प्रभात श्लोकः
कराग्रे वसते लक्ष्मीः करमध्ये सरस्वती ।
करमूले स्थिता गौरी प्रभाते करदर्शनम् ॥
[पाठभेदः - करमूले तु गोविंदः प्रभाते करदर्शनम् ॥]
प्रभात भूमि श्लोकः
समुद्र वसने देवी पर्वत स्तन मंडले ।
विष्णुपत्नि नमस्तुभ्यं, पादस्पर्शं क्षमस्वमे ॥
सूर्योदय श्लोकः
ब्रह्मस्वरूप मुदये मध्याह्नेतु महेश्वरम् ।
साहं ध्यायेत्सदा विष्णुं त्रिमूर्तिं च दिवाकरम् ॥
स्नान श्लोकः
गंगे च यमुने चैव गोदावरी सरस्वती
नर्मदे सिंधु कावेरी जलेस्मिन् सन्निधिं कुरु ॥
नमस्कार श्लोकः
त्वमेव माता च पिता त्वमेव, त्वमेव बंधुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव, त्वमेव सर्वं मम देवदेव ॥
भस्म धारण श्लोकः
श्रीकरं च पवित्रं च शोक निवारणम् ।
लोके वशीकरं पुंसां भस्मं त्र्यैलोक्य पावनम् ॥
भोजन पूर्व श्लोकाः
ब्रह्मार्पणं ब्रह्म हविः ब्रह्माग्नौ ब्रह्मणाहुतम् ।
ब्रह्मैव तेन गंतव्यं ब्रह्म कर्म समाधिनः ॥
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।
प्राणापान समायुक्तः पचाम्यन्नं चतुर्विधम् ॥
अन्नपूर्णे सदा पूर्णे शंकरप्राणवल्लभे ।
ज्ञानवैराग्य सिद्ध्यर्थं भिक्षां देहि च पार्वति ॥
त्वदीयं वस्तु गोविंद तुभ्यमेव समर्पये ।
गृहाण सुमुखो भूत्वा प्रसीद परमेश्वर ॥
भोजनानंतर श्लोकः
अगस्त्यं वैनतेयं च शमीं च बडबालनम् ।
आहार परिणामार्थं स्मरामि च वृकोदरम् ॥
संध्या दीप दर्शन श्लोकः
दीपज्योतिः परं ब्रह्म दीपज्योतिर्जनार्दनः ।
दीपो हरतु मे पापं दीपज्योतिर्नमोऽस्तुते ॥
शुभं करोति कल्याणं आरोग्यं धनसंपदः ।
शत्रु-बुद्धि-विनाशाय दीपज्योतिर्नमोऽस्तुते ॥
निद्रा श्लोकः
रामं स्कंधं हनुमंतं वैनतेयं वृकोदरं ।
शयने यः स्मरेन्नित्यम् दुस्वप्न-स्तस्यनश्यति ॥
अपराध क्षमापण स्तोत्रं
अपराध सहस्राणि, क्रियंतेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा, क्षमस्व परमेश्वर ॥
करचरण कृतं वा कर्म वाक्कायजं वा
श्रवण नयनजं वा मानसं वापराधम् ।
विहित मविहितं वा सर्वमेतत् क्षमस्व
शिव शिव करुणाब्धे श्री महादेव शंभो ॥
कायेन वाचा मनसेंद्रियैर्वा
बुद्ध्यात्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत्सकलं परस्मै
नारायणायेति समर्पयामि ॥
देवता स्तोत्राः
कार्य प्रारंभ स्तोत्राः
शुक्लां बरधरं विष्णुं शशिवर्णम् चतुर्भुजं ।
प्रसन्नवदनं ध्यायेत् सर्व विघ्नोपशांतये ॥
यस्यद्विरद वक्त्राद्याः पारिषद्याः परश्शतं ।
विघ्नं निघ्नंतु सततं विष्वक्सेनं तमाश्रये ॥
गणेश स्तोत्रं
वक्रतुंड महाकाय सूर्यकोटि समप्रभः ।
निर्विघ्नं कुरु मे देव सर्व कार्येषु सर्वदा ॥
अगजानन पद्मार्कं गजानन महर्निशम् ।
अनेकदं-तं भक्तानाम्-एकदंत-मुपास्महे ॥
विष्णु स्तोत्रं
शांताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगन सदृशं मेघवर्णं शुभांगं ।
लक्ष्मीकांतं कमलनयनं योगिहृद्ध्यानगम्यं
वंदे विष्णुं भवभयहरं सर्वलोकैकनाथं ॥
गायत्रि मंत्रं
ॐ भूर्भुव॒स्सुवः॒ । तथ्स॑वि॒तुर्वरे᳚ण्यं॒ ।
भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचोदया᳚त् ॥
शिव स्तोत्रं
त्र्यं॑बकं यजामहे सुग॒ंधिं पु॑ष्टि॒वर्ध॑नं ।
उ॒र्वा॒रु॒कमि॑व॒ बंध॑नान्-मृत्यो॑र्-मुक्षीय॒ माऽमृता᳚त् ॥
वंदे शंभुमुमापतिं सुरगुरुं वंदे जगत्कारणं
वंदे पन्नगभूषणं शशिधरं वंदे पशूनां पतिम् ।
वंदे सूर्यशशांक वह्निनयनं वंदे मुकुंदप्रियं
वंदे भक्तजनाश्रयं च वरदं वंदे शिवं शंकरम् ॥
सुब्रह्मण्य स्तोत्रं
शक्तिहस्तं विरूपाक्षं शिखिवाहं षडाननं
दारुणं रिपुरोगघ्नं भावये कुक्कुट ध्वजं ।
स्कंदं षण्मुखं देवं शिवतेजं चतुर्भुजं
कुमारं स्वामिनाधं तं कार्तिकेयं नमाम्यहं ॥
गुरु श्लोकः
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुः साक्षात् परब्रह्मा तस्मै श्री गुरवे नमः ॥
हनुम स्तोत्राः
मनोजवं मारुत तुल्यवेगं जितेंद्रियं बुद्धिमतां वरिष्टं ।
वातात्मजं वानरयूध मुख्यं श्रीरामदूतं शिरसा नमामि ॥
बुद्धिर्बलं यशोधैर्यं निर्भयत्वमरोगता ।
अजाड्यं वाक्पटुत्वं च हनुमस्स्मरणाद्-भवेत् ॥
जयत्यति बलो रामो लक्ष्मणस्य महाबलः ।
राजा जयति सुग्रीवो राघवेणाभि पालितः ॥
दासोऽहं कोसलेंद्रस्य रामस्याक्लिष्ट कर्मणः ।
हनुमान् शत्रुसैन्यानां निहंता मारुतात्मजः ॥
श्रीराम स्तोत्रां
श्री राम राम रामेति रमे रामे मनोरमे
सहस्रनाम तत्तुल्यं राम नाम वरानने
श्री रामचंद्रः श्रितपारिजातः समस्त कल्याण गुणाभिरामः ।
सीतामुखांभोरुहाचंचरीको निरंतरं मंगलमातनोतु ॥
श्रीकृष्ण स्तोत्रं
मंदारमूले मदनाभिरामं
बिंबाधरापूरित वेणुनादं ।
गोगोप गोपीजन मध्यसंस्थं
गोपं भजे गोकुल पूर्णचंद्रम् ॥
गरुड स्वामि स्तोत्रं
कुंकुमांकितवर्णाय कुंदेंदु धवलाय च ।
विष्णु वाह नमस्तुभ्यं पक्षिराजाय ते नमः ॥
दक्षिणामूर्ति स्तोत्रं
गुरवे सर्वलोकानां भिषजे भवरोगिणां ।
निधये सर्व विद्यानां श्री दक्षिणामूर्तये नम ॥
सरस्वती श्लोकः
सरस्वती नमस्तुभ्यं वरदे कामरूपिणी ।
विद्यारंभं करिष्यामि सिद्धिर्भवतु मे सदा ॥
या कुंदेंदु तुषार हार धवला, या शुभ्र वस्त्रावृता ।
या वीणा वरदंड मंडित करा, या श्वेत पद्मासना ।
या ब्रह्माच्युत शंकर प्रभृतिभिर्-देवैः सदा पूजिता ।
सा माम् पातु सरस्वती भगवती निश्शेषजाड्यापहा ।
लक्ष्मी श्लोकः
लक्ष्मीं क्षीरसमुद्र राज तनयां श्रीरंग धामेश्वरीं ।
दासीभूत समस्त देव वनितां लोकैक दीपांकुराम् ।
श्रीमन्मंध कटाक्ष लब्ध विभव ब्रह्मेंद्र गंगाधरां ।
त्वां त्रैलोक्यकुटुंबिनीं सरसिजां वंदे मुकुंदप्रियाम् ॥
दुर्गा देवी स्तोत्रं
सर्व स्वरूपे सर्वेशे सर्व शक्ति समन्विते ।
भयेभ्यस्ताहि नो देवि दुर्गादेवि नमोस्तुते ॥
त्रिपुरसुंदरी स्तोत्रं
ॐकार पंजर शुकीं उपनिषदुद्यान केलि कलकंठीम् ।
आगम विपिन मयूरीं आर्यां अंतर्विभावयेद्गौरीम् ॥
देवी श्लोकः
सर्व मंगल मांगल्ये शिवे सर्वार्थ साधिके ।
शरण्ये त्र्यंबके देवि नारायणि नमोस्तुते ॥
वेंकटेश्वर श्लोकः
श्रियः कांताय कल्याणनिधये निधयेऽर्थिनाम् ।
श्री वेंकट निवासाय श्रीनिवासाय मंगलम् ॥
दक्षिणामूर्ति श्लोकः
गुरवे सर्वलोकानां भिषजे भवरोगिणां ।
निधये सर्वविद्यानां दक्षिणामूर्तये नमः ॥
बौद्ध प्रार्थन
बुद्धं शरणं गच्छामि
धर्मं शरणं गच्छामि
संघं शरणं गच्छामि
शांति मंत्रं
असतोमा सद्गमया ।
तमसोमा ज्योतिर्गमया ।
मृत्योर्मा अमृतंगमया ।
ॐ शांतिः शांतिः शांतिः
सर्वे भवंतु सुखिनः सर्वे संतु निरामयाः ।
सर्वे भद्राणि पश्यंतु मा कश्चिद्दुःख भाग्भवेत् ॥
ॐ शांतिः शांतिः शांतिः
ॐ सर्वेषां स्वस्तिर्भवतु,
सर्वेषां शांतिर्भवतु ।
सर्वेषां पूर्णं भवतु,
सर्वेषां मंगलं भवतु ।
ॐ शांतिः शांतिः शांतिः
ॐ स॒ह ना॑ववतु । स॒ नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै ।
ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥
ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥
स्वस्ति मंत्राः
स्वस्ति प्रजाभ्यः परिपालयंतां
न्यायेन मार्गेण महीं महीशाः ।
गोब्राह्मणेभ्य-श्शुभमस्तु नित्यं
लोका-स्समस्ता-स्सुखिनो भवंतु ॥
काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी ।
देशोयं क्षोभरहितो ब्राह्मणास्संतु निर्भयाः ॥
विशेष मंत्राः
पंचाक्षरी मंत्रं - ॐ नमश्शिवाय
अष्टाक्षरी मंत्रं - ॐ नमो नारायणाय
द्वादशाक्षरी मंत्रं - ॐ नमो भगवते वासुदेवाय