View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

मणिद्वीप वर्णन - 3 (देवी भागवतम्)

(श्रीदेवीभागवतं, द्वादश स्कंधं, द्वादशोऽध्यायः, मणिद्वीप वर्णन - 3)

व्यास उवाच ।
तदेव देवीसदनं मध्यभागे विराजते ।
सहस्र स्तंभसंयुक्ताश्चत्वारस्तेषु मंडपाः ॥ 1 ॥

शृंगारमंडपश्चैको मुक्तिमंडप एव च ।
ज्ञानमंडप संज्ञस्तु तृतीयः परिकीर्तितः ॥ 2 ॥

एकांतमंडपश्चैव चतुर्थः परिकीर्तितः ।
नाना वितानसंयुक्ता नाना धूपैस्तु धूपिताः ॥ 3 ॥

कोटिसूर्यसमाः कांत्या भ्रांजंते मंडपाः शुभाः ।
तन्मंडपानां परितः काश्मीरवनिका स्मृता ॥ 4 ॥

मल्लिकाकुंदवनिका यत्र पुष्कलकाः स्थिताः ।
असंख्याता मृगमदैः पूरितास्तत्स्रवा नृप ॥ 5 ॥

महापद्माटवी तद्वद्रत्नसोपाननिर्मिता ।
सुधारसेनसंपूर्णा गुंजन्मत्तमधुव्रता ॥ 6 ॥

हंसकारंडवाकीर्णा गंधपूरित दिक्तटा ।
वनिकानां सुगंधैस्तु मणिद्वीपं सुवासितम् ॥ 7 ॥

शृंगारमंडपे देव्यो गायंति विविधैः स्वरैः ।
सभासदो देववशा मध्ये श्रीजगदंबिका ॥ 8 ॥

मुक्तिमंडपमध्ये तु मोचयत्यनिशं शिवा ।
ज्ञानोपदेशं कुरुते तृतीये नृप मंडपे ॥ 9 ॥

चतुर्थमंडपे चैव जगद्रक्षा विचिंतनम् ।
मंत्रिणी सहिता नित्यं करोति जगदंबिका ॥ 10 ॥

चिंतामणिगृहे राजंछक्ति तत्त्वात्मकैः परैः ।
सोपानैर्दशभिर्युक्तो मंचकोप्यधिराजते ॥ 11 ॥

ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
एते मंचखुराः प्रोक्ताः फलकस्तु सदाशिवः ॥ 12 ॥

तस्योपरि महादेवो भुवनेशो विराजते ।
या देवी निजलीलार्थं द्विधाभूता बभूवह ॥ 13 ॥

सृष्ट्यादौ तु स एवायं तदर्धांगो महेश्वरः ।
कंदर्प दर्पनाशोद्यत्कोटि कंदर्पसुंदरः ॥ 14 ॥

पंचवक्त्रस्त्रिनेत्रश्च मणिभूषण भूषितः ।
हरिणाभीतिपरशून्वरं च निजबाहुभिः ॥ 15 ॥

दधानः षोडशाब्दोऽसौ देवः सर्वेश्वरो महान् ।
कोटिसूर्य प्रतीकाशश्चंद्रकोटि सुशीतलः ॥ 16 ॥

शुद्धस्फटिक संकाशस्त्रिनेत्रः शीतल द्युतिः ।
वामांके सन्निषण्णाऽस्य देवी श्रीभुवनेश्वरी ॥ 17 ॥

नवरत्नगणाकीर्ण कांचीदाम विराजिता ।
तप्तकांचनसन्नद्ध वैदूर्यांगदभूषणा ॥ 18 ॥

कनच्छ्रीचक्रताटंक विटंक वदनांबुजा ।
ललाटकांति विभव विजितार्धसुधाकरा ॥ 19 ॥

बिंबकांति तिरस्कारिरदच्छद विराजिता ।
लसत्कुंकुमकस्तूरीतिलकोद्भासितानना ॥ 20 ॥

दिव्य चूडामणि स्फार चंचच्चंद्रकसूर्यका ।
उद्यत्कविसमस्वच्छ नासाभरण भासुरा ॥ 21 ॥

चिंताकलंबितस्वच्छ मुक्तागुच्छ विराजिता ।
पाटीर पंक कर्पूर कुंकुमालंकृत स्तनी ॥ 22 ॥

विचित्र विविधा कल्पा कंबुसंकाश कंधरा ।
दाडिमीफलबीजाभ दंतपंक्ति विराजिता ॥ 23 ॥

अनर्घ्य रत्नघटित मुकुटांचित मस्तका ।
मत्तालिमालाविलसदलकाढ्य मुखांबुजा ॥ 24 ॥

कलंककार्श्यनिर्मुक्त शरच्चंद्रनिभानना ।
जाह्नवीसलिलावर्त शोभिनाभिविभूषिता ॥ 25 ॥

माणिक्य शकलाबद्ध मुद्रिकांगुलिभूषिता ।
पुंडरीकदलाकार नयनत्रयसुंदरी ॥ 26 ॥

कल्पिताच्छ महाराग पद्मरागोज्ज्वलप्रभा ।
रत्नकिंकिणिकायुक्त रत्नकंकणशोभिता ॥ 27 ॥

मणिमुक्तासरापार लसत्पदकसंततिः ।
रत्नांगुलिप्रवितत प्रभाजाललसत्करा ॥ 28 ॥

कंचुकीगुंफितापार नाना रत्नततिद्युतिः ।
मल्लिकामोदि धम्मिल्ल मल्लिकालिसरावृता ॥ 29 ॥

सुवृत्तनिबिडोत्तुंग कुचभारालसा शिवा ।
वरपाशांकुशाभीति लसद्बाहु चतुष्टया ॥ 30 ॥

सर्वशृंगारवेषाढ्या सुकुमारांगवल्लरी ।
सौंदर्यधारासर्वस्वा निर्व्याजकरुणामयी ॥ 31 ॥

निजसंलापमाधुर्य विनिर्भर्त्सितकच्छपी ।
कोटिकोटिरवींदूनां कांतिं या बिभ्रती परा ॥ 32 ॥

नाना सखीभिर्दासीभिस्तथा देवांगनादिभिः ।
सर्वाभिर्देवताभिस्तु समंतात्परिवेष्टिता ॥ 33 ॥

इच्छाशक्त्या ज्ञानशक्त्या क्रियाशक्त्या समन्विता ।
लज्जा तुष्टिस्तथा पुष्टिः कीर्तिः कांतिः क्षमा दया ॥ 34 ॥

बुद्धिर्मेधास्मृतिर्लक्ष्मीर्मूर्तिमत्योंगनाः स्मृताः ।
जया च विजया चैवाप्यजिता चापराजिता ॥ 35 ॥

नित्या विलासिनी दोग्ध्री त्वघोरा मंगला नवा ।
पीठशक्तय एतास्तु सेवंते यां परांबिकाम् ॥ 36 ॥

यस्यास्तु पार्श्वभागेस्तोनिधीतौ शंखपद्मकौ ।
नवरत्न वहानद्यस्तथा वै कांचनस्रवाः ॥ 37 ॥

सप्तधातुवहानद्यो निधिभ्यां तु विनिर्गताः ।
सुधासिंध्वंतगामिन्यस्ताः सर्वा नृपसत्तम ॥ 38 ॥

सा देवी भुवनेशानी तद्वामांके विराजते ।
सर्वेश त्वं महेशस्य यत्संगा देव नान्यथा ॥ 39 ॥

चिंतामणि गृहस्याऽस्य प्रमाणं शृणु भूमिप ।
सहस्रयोजनायामं महांतस्तत्प्रचक्षते ॥ 40 ॥

तदुत्तरे महाशालाः पूर्वस्माद् द्विगुणाः स्मृताः ।
अंतरिक्षगतं त्वेतन्निराधारं विराजते ॥ 41 ॥

संकोचश्च विकाशश्च जायतेऽस्य निरंतरम् ।
पटवत्कार्यवशतः प्रलये सर्जने तथा ॥ 42 ॥

शालानां चैव सर्वेषां सर्वकांतिपरावधि ।
चिंतामणिगृहं प्रोक्तं यत्र देवी महोमयी ॥ 43 ॥

येये उपासकाः संति प्रतिब्रह्मांडवर्तिनः ।
देवेषु नागलोकेषु मनुष्येष्वितरेषु च ॥ 44 ॥

श्रीदेव्यास्ते च सर्वेपि व्रजंत्यत्रैव भूमिप ।
देवीक्षेत्रे ये त्यजंति प्राणांदेव्यर्चने रताः ॥ 45 ॥

ते सर्वे यांति तत्रैव यत्र देवी महोत्सवा ।
घृतकुल्या दुग्धकुल्या दधिकुल्या मधुस्रवाः ॥ 46 ॥

स्यंदंति सरितः सर्वास्तथामृतवहाः पराः ।
द्राक्षारसवहाः काश्चिज्जंबूरसवहाः पराः ॥ 47 ॥

आम्रेक्षुरसवाहिन्यो नद्यस्तास्तु सहस्रशः ।
मनोरथफलावृक्षावाप्यः कूपास्तथैव च ॥ 48 ॥

यथेष्टपानफलदान न्यूनं किंचिदस्ति हि ।
न रोगपलितं वापि जरा वापि कदाचन ॥ 49 ॥

न चिंता न च मात्सर्यं कामक्रोधादिकं तथा ।
सर्वे युवानः सस्त्रीकाः सहस्रादित्यवर्चसः ॥ 50 ॥

भजंति सततं देवीं तत्र श्रीभुवनेश्वरीम् ।
केचित्सलोकतापन्नाः केचित्सामीप्यतां गताः ॥ 51 ॥

सरूपतां गताः केचित्सार्ष्टितां च परेगताः ।
यायास्तु देवतास्तत्र प्रतिब्रह्मांडवर्तिनाम् ॥ 52 ॥

समष्टयः स्थितास्तास्तु सेवंते जगदीश्वरीम् ।
सप्तकोटिमहामंत्रा मूर्तिमंत उपासते ॥ 53 ॥

महाविद्याश्च सकलाः साम्यावस्थात्मिकां शिवाम् ।
कारणब्रह्मरूपां तां माया शबलविग्रहाम् ॥ 54 ॥

इत्थं राजन्मया प्रोक्तं मणिद्वीपं महत्तरम् ।
न सूर्यचंद्रौ नो विद्युत्कोटयोग्निस्तथैव च ॥ 55 ॥

एतस्य भासा कोट्यंश कोट्यंशो नापि ते समाः ।
क्वचिद्विद्रुमसंकाशं क्वचिन्मरकतच्छवि ॥ 56 ॥

विद्युद्भानुसमच्छायं मध्यसूर्यसमं क्वचित् ।
विद्युत्कोटिमहाधारा सारकांतिततं क्वचित् ॥ 57 ॥

क्वचित्सिंदूर नीलेंद्रं माणिक्य सदृशच्छवि ।
हीरसार महागर्भ धगद्धगित दिक्तटम् ॥ 58 ॥

कांत्या दावानलसमं तप्तकांचन सन्निभम् ।
क्वचिच्चंद्रोपलोद्गारं सूर्योद्गारं च कुत्र चित् ॥ 59 ॥

रत्नशृंगि समायुक्तं रत्नप्राकार गोपुरम् ।
रत्नपत्रै रत्नफलैर्वृक्षैश्च परिमंडितम् ॥ 60 ॥

नृत्यन्मयूरसंघैश्च कपोतरणितोज्ज्वलम् ।
कोकिलाकाकलीलापैः शुकलापैश्च शोभितम् ॥ 61 ॥

सुरम्य रमणीयांबु लक्षावधि सरोवृतम् ।
तन्मध्यभाग विलसद्विकचद्रत्न पंकजैः ॥ 62 ॥

सुगंधिभिः समंतात्तु वासितं शतयोजनम् ।
मंदमारुत संभिन्न चलद्द्रुम समाकुलम् ॥ 63 ॥

चिंतामणि समूहानां ज्योतिषा विततांबरम् ।
रत्नप्रभाभिरभितो धगद्धगित दिक्तटम् ॥ 64 ॥

वृक्षव्रात महागंधवातव्रात सुपूरितम् ।
धूपधूपायितं राजन्मणिदीपायुतोज्ज्वलम् ॥ 65 ॥

मणिजालक सच्छिद्र तरलोदरकांतिभिः ।
दिङ्मोहजनकं चैतद्दर्पणोदर संयुतम् ॥ 66 ॥

ऐश्वर्यस्य समग्रस्य शृंगारस्याखिलस्य च ।
सर्वज्ञतायाः सर्वायास्तेजसश्चाखिलस्य च ॥ 67 ॥

पराक्रमस्य सर्वस्य सर्वोत्तमगुणस्य च ।
सकला या दयायाश्च समाप्तिरिह भूपते ॥ 68 ॥

राज्ञ आनंदमारभ्य ब्रह्मलोकांत भूमिषु ।
आनंदा ये स्थिताः सर्वे तेऽत्रैवांतर्भवंति हि ॥ 69 ॥

इति ते वर्णितं राजन्मणिद्वीपं महत्तरम् ।
महादेव्याः परंस्थानं सर्वलोकोत्तमोत्तमम् ॥ 70 ॥

एतस्य स्मरणात्सद्यः सर्वपापं विनश्यति ।
प्राणोत्क्रमणसंधौ तु स्मृत्वा तत्रैव गच्छति ॥ 71 ॥

अध्याय पंचकं त्वेतत्पठेन्नित्यं समाहितः ।
भूतप्रेतपिशाचादि बाधा तत्र भवेन्न हि ॥ 72 ॥

नवीन गृह निर्माणे वास्तुयागे तथैव च ।
पठितव्यं प्रयत्नेन कल्याणं तेन जायते ॥ 73 ॥

इति श्रीदेवीभागवते महापुराणे द्वादशस्कंधे द्वादशोध्यायः ॥







Browse Related Categories: