देवी महात्म्यम् देवी सूक्तम्
ॐ अ@हं रु@द्रेभि@र्वसु#भिश्चराम्य@हमा$दि@त्यैरु@त वि@श्वदे$वैः ।अ@हं मि@त्रावरु#णो@भा बि#भर्म्य@हमि$ंद्रा@ग्नी अ@हम@श्विनो@भा ॥1॥
अ@हं सोम#माह@नस$ं बिभर्म्य@हं त्वष्टा$रमु@त पू@षण@ं भगम्$ ।अ@हं द#धामि@ द्रवि#णं ह@विष्म#ते सुप्रा@व्ये@ ये# ^3 यज#मानाय सुन्व@ते ॥2॥
अ@हं राष्ट्री$ स@ंगम#नी@ वसू$नां चिकि@तुषी$ प्रथ@मा य@ज्ञिया$नाम् ।तां मा$ दे@वा व्य#दधुः पुरु@त्रा भूरि#स्थात्रा@ं भू~र्या$वे@शयंती$म् ॥3॥
मया@ सो अन्न#मत्ति यो वि@पश्य#ति@ यः प्राणि#ति@ य ई$ं शृ@णोत्यु@क्तम् ।अ@म@ंत@वो@मांत उप#क्षियंति@ श्रु@धि श्रु#तं श्रद्धि@वं ते$ वदामि ॥4॥
अ@हमे@व स्व@यमि@दं वदा#मि@ जुष्ट$ं दे@वेभि#रु@त मानु#षेभिः ।यं का@मये@ तं त#मु@ग्रं कृ#णोमि@ तं ब्र@ह्माण@ं तमृषि@ं तं सु#मे@धाम् ॥5॥
अ@हं रु@द्राय@ धनु@रात#नोमि ब्रह्म@द्विषे@ शर#वे हंत@ वा उ# ।अ@हं जना$य स@मद$ं कृणोम्य@हं द्यावा$पृथि@वी आवि#वेश ॥6॥
अ@हं सु#वे पि@तर#मस्य मू@र्धन् मम@ योनि#र@प्स्व@ंतः स#मु@द्रे ।ततो@ विति#ष्ठे@ भुव@नानु@ विश्वो@तामूं द्यां व@र्ष्मणोप# स्पृशामि ॥7॥
अ@हमे@व वात# इव@ प्रवा$म्या@-रभ#माणा@ भुव#नानि@ विश्वा$ ।प@रो दि@वापर@ ए@ना पृ#थि@व्यै-ताव#ती महि@ना संब#भूव ॥8॥
ॐ शांति@ः शांति@ः शांति#ः ॥
॥ इति ऋग्वेदोक्तं देवीसूक्तं समाप्तम् ॥ ॥तत् सत् ॥
Browse Related Categories: