View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

शांति मंत्रम्

आपो॒ हिष्ठा म॑यो॒भुवः॒ । ता न॑ ऊ॒र्जे द॑धातन । म॒हेरणा॑य॒ चक्ष॑से । यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ ह नः॒ । उ॒ष॒तीरि॑व मा॒तरः॑ । तस्मा॒ अरं॑गमामवो॒ यस्य॒ क्षया॑य॒ जि॑न्वथ । आपो॑ ज॒नय॑था च नः ।

पृ॒थि॒वी शां॒ता साग्निना॑ शां॒ता सामे॑ शां॒ता शुचग्ं॑ शमयतु । अं॒तरि॑क्षग्ं शां॒तं तद्वा॒युना॑ शां॒तं तन्मे॑ शां॒तग्ं शुचग्ं॑ शमयतु । द्यौश्शां॒ता॒ सादि॒त्येन॑ शां॒ता सा मे॑ शां॒ता शुचग्ं॑ शमयतु ।

पृ॒थि॒वी शांति॑रं॒तरि॑क्ष॒ग्ं॒ शांति॒र्-द्यौ-श्शांति॒र्-दिश॒-श्शांति॑-रवांतरदि॒शा-श्शांति॑ र॒ग्नि-श्शांति॑र्-वा॒यु-श्शांति॑-रादि॒त्य-श्शांति॑-श्चंद्र॒मा॒-श्शांति॒र्-नक्ष॑त्राणि॒-श्शांति राप॒श्शांति॒-रोष॑धय॒-श्शांति॒र्-वन॒स्पत॑य॒-श्शांति॒र्-गौ॑-श्शांति॑-र॒जा-शांति-रश्व॒-श्शांतिः॒ पुरु॑ष॒-श्शांति॒-ब्रह्म॒-शांति॑र्-ब्राह्म॒ण-श्शांति-शांति॑-रेव शांति-शांति॑-र्मे अस्तु॒ शांतिः॑ ।

तया॒हग्ं शान्॒त्या॒ स॑र्वशां॒त्या॒ मह्यं॑ द्वि॒पदे॒ चतु॑ष्पदे च॒ शांतिं॑ करोमि शांति॑र्मे अस्तु॒ शांतिः॑ ॥

एह॒ श्रीश्च॒ ह्रीश्च॒ धृति॑श्च॒ तपो॑ मे॒धा प्र॑ति॒ष्ठा श्र॒द्धा स॒त्यं धर्म॑श्चै॒तानि॒ मोत्ति॑ष्ठंत॒-मनूत्ति॑ष्ठंतु॒ मा मा॒ग्॒ श्रीश्च॒ ह्रीश्च॒ धृति॑श्च॒ तपो॑ मे॒धा प्र॑ति॒ष्ठा श्र॒द्धा स॒त्यं धर्म॑श्चै॒तानि॑ मा॒ मा हा॑सिषुः ।

उदायु॑षा स्वा॒युषोदो॑षदीना॒ग्ं॒ रसे॒नोत्प॒र्जन्य॑स्य॒ शुष्मे॒णोदस्थाम॒मृता॒ग्ं॒ अनु॑ । तच्चक्षु॑र्-दे॒वहि॑तं पु॒रस्ता᳚च्चु॒क्रमु॒च्चर॑त् ।

पश्ये॑म श॒रद॑श्श॒तं जीवे॑म श॒रद॑श्श॒तं नंदा॑म श॒रद॑श्श॒तं मोदा॑म श॒रद॑श्श॒तं भवा॑म श॒रद॑श्श॒तग्ं शृ॒णवा॑म श॒रद॑श्श॒तं पब्र॑वाम श॒रद॑श्श॒तमजी॑तास्याम श॒रद॑श्श॒तं जोक्च॒ सूर्यं॑ दृ॒षे ।

य उद॑गान्मह॒तोऽर्णवा᳚द्-वि॒भ्राज॑मानस्सरि॒रस्य॒ मध्या॒थ्समा॑ वृष॒भो लो॑हिता॒क्षसूर्यो॑ विप॒श्चिन्मन॑सा पुनातु ॥

ब्रह्म॑ण॒श्चोत॒न्यसि॒ ब्रह्म॑ण आ॒णीस्थो॒ ब्राह्म॑ण आ॒वप॑नमसि धारि॒तेयं पृ॑थि॒वी ब्रह्म॑णा म॒ही दा॑रि॒तमे॑नेन म॒हदन्॒तरि॑क्षं॒ दिवं॑ दाधार पृथि॒वीग्ं सदेवां॒ यद॒हं वेद॒ तद॒हं धा॑रयाणि॒ मामद्वेदोऽथि॒ विस्र॑सत् ।

मे॒धा॒म॒नी॒षे मावि॒शताग्ं स॒मीची॑ भू॒तस्य॒ भव्य॒स्याव॑रुध्यै॒ सर्व॒मायु॑रयाणि॒ सर्व॒मायु॑रयाणि ।

आ॒भिर्-गी॒र्भि र्यदतो॑न ऊ॒नमाप्या॑यय हरिवो॒ वर्ध॑मानः । य॒दा स्तो॒तृभ्यो॒ महि॑ गो॒त्रा रु॒जासि॑ भूयिष्ठ॒भाजो॒ अध॑ ते स्याम । ब्रह्म॒ प्रावा॑दिष्म॒ तन्नो॒ मा हा॑सीत् ॥

ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥

ॐ सं त्वा॑ सिंचामि॒ यजु॑षा प्र॒जामायु॒र्धनं॑ च ॥

ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥

ॐ शं नो॑ मि॒त्रः शं वरु॑णः । शं नो॑ भवत्वर्य॒मा । शं न॒ इंद्रो॒ बृह॒स्पतिः॑ । शं नो॒ विष्णु॑रुरुक्र॒मः । नमो॒ ब्रह्म॑णे । नम॑स्ते वायो । त्वमे॒व प्र॒त्यक्षं॒ ब्रह्मा॑सि । त्वामे॒व प्र॒त्यक्षं॒ ब्रह्म॑ वदिष्यामि । ऋ॒तं व॑दिष्यामि । स॒त्यं व॑दिष्यामि । तन्माम॑वतु । तद्व॒क्तार॑मवतु । अव॑तु॒ माम् । अव॑तु व॒क्तारम्᳚ ॥

ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥

ॐ तच्छं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ । गा॒तुं य॒ज्ञप॑तये । दैवी᳚ स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्-मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् । शं नो॑ अस्तु द्वि॒पदे᳚ । शं चतु॒ष्पदे ।

ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥

ॐ स॒ह ना॑ ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥

ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥

ॐ स॒ह ना॑ ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥

ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥

ॐ स॒ह ना॑ ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥

ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥







Browse Related Categories: