौषधः ॥ 80 ॥

सिद्धार्थकारी सिद्धार्थश्चंदो व्याकरणोत्तरः ।
सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः ॥ 81 ॥

प्रभावात्मा जगत्कालस्थालो लोकहितस्तरुः ।
सारंगो नवचक्रांगः केतुमाली सभावनः ॥ 82 ॥

भूतालयो भूतपतिरहोरात्रमनिंदितः ॥ 83 ॥

वाहिता सर्वभूतानां निलयश्च विभुर्भवः ।
अमोघः संयतो ह्यश्वो भोजनः प्राणधारणः ॥ 84 ॥

धृतिमानः मतिमानः दक्शः सत्कृतश्च युगाधिपः ।
गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरः ॥ 85 ॥

हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनामः ।
प्रतिष्ठायी महाहर्षो जितकामो जितेंद्रियः ॥ 86 ॥

गांधारश्च सुरालश्च तपः कर्म रतिर्धनुः ।
महागीतो महानृत्तोह्यप्सरोगणसेवितः ॥ 87 ॥

महाकेतुर्धनुर्धातुर्नैक सानुचरश्चलः ।
आवेदनीय आवेशः सर्वगंधसुखावहः ॥ 88 ॥

तोरणस्तारणो वायुः परिधावति चैकतः ।
संयोगो वर्धनो वृद्धो महावृद्धो गणाधिपः ॥ 89 ॥

नित्यात्मसहायश्च देवासुरपतिः पतिः ।
युक्तश्च युक्तबाहुश्च द्विविधश्च सुपर्वणः ॥ 90 ॥

आषाढश्च सुषाडश्च ध्रुवो हरि हणो हरः ।
वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः ॥ 91 ॥

शिरोहारी विमर्शश्च सर्वलक्शण भूषितः ।
अक्शश्च रथ योगी च सर्वयोगी महाबलः ॥ 92 ॥

समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः ।
निर्जीवो जीवनो मंत्रः शुभाक्शो बहुकर्कशः ॥ 93 ॥

रत्न प्रभूतो रक्तांगो महाऽर्णवनिपानवितः ।
मूलो विशालो ह्यमृतो व्यक्ताव्यक्तस्तपो निधिः ॥ 94 ॥

आरोहणो निरोहश्च शलहारी महातपाः ।
सेनाकल्पो महाकल्पो युगायुग करो हरिः ॥ 95 ॥

युगरूपो महारूपो पवनो गहनो नगः ।
न्याय निर्वापणः पादः पंडितो ह्यचलोपमः ॥ 96 ॥

बहुमालो महामालः सुमालो बहुलोचनः ।
विस्तारो लवणः कूपः कुसुमः सफलोदयः ॥ 97 ॥

वृषभो वृषभांकांगो मणि बिल्वो जटाधरः ।
इंदुर्विसर्वः सुमुखः सुरः सर्वायुधः सहः ॥ 98 ॥

निवेदनः सुधाजातः सुगंधारो महाधनुः ।
गंधमाली च भगवानः उत्थानः सर्वकर्मणामः ॥ 99 ॥

मंथानो बहुलो बाहुः सकलः सर्वलोचनः ।
तरस्ताली करस्ताली ऊर्ध्व संहननो वहः ॥ 100 ॥

छत्रं सुच्छत्रो विख्यातः सर्वलोकाश्रयो महानः ।
मुंडो विरूपो विकृतो दंडि मुंडो विकुर्वणः ॥ 101 ॥

हर्यक्शः ककुभो वज्री दीप्तजिह्वः सहस्रपातः ।
सहस्रमूर्धा देवेंद्रः सर्वदेवमयो गुरुः ॥ 102 ॥

सहस्रबाहुः सर्वांगः शरण्यः सर्वलोककृतः ।
पवित्रं त्रिमधुर्मंत्रः कनिष्ठः कृष्णपिंगलः ॥ 103 ॥

ब्रह्मदंडविनिर्माता शतघ्नी शतपाशधृकः ।
पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः ॥ 104 ॥

गभस्तिर्ब्रह्मकृदः ब्रह्मा ब्रह्मविदः ब्राह्मणो गतिः ।
अनंतरूपो नैकात्मा तिग्मतेजाः स्वयंभुवः ॥ 105 ॥

ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः ।
चंदनी पद्ममालाऽग्\{\}र्यः सुरभ्युत्तरणो नरः ॥ 106 ॥

कर्णिकार महास्रग्वी नीलमौलिः पिनाकधृकः ।
उमापतिरुमाकांतो जाह्नवी धृगुमाधवः ॥ 107 ॥

वरो वराहो वरदो वरेशः सुमहास्वनः ।
महाप्रसादो दमनः शत्रुहा श्वेतपिंगलः ॥ 108 ॥

प्रीतात्मा प्रयतात्मा च संयतात्मा प्रधानधृकः ।
सर्वपार्श्व सुतस्तार्क्श्यो धर्मसाधारणो वरः ॥ 109 ॥

चराचरात्मा सूक्श्मात्मा सुवृषो गो वृषेश्वरः ।
साध्यर्षिर्वसुरादित्यो विवस्वानः सविताऽमृतः ॥ 110 ॥

व्यासः सर्वस्य संक्शेपो विस्तरः पर्ययो नयः ।
ऋतुः संवत्सरो मासः पक्शः संख्या समापनः ॥ 111 ॥

कलाकाष्ठा लवोमात्रा मुहूर्तोऽहः क्शपाः क्शणाः ।
विश्वक्शेत्रं प्रजाबीजं लिंगमाद्यस्त्वनिंदितः ॥ 112 ॥

सदसदः व्यक्तमव्यक्तं पिता माता पितामहः ।
स्वर्गद्वारं प्रजाद्वारं मोक्शद्वारं त्रिविष्टपमः ॥ 113 ॥

निर्वाणं ह्लादनं चैव ब्रह्मलोकः परागतिः ।
देवासुरविनिर्माता देवासुरपरायणः ॥ 114 ॥

देवासुरगुरुर्देवो देवासुरनमस्कृतः ।
देवासुरमहामात्रो देवासुरगणाश्रयः ॥ 115 ॥

देवासुरगणाध्यक्शो देवासुरगणाग्रणीः ।
देवातिदेवो देवर्षिर्देवासुरवरप्रदः ॥ 116 ॥

देवासुरेश्वरोदेवो देवासुरमहेश्वरः ।
सर्वदेवमयोऽचिंत्यो देवताऽऽत्माऽऽत्मसंभवः ॥ 117 ॥

उद्भिदस्त्रिक्रमो वैद्यो विरजो विरजोऽंबरः ।
ईड्यो हस्ती सुरव्याघ्रो देवसिंहो नरर्षभः ॥ 118 ॥

विबुधाग्रवरः श्रेष्ठः सर्वदेवोत्तमोत्तमः ।
प्रयुक्तः शोभनो वर्जैशानः प्रभुरव्ययः ॥ 119 ॥

गुरुः कांतो निजः सर्गः पवित्रः सर्ववाहनः ।
शृंगी शृंगप्रियो बभ्रू राजराजो निरामयः ॥ 120 ॥

अभिरामः सुरगणो विरामः सर्वसाधनः ।
ललाटाक्शो विश्वदेहो हरिणो ब्रह्मवर्चसः ॥ 121 ॥

स्थावराणांपतिश्चैव नियमेंद्रियवर्धनः ।
सिद्धार्थः सर्वभूतार्थोऽचिंत्यः सत्यव्रतः शुचिः ॥ 122 ॥

व्रताधिपः परं ब्रह्म मुक्तानां परमागतिः ।
विमुक्तो मुक्ततेजाश्च श्रीमानः श्रीवर्धनो जगतः ॥ 123 ॥

श्रीमानः श्रीवर्धनो जगतः ॐ नम इति ॥

इति श्री महाभारते अनुशासन पर्वे श्री शिव सहस्रनाम स्तोत्रम् संपूर्णम् ॥







Browse Related Categories: