View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

दकारादि श्री दुर्गा सहस्र नाम स्तोत्रम्

श्रीगणेशाय नमः ।
श्रीदेव्युवाच ।

मम नामसहस्रं च शिवपूर्वविनिर्मितम् ।
तत्पठ्यतां विधानेन तदा सर्वं भविष्यति ॥ 1 ॥

इत्युक्त्वा पार्वती देवी श्रावयामास तच्चतान् ।
तदेव नाम साहस्रं दकारादि वरानने ॥ 2 ॥

रोगदारिद्र्य दौर्भाग्यशोकदुःखविनाशकम् ।
सर्वासां पूजितं नाम श्रीदुर्गादेवता मता ॥ 3 ॥

निजबीजं भवेद् बीजं मंत्रं कीलकमुच्यते ।
सर्वाशापूरणे देवि विनियोगः प्रकीर्त्तितः ॥ 4 ॥

ॐ अस्य श्रीदकारादिदुर्गासहस्रनामस्तोत्रस्य ।
शिव ऋषिः, अनुष्टुप् छंदः,
श्रीदुर्गादेवता, दुं बीजं, दुं कीलकं,
दुःखदारिद्र्यरोगशोकनिवृत्तिपूर्वकं
चतुर्वर्गफलप्राप्त्यर्थे पाठे विनियोगः ।

ध्यानम्
ॐ विद्युद्दामसमप्रभां मृगपतिस्कंधस्थितां भीषणां
कन्याभिः करवालखेटविलसद्धस्ताभिरासेविताम् ।
हस्तैश्चक्रगदासिखेटविशिखांश्चापं गुणं तर्जनीं
बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ॥

दुं दुर्गा दुर्गतिहरा दुर्गाचलनिवासिनी ।
दुर्गमार्गानुसंचारा दुर्गमार्गनिवासिनी ॥ 1 ॥

दुर्गमार्गप्रविष्टा च दुर्गमार्गप्रवेशिनी ।
दुर्गमार्गकृतावासा दुर्गमार्गजयप्रिया ॥ 2 ॥

दुर्गमार्गगृहीतार्चा दुर्गमार्गस्थितात्मिका ।
दुर्गमार्गस्तुतिपरा दुर्गमार्गस्मृतिपरा ॥ 3 ॥

द्रुगमार्गसदास्थाली दुर्गमार्गरतिप्रिया ।
दुर्गमार्गस्थलस्थाना दुर्गमार्गविलासिनी ॥ 4 ॥

दुर्गमार्गत्यक्तवस्त्रा दुर्गमार्गप्रवर्तिनी ।
दुर्गासुरनिहंत्री न दुर्गासुरनिषूदिनी॥ 5 ॥

दुर्गासरहर दूती दुर्गासुरविनाशिनी ।
दुर्गासुरवधॊन्मत्ता दुर्गासुरवधॊत्सुका ॥ 6 ॥

दुर्गासुरवधॊत्साहा दुर्गासुरवधॊद्यता ।
दुर्गासुरवधप्रेप्सुर्दुगासुरमखांतकृत् ॥ 7 ॥

दुर्गासुरध्वंसतॊषा दुर्गदानवदारिणी ।
दुर्गविद्रावणकरी दुर्गविद्रावणी सदा ॥ 8 ॥

दुर्गविक्षॊभणकरी दुर्गशीर्षनिकृंतिनी ।
दुर्गविध्वंसनकरि दुर्गदैत्यनिकृंतिनी ॥ 9 ॥

दुर्गदैत्यप्राणहरा दुर्गदैत्यांतकारिणी ।
दुर्गदैत्यहरत्रात्री दुर्गदैत्यासृगुन्मदा ॥ 1ओ ॥

दुर्गदैत्याशनकरी दुर्गचर्मांबरावृता ।
दुर्गयुद्धॊत्सवकरी दुर्गयुद्धविशारदा ॥ 11 ॥

दुर्गयुद्धासवरता दुर्गयुद्धविमर्दिनी ।
दुर्गयुद्धहास्यरता दुर्गयुद्धाट्टहासिनी ॥ 12 ॥

दुर्गयुद्धमहामत्ता दुर्गयुद्धानुसारिणी ।
दुर्गयुद्धॊत्सवॊत्साहा दुर्गदेशनिषेविणी ॥ 13 ॥

दुर्गदेशवासरता दुर्गदेशविलासिनी ।
दुर्गदेशार्चनरता दुर्गदेशजनप्रिया ॥ 14 ॥

दुर्गमस्थानसंस्थाना दुर्गमध्यानुसाधना ।
दुर्गमा दुर्गमध्याना दुर्गमात्मस्वरूपिणी ॥ 15 ॥

दुर्गमागमसंधाना दुर्गमागमसंस्तुता ।
दुर्गमागमदुर्ज्ञेया दुर्गमश्रुतिसम्मता ॥ 16 ॥

दुर्गमश्रुतिमान्या च दुर्गमश्रुतिपूजिता ।
दुर्गमश्रुतिसुप्रीता दुर्गमश्रुतिहर्षदा ॥ 17 ॥

दुर्गमश्रुतिसंस्थाना दुर्गमश्रुतिमानिता ।
दुर्गमाचारसंतुष्टा दुर्गमाचारतॊषिता ॥ 18 ॥

दुर्गमाचारनिर्वृत्ता दुर्गमाचारपूजिता ।
दुर्गमाचारकलिता दुर्गमस्थानदायिनी ॥ 19 ॥

दुर्गमप्रेमनिरता दुर्गमद्रविणप्रदा ।
दुर्गमांबुजमध्यस्था दुर्गमांबुजवासिनी ॥ 2ओ ॥

दुर्गनाडीमार्गगतिर्दुर्गनाडीप्रचारिणी ।
दुर्गनाडीपद्मरता दुर्गनाड्यंबुजास्थिता ॥ 21 ॥

दुर्गनाडीगतायाता दुर्गनाडीकृतास्पदा ।
दुर्गनाडीरतरता दुर्गनाडीशसंस्तुता ॥ 22 ॥

दुर्गनाडीश्वररता दुर्गनाडीशचुंबिता ।
दुर्गनाडीशक्रॊडस्था दुर्गनाड्युत्थितॊत्सुका ॥ 23 ॥

दुर्गनाड्यारॊहणा च दुर्गनाडीनिषेविता ।
दरिस्थाना दरिस्थानवासिनी दनुजांतकृत् ॥ 24 ॥

दरीकृततपस्या च दरीकृतहरार्चना ।
दरीजापितदिष्टा च दरीकृतरतिक्रिया ॥ 25 ॥

दरीकृतहरार्हा च दरीक्रीडितपुत्रिका ।
दरीसंदर्शनरता दरीरॊपितवृश्चिका ॥ 26 ॥

दरीगुप्तिकौतुकाढ्या दरीभ्रमणतत्परा ।
दनुजांतकरी दीना दनुसंतानदारिणी ॥ 27 ॥

दनुजध्वंसिनी दूना दनुजेंद्रविनाशिनी ।
दानवध्वंसिनी देवी दानवानां भयंकरी ॥ 28 ॥

दानवी दानवाराध्या दानवेंद्रवरप्रदा ।
दानवेंद्रनिहंत्री च दानवद्वेषिणी सती ॥ 29 ॥

दानवारिप्रेमरता दानवारिप्रपूजिता ।
दानवरिकृतार्चा च दानवारिविभूतिदा ॥ 3ओ ॥

दानवारिमहानंदा दानवारिरतिप्रिया ।
दानवारिदानरता दानवारिकृतास्पदा ॥ 31 ॥

दानवारिस्तुतिरता दानवारिस्मृतिप्रिया ।
दानवार्याहाररता दानवारिप्रबॊधिनी ॥ 32 ॥

दानवारिधृतप्रेमा दुःखSऒकविमॊचिनी ।
दुःखहंत्री दुःखदत्री दुःखनिर्मूलकारिणी ॥ 33 ॥

दुःखनिर्मूलनकरी दुःखदार्यरिनाशिनी ।
दुःखहरा दुःखनाशा दुःखग्रामा दुरासदा ॥ 34 ॥

दुःखहीना दुःखधारा द्रविणाचारदायिनी ।
द्रविणॊत्सर्गसंतुष्टा द्रविणत्यागतॊषिका ॥ 35 ॥

द्रविणस्पर्शसंतुष्टा द्रविणस्पर्शमानदा ।
द्रविणस्पर्शहर्षाढ्या द्रविणस्पर्शतुष्टिदा ॥ 36 ॥

द्रविणस्पर्शनकरी द्रविणस्पर्शनातुरा ।
द्रविणस्पर्शनॊत्साहा द्रविणस्पर्शसाधिका ॥ 37 ॥

द्रविणस्पर्शनमता द्रविणस्पर्शपुत्रिका ।
द्रविणस्पर्शरक्षिणी द्रविणस्तॊमदायिनी ॥ 38 ॥

द्रविणकर्षणकरी द्रविणौघविसर्जिनी ।
द्रविणाचलदानाढ्या द्रविणाचलवासिनी ॥ 39 ॥

दीनमाता दिनबंधुर्दीनविघ्नविनाशिनी ।
दीनसेव्या दीनसिद्धा दीनसाध्या दिगंबरी ॥ 4ओ ॥

दीनगेहकृतानंदा दीनगेहविलासिनी ।
दीनभावप्रेमरता दीनभावविनॊदिनी ॥ 41 ॥

दीनमानवचेतःस्था दीनमानवहर्षदा ।
दीनदैन्यविघातेच्छुर्दीनद्रविणदायिनी ॥ 42 ॥

दीनसाधनसंतुष्टा दीनदर्शनदायिनी ।
दीनपुत्रादिदात्री च दीनसंपद्विधायिनी ॥ 43 ॥

दत्तात्रेयध्यानरता दत्तात्रेयप्रपूजिता ।
दत्तात्रेयर्षिसंसिद्धा दत्तात्रेयविभाविता ॥ 44 ॥

दत्तात्रेयकृतार्हा च दत्तात्रेयप्रसाधिता ।
दत्तात्रेयस्तुता चैव दत्तात्रेयनुता सदा ॥ 46 ॥

दत्तात्रेयप्रेमरता दत्तात्रेयानुमानिता ।
दत्तात्रेयसमुद्गीता दत्तात्रेयकुटुंबिनी ॥ 46 ॥

दत्तात्रेयप्राणतुल्या दत्तात्रेयशरीरिणी ।
दत्तात्रेयकृतानंदा दत्तात्रेयांशसंभवा ॥ 47 ॥

दत्तात्रेयविभूतिस्था दत्तात्रेयानुसारिणी ।
दत्तात्रेयगीतिरता दत्तात्रेयधनप्रदा ॥ 48 ॥

दत्तात्रेयदुःखहरा दत्तात्रेयवरप्रदा ।
दत्तात्रेयज्ञानदानी दत्तात्रेयभयापहा ॥ 49 ॥

देवकन्या देवमान्या देवदुःखविनाशिनी ।
देवसिद्धा देवपूज्या देवेज्या देववंदिता ॥ 50 ॥

देवमान्या देवधन्या देवविघ्नविनाशिनी ।
देवरम्या देवरता देवकौतुकतत्परा ॥ 51 ॥

देवक्रीडा देवव्रीडा देववैरिविनाशिनी ।
देवकामा देवरामा देवद्विष्टविनशिनी ॥ 52 ॥

देवदेवप्रिया देवी देवदानववंदिता ।
देवदेवरतानंदा देवदेववरॊत्सुका ॥ 53 ॥

देवदेवप्रेमरता देवदेवप्रियंवदा ।
देवदेवप्राणतुल्या देवदेवनितंबिनी ॥ 54 ॥

देवदेवरतमना देवदेवसुखावहा ।
देवदेवक्रॊडरत देवदेवसुखप्रदा ॥ 55 ॥

देवदेवमहानंदा देवदेवप्रचुंबिता ।
देवदेवॊपभुक्ता च देवदेवानुसेविता ॥ 56 ॥

देवदेवगतप्राणा देवदेवगतात्मिका ।
देवदेवहर्षदात्री देवदेवसुखप्रदा ॥ 58 ॥

देवदेवमहानंदा देवदेवविलासिनी ।
देवदेवधर्मपत्^नी देवदेवमनॊगता ॥ 59 ॥

देवदेववधूर्देवी देवदेवार्चनप्रिया ।
देवदेवांगसुखिनी देवदेवांगवासिनी ॥ 6ओ ॥

देवदेवांगभूषा च देवदेवांगभूषणा ।
देवदेवप्रियकरी देवदेवाप्रियांतकृत् ॥ 61 ॥

देवदेवप्रियप्राणा देवदेवप्रियात्मिका ।
देवदेवार्चकप्राणा देवदेवार्चकप्रिया ॥ 62 ॥

देवदेवार्चकॊत्साहा देवदेवार्चकाश्रया ।
देवदेवार्चकाविघ्ना देवदेवप्रसूरपि ॥ 63 ॥

देवदेवस्य जननी देवदेवविधायिनी ।
देवदेवस्य रमणी देवदेवह्रदाश्रया ॥ 64 ॥

देवदेवेष्टदेवी च देवतापसपालिनी ।
देवताभावसंतुष्टा देवताभावतॊषिता ॥ 65 ॥

देवताभाववरदा देवताभावसिद्धिदा ।
देवताभावसंसिद्धा देवताभावसंभवा ॥ 66 ॥

देवताभावसुखिनी देवताभाववंदिता ।
देवताभावसुप्रीता देवताभावहर्षदा ॥ 67 ॥

देवतविघ्नहंत्री च देवताद्विष्टनाशिनी ।
देवतापूजितपदा देवताप्रेमतॊषिता ॥ 68 ॥

देवतागारनिलया देवतासौख्यदायिनी ।
देवतानिजभावा च देवताह्रतमानसा ॥ 69 ॥

देवताकृतपादार्चा देवताह्रतभक्तिका ।
देवतागर्वमध्यस्ता देवतादेवतातनुः ॥ 7ओ ॥

दुं दुर्गायै नमॊ नाम्नी दुं फण्मंत्रस्वरूपिणी ।
दूं नमॊ मंत्ररूपा च दूं नमॊ मूर्तिकात्मिका ॥ 71 ॥

दूरदर्शिप्रियादुष्टा दुष्टभूतनिषेविता ।
दूरदर्शिप्रेमरता दूरदर्शिप्रियंवदा ॥ 72 ॥

दूरदर्शैसिद्धिदात्री दूरदर्शिप्रतॊषिता ।
दूरदर्शिकंठसंस्था दूरदर्शिप्रहर्षिता ॥ 73 ॥

दूरदर्शिगृहीतार्चा दुरदर्हिप्रतर्षिता ।
दूरदर्शिप्राणतुल्या दुरदर्शिसुखप्रदा ॥ 74 ॥

दुरदर्शिभ्रांतिहरा दूरदर्शिह्रदास्पदा ।
दूरदर्श्यरिविद्भावा दीर्घदर्शिप्रमॊदिनी ॥ 75 ॥

दीर्घदर्शिप्राणतुल्या दुरदर्शिवरप्रदा ।
दीर्घदर्शिहर्षदात्री दीर्घदर्शिप्रहर्षिता ॥ 76 ॥

दीर्घदर्शिमहानंदा दीर्घदर्शिगृहालया ।
दीर्घदर्शिगृहीतार्चा दीर्घदर्शिह्रतार्हणा ॥ 77 ॥

दया दानवती दात्री दयालुर्दीनवत्सला ।
दयार्द्रा च दयाशीला दयाढ्या च दयात्मिका ॥ 78 ॥

दयांबुधिर्दयासारा दयासागरपारगा ।
दयासिंधुर्दयाभारा दयावत्करुणाकरी ॥ 79 ॥

दयावद्वत्सला देवी दया दानरता सदा ।
दयावद्भक्तिसुखिनी दयावत्परितॊषिता ॥ 8ओ ॥

दयावत्स्नेहनिरता दयावत्प्रतिपादिका।
दयावत्प्राणकर्त्री च दयावन्मुक्तिदायिनी ॥ 81 ॥

दयावद्भावसंतुष्टा दयावत्परितॊषिता ।
दयावत्तारणपरा दयावत्सिद्धिदायिनी ॥ 82 ॥

दयावत्पुत्रवद्भावा दयावत्पुत्ररूपिणी ।
दयावदेहनिलया दयाबंधुर्दयाश्रया ॥ 83 ॥

दयालुवात्सल्यकरी दयालुसिद्धिदायिनी ।
दयालुशरणाशक्ता दयालुदेहमंदिरा ॥ 84 ॥

दयालुभक्तिभावस्था दयालुप्राणरूपिणी ।
दयालुसुखदा दंभा दयालुप्रेमवर्षिणी ॥ 85 ॥

दयालुवशगा दीर्घा दिर्घांगी दीर्घलॊचना ।
दीर्घनेत्रा दीर्घचक्षुर्दीर्घबाहुलतात्मिका ॥ 86 ॥

दीर्घकेशी दीर्घमुखी दीर्घGऒणा च दारुणा ।
दारुणासुरहंत्री च दारूणासुरदारिणी ॥ 87 ॥

दारुणाहवकर्त्री च दारुणाहवहर्षिता ।
दारुणाहवहॊमाढ्या दारुणाचलनाशिनी ॥ 88 ॥

दारुणाचारनिरता दारुणॊत्सवहर्षिता ।
दारुणॊद्यतरूपा च दारुणारिनिवारिणी ॥ 89 ॥

दारुणेक्षणसंयुक्ता दॊश्चतुष्कविराजिता ।
दशदॊष्का दशभुजा दशबाहुविराजिता ॥ 9ओ ॥

दशास्त्रधारिणी देवी दशदिक्ख्यातविक्रमा ।
दशरथार्चितपदा दाशरथिप्रिया सदा ॥ 91 ॥

दाशरथिप्रेमतुष्टा दाशरथिरतिप्रिया ।
दाशरथिप्रियकरी दाशरथिप्रियंवदा ॥ 92 ॥

दाशरथीष्टसंदात्री दाशरथीष्टदेवता ।
दाशरथिद्वेषिनाशा दाशरथ्यानुकूल्यदा ॥ 93 ॥

दाशरथिप्रियतमा दाशरथिप्रपूजिता ।
दशाननारिसंपूज्या दशाननारिदेवता ॥ 94 ॥

दशाननारिप्रमदा दशाननारिजन्मभूः ।
दशाननारिरतिदा दशाननारिसेविता ॥ 95 ॥

दशाननारिसुखदा दशाननारिवैरिह्रत्^^ ।
दशाननारिष्टदेवी दशग्रीवारिवंदिता ॥ 96 ॥

दशग्रीवारिजननी दशग्रीवारिभाविनी
दशग्रीवारिसहिता दशग्रीवसभाजिता ॥ 97 ॥

दशग्रीवारिरमणी दशग्रीववधूरपि ।
दशग्रीवनाशकर्त्री दशग्रीववरप्रदा ॥ 98 ॥

दशग्रीवपुरस्था च दशग्रीववधॊत्सुका ।
दशग्रीवप्रीतिदात्री दशग्रीवविनाशिनी ॥ 99 ॥

दशग्रीवाहवकरी दशग्रीवानपायिनी ।
दशग्रीवप्रिया वंद्या दशग्रीवह्रता तथा ॥ 1ओओ ॥

दशग्रीवाहितकरी दशग्रीवेश्वरप्रिया ।
दशग्रीवेश्वरप्राणा दशग्रीववरप्रदा ॥ 1ओ1 ॥

दशग्रीवेश्वररता दशवर्षीयकन्यका ।
दशवर्षीयबाला च दशवर्षीयवासिनी ॥ 1ओ2 ॥

दशपापहरा दम्या दशहस्तविभूषिता ।
दशशस्त्रलसद्दॊष्का दशदिक्पालवंदिता ॥ 1ओ3 ॥

दशावताररूपा च दशावताररूपिणी ।
दशविद्याभिन्नदेवी दशप्राणस्वरूपिणी ॥ 1ओ4 ॥

दशविद्यास्वरूपा च दशविद्यामयी तथा ।
दृक्स्वरूपा दृक्प्रदात्री दृग्रूपा दृक्प्रकाशिनी ॥ 1ओ5 ॥

दिगंतरा दिगंतःस्था दिगंबरविलासिनी ।
दिगंबरसमाजस्था दिगंबरप्रपूजिता ॥ 1ओ6 ॥

दिगंबरसहचरी दिगंबरकृतास्पदा ।
दिगंबरह्रताचित्ता दिगंबरकथाप्रिया ॥ 1ओ7 ॥

दिगंबरगुणरता दिगंबरस्वरूपिणी ।
दिगंबरशिरॊधार्या दिगंबरह्रताश्रया ॥ 1ओ8 ॥

दिगंबरप्रेमरता दिगंबररतातुरा ।
दिगंबरीस्वरूपा च दिगंबरीगणार्चिता ॥ 1ओ9 ॥

दिगंबरीगणप्राणा दिगंबरीगणप्रिया ।
दिगंबरीगणाराध्या दिगंबरगणेश्वरा ॥ 11ओ ॥

दिगंबरगणस्पर्शमदिरापानविह्वला ।
दिगंबरीकॊटिवृता दिगंबरीगणावृता ॥ 111 ॥

दुरंता दुष्कृतिहरा दुर्ध्येया दुरतिक्रमा ।
दुरंतदानवद्वेष्ट्री दुरंतदनुजांतकृत्^^ ॥ 112 ॥

दुरंतपापहंत्री च दस्त्रनिस्तारकारिणी ।
दस्त्रमानससंस्थाना दस्त्रज्ञानविवर्धिनी ॥ 113 ॥

दस्त्रसंभॊगजननी दस्त्रसंभॊगदायिनी ।
दस्त्रसंभॊगभवना दस्त्रविद्याविधायिनी॥ 114 ॥

दस्त्रॊद्वेगहरा दस्त्रजननी दस्त्रसुंदरी ।
द्स्त्रभक्तिविधाज्ञाना दस्त्रद्विष्टविनाशिनी ॥ 115 ॥

दस्त्रापकारदमनी दस्त्रसिद्धिविधायिनी ।
दस्त्रताराराधिका च दस्त्रमातृप्रपूजिता ॥ 116 ॥

दस्त्रदैन्यहरा चैव दस्त्रतातनिषेविता ।
दस्त्रपितृशतज्यॊतिर्दस्त्रकौशलदायिनी ॥ 117 ॥

दशशीर्षारिसहिता दशशीर्षारिकामिनी ।
दशशीर्षपुरी देवी दशशीर्षसभाजिता ॥ 118 ॥

दशशीर्षारिसुप्रीता दशशीर्षवधुप्रिया ।
दशशीर्षशिरS^छेत्री दशशीर्षनितंबिनी ॥ 119 ॥

दशशीर्षहरप्राणा दशशिर्षहरात्मिका ।
दशशिर्षहराराध्या दशशीर्षारिवंदिता ॥ 12ओ ॥

दशशीर्षारिसुखदा दशशीर्षकपालिनी ।
दशशीर्षज्ञानदात्री दशशीर्षारिगेहिनी ॥ 121 ॥

दशशीर्षवधॊपात्तश्रीरामचंद्ररूपता ।
दशशीर्षराष्ट्रदेवी दशशीर्षारिसारिणी ॥ 122 ॥

दशशीर्षभ्रातृतुष्टा दशशीर्षवधूप्रिया ।
दशशीर्षवधूप्राणा दशशीर्षवधूरता ॥ 123 ॥

दैत्यगुरुरता साध्वी दैत्यगुरुप्रपूजिता ।
दैत्यगुरूपदेष्ट्री च दैत्यगुरुनिषेविता ॥ 124 ॥

दैत्यगुरुमतप्राणा दैत्यगुरुतापनाशिनी ।
दुरंतदुःखशमनी दुरंतदमनी तमी ॥ 125 ॥

दुरंतSऒकशमनी दुरंतरॊगनाशिनी ।
दुरंतवैरिदमनी दुरंतदैत्यनाशिनी ॥ 126 ॥

दुरंतकलुषघ्नी च दुष्कृतिस्तॊमनाशिनी ।
दुराशया दुराधारा दुर्जया दुष्टकामिनी ॥ 127 ॥

दर्शनीया च दृश्या चाऽदृश्या च दृष्टिगॊचरा ।
दूतीयागप्रिया दुती दूतीयागकरप्रिया ॥ 128 ॥

दुतीयागकरानंदा दूतीयागसुखप्रदा ।
दूतीयागकरायाता दुतीयागप्रमॊदिनी ॥ 129 ॥

दुर्वासःपूजिता चैव दुर्वासॊमुनिभाविता ।
दुर्वासॊऽर्चितपादा च दुर्वासॊमौनभाविता ॥ 13ओ ॥

दुर्वासॊमुनिवंद्या च दुर्वासॊमुनिदेवता ।
दुर्वासॊमुनिमाता च दुर्वासॊमुनिसिद्धिदा ॥ 131 ॥

दुर्वासॊमुनिभावस्था दुर्वासॊमुनिसेविता ।
दुर्वासॊमुनिचित्तस्था दुर्वासॊमुनिमंडिता ॥ 132 ॥

दुर्वासॊमुनिसंचारा दुर्वासॊह्रदयंगमा ।
दुर्वासॊह्रदयाराध्या दुर्वासॊह्रत्सरॊजगा ॥ 133 ॥

दुर्वासस्तापसाराध्या दुर्वासस्तापसाश्रया ।
दुर्वासस्तापसरता दुर्वासस्तापसेश्वरी ॥ 134 ॥

दुर्वासॊमुनिकन्या च दुर्वासॊऽद्भुतसिद्धिदा ।
दररात्री दरहरा दरयुक्ता दरापहा ॥ 135 ॥

दरघ्नी दरहंत्री च दरयुक्ता दराश्रया ।
दरस्मेरा दरपांगी दयादात्री दयाश्रया ॥ 136 ॥

दस्त्रपूज्या दस्त्रमाता दस्त्रदेवी दरॊन्मदा ।
दस्त्रसिद्धा दस्त्रसंस्था दस्त्रतापविमॊचिनी ॥ 137 ॥

दस्त्रक्षॊभहरा नित्या दस्त्रलॊकगतात्मिका ।
दैत्यगुर्वंगनावंद्या दैत्यगुर्वंगनाप्रिया ॥ 138 ॥

दैत्यगुर्वंगनावंद्या दैत्यगुर्वंगनॊत्सुका ।
दैत्यगुरुप्रियतमा देवगुरुनिषेविता ॥ 139 ॥

देवगुरुप्रसूरूपा देवगुरुकृतार्हणा ।
देवगुरुप्रेमयुता देवगुर्वनुमानिता ॥ 14ओ ॥

देवगुरुप्रभावज्ञा देवगुरुसुखप्रदा ।
देवगुरुज्ञानदात्री देवगुरूप्रमॊदिनी ॥ 141 ॥

दैत्यस्त्रीगणसंपूज्या दैत्यस्त्रीगणपूजिता ।
दैत्यस्त्रीगणरूपा च दैत्यस्त्रीचित्तहारिणी ॥ 142 ॥

देवस्त्रीगणपूज्या च देवस्त्रीगणवंदिता ।
देवस्त्रीगणचित्तस्था देवस्त्रीगणभूषिता ॥ 143 ॥

देवस्त्रीगणसंसिद्धा देवस्त्रीगणतॊषिता ।
देवस्त्रीगणहस्तस्थचारुचामरवीजिता ॥ 144 ॥

देवस्त्रीगणहस्तस्थचारुगंधविलेपिता ।
देवांगनाधृतादर्शदृष्ट्यर्थमुखचंद्रमा ॥ 145 ॥

देवांगनॊत्सृष्टनागवल्लीदलकृतॊत्सुका ।
देवस्त्रीगणहस्तस्थदिपमालाविलॊकना ॥ 146 ॥

देवस्त्रीगणहस्तस्थधूपघ्राणविनॊदिनी ।
देवनारीकरगतवासकासवपायिनी ॥ 147 ॥

देवनारीकंकतिकाकृतकेशनिमार्जना ।
देवनारीसेव्यगात्रा देवनारीकृतॊत्सुका ॥ 148 ॥

देवनारिविरचितपुष्पमालाविराजिता ।
देवनारीविचित्रंगी देवस्त्रीदत्तभॊजना ।

देवस्त्रीगणगीता च देवस्त्रीगीतसॊत्सुका ।
देवस्त्रीनृत्यसुखिनी देवस्त्रीनृत्यदर्शिनी ॥ 15ओ ॥

देवस्त्रीयॊजितलसद्रत्नपादपदांबुजा ।
देवस्त्रीगणविस्तीर्णचारुतल्पनिषेदुषी ॥ 151 ॥

देवनारीचारुकराकलितांघ्र्यादिदेहिका ।
देवनारीकरव्यग्रतालवृंदमरुत्सुका ॥ 152 ॥

देवनारीवेणुवीणानादसॊत्कंठमानसा ।
देवकॊटिस्तुतिनुता देवकॊटिकृतार्हणा ॥ 153 ॥

देवकॊटिगीतगुणा देवकॊटिकृतस्तुतिः ।
दंतदष्ट्यॊद्वेगफला देवकॊलाहलाकुला ॥ 154 ॥

द्वेषरागपरित्यक्ता द्वेषरागविवर्जिता ।
दामपूज्या दामभूषा दामॊदरविलासिनी ॥ 155 ॥

दामॊदरप्रेमरता दामॊदरभगिन्यपि ।
दामॊदरप्रसूर्दामॊदरपत्^नीपतिव्रता ॥ 156 ॥

दामॊदराऽभिन्नदेहा दामॊदररतिप्रिया ।
दामॊदराऽभिन्नतनुर्दामॊदरकृतास्पदा ॥ 157 ॥

दामॊदरकृतप्राणा दामॊदरगतात्मिका ।
दामॊदरकौतुकाढ्या दामॊदरकलाकला ॥ 158 ॥

दामॊदरालिंगितांगी दामॊदरकुतुहला ।
दामॊदरकृताह्लादा दामॊदरसुचुंबिता ॥ 159 ॥

दामॊदरसुताकृष्टा दामॊदरसुखप्रदा ।
दामॊदरसहाढ्या च दामॊदरसहायिनी ॥ 16ओ ॥

दामॊदरगुणज्ञा च दामॊदरवरप्रदा ।
दामॊदरानुकूला च दामॊदरनितंबिनी ॥ 161 ॥

दामॊदरबलक्रीडाकुशला दर्शनप्रिया ।
दामॊदरजलक्रीडात्यक्तस्वजनसौह्रदा ॥ 162 ॥

दमॊदरलसद्रासकेलिकौतुकिनी तथा ।
दामॊदरभ्रातृका च दामॊदरपरायणा ॥ 163 ॥

दामॊदरधरा दामॊदरवैरविनाशिनी ।
दामॊदरॊपजाया च दामॊदरनिमंत्रिता ॥ 164 ॥

दामॊदरपराभूता दामॊदरपराजिता ।
दामॊदरसमाक्रांता दामॊदरहताशुभा ॥ 165 ॥

दामॊदरॊत्सवरता दामॊदरॊत्सवावहा ।
दामॊदरस्तन्यदात्री दामॊदरगवेषिता ॥ 166 ॥

दमयंतीसिद्धिदात्री दमयंतीप्रसाधिता ।
दयमंतीष्टदेवी च दमयंतीस्वरूपिणी ॥ 167 ॥

दमयंतीकृतार्चा च दमनर्षिविभाविता ।
दमनर्षिप्राणतुल्या दमनर्षिस्वरूपिणी ॥ 168 ॥

दमनर्षिस्वरूपा च दंभपूरितविग्रहा ।
दंभहंत्री दंभधात्री दंभलॊकविमॊहिनी ॥ 169 ॥

दंभशीला दंभहरा दंभवत्परिमर्दिनी ।
दंभरूपा दंभकरी दंभसंतानदारिणी ॥ 17ओ ॥

दत्तमॊक्षा दत्तधना दत्तारॊग्या च दांभिका ।
दत्तपुत्रा दत्तदारा दत्तहारा च दारिका ॥ 171 ॥

दत्तभॊगा दत्तSऒका दत्तहस्त्यादिवाहना ।
दत्तमतिर्दत्तभार्या दत्तशास्त्रावबॊधिका ॥ 172 ॥

दत्तपाना दत्तदाना दत्तदारिद्र्यनाशिनी ।
दत्तसौधावनीवासा दत्तस्वर्गा च दासदा ॥ 173 ॥

दास्यतुष्ट दास्यहरा दासदासीशतप्रदा ।
दाररूपा दारवास दारवासिह्रदास्पदा ॥ 174 ॥

दारवासिजनाराध्या दारवासिजनप्रिया ।
दारवासिविनिर्नीता दारवासिसमर्चिता ॥ 175 ॥

दारवास्याह्रतप्राणा दारवास्यरिनाशिनी ।
दारवासिविघ्नहरा दारवासिविमुक्तिदा ॥ 176 ॥

दाराग्निरूपिणी दारा दारकार्यरिनाशिनी ।
दंपती दंपतीष्टा च दंपतीप्राणरूपिका ॥ 177 ॥

दंपतीस्नेहनिरता दांपत्यसाधनप्रिया ।
दांपत्यसुखसेना च दांपत्यसुखदायिनी ॥ 178 ॥

दंपत्याचारनिरता दंपत्यामॊदमॊदिता ।
दंपत्यामॊदसुखिनी दांपत्याह्लदकारिणी ॥ 179 ॥

दंपतीष्टपादपद्मा दांपत्यप्रेमरूपिणी ।
दांपत्यभॊगभवना दाडिमीफलभॊजिनी ॥ 18ओ ॥

दाडिमीफलसंतुष्टा दाडिमीफलमानसा ।
दाडिमीवृक्षसंस्थाना दाडिमीवृक्षवासिनी ॥ 181 ॥

दाडिमीवृक्षरूपा च दाडिमीवनवासिनी ।
दाडिमीफलसाम्यॊरुपयॊधरसमन्विता ॥ 182 ॥

दक्षिणा दक्षिणारूपा दक्षिणारूपधारिणी ।
दक्षकन्या दक्षपुत्री दक्षमाता च दक्षसूः ॥ 183 ॥

दक्षगॊत्रा दक्षसुता दक्षयज्ञविनाशिनी ।
दक्षयज्ञनाशकर्त्री दक्षयज्ञांतकारिणी ॥ 184 ॥

दक्षप्रसूतिर्दक्षेज्या दक्षवंशैकपावनी ।
दक्षात्मज दक्षसूनूर्दक्षजा दक्षजातिका ॥ 185 ॥

दक्षजन्मा दक्षजनुर्दक्षदेहसमुद्भवा ।
दक्षजनिर्दक्षयागध्वंसिनी दक्षकन्यका ॥ 186 ॥

दक्षिणाचारनिरता दक्षिणाचारतुष्टिदा ।
दक्षिणाचारसंसिद्धा दक्षिणाचारभाविता ॥ 187 ॥

दक्षिणाचारसुखिनी दक्षिणाचारसाधिता ।
दक्षिणाचारमॊक्षाप्तिर्दक्षिणाचारवंदिता ॥ 188 ॥

दक्षिणाचारशरणा दक्षिणाचारहर्षिता ।
द्वारपालप्रिया द्वारवासिनी द्वारसंस्थिता ॥ 189 ॥

द्वाररूपा द्वारसंस्था द्वारदेशनिवासिनी ।
द्वारकरी द्वारधात्री दॊषमात्रविवर्जिता ॥ 19ओ ॥

दॊषाकरा दॊषहरा दॊषराशिविनाशिनी ।
दॊषाकरविभूषाढ्या दॊषाकरकपलिनी ॥ 191 ॥

दॊषाकरसहस्त्राभा दॊषाकरसमानना ।
दॊषाकरमुखी दिव्या दॊषाकरकराग्रजा ॥ 192 ॥

दॊषाकरसमज्यॊतिर्दॊषाकरसुशीतला ।
दॊषाकरश्रेणी दॊषसदृशापांगवीक्षणा ॥ 193 ॥

दॊषाकरेष्टदेवी च दॊषाकरनिषेविता ।
दॊषाकरप्राणरूपा दॊषाकरमरीचिका ॥ 194 ॥

दॊषाकरॊल्लसद्भाला दॊषाकरसुहर्षिणी ।
दॊषकरशिरॊभूषा दॊषकरवधूप्रिया ॥ 195 ॥

दॊषाकरवधूप्राणा दॊषाकरवधूमता ।
दॊषाकरवधूप्रीता दॊषाकरवधूरपि ॥ 196 ॥

दॊषापूज्या तथा दॊषापूजिता दॊषहारिणी ।
दॊषाजापमहानंदा दॊषाजपपरायणा ॥ 197 ॥

दॊषापुरश्चाररता दॊषापूजकपुत्रिणी ।
दॊषापूजकवात्सल्यकरिणी जगदंबिका ॥ 198 ॥

दॊषापूजकवैरिघ्नी दॊषापूजकविघ्नह्रत् ।
दॊषापूजकसंतुष्टा दॊषापूजकमुक्तिदा ॥ 199 ॥

दमप्रसूनसंपूज्या दमपुष्पप्रिया सदा ।
दुर्यॊधनप्रपूज्या च दुःशसनसमर्चिता ॥ 2ओओ ॥

दंडपाणिप्रिया दंडपाणिमाता दयानिधिः ।
दंडपाणिसमाराध्या दंडपाणिप्रपूजिता ॥ 2ओ1 ॥

दंडपाणिगृहासक्ता दंडपाणिप्रियंवदा ।
दंडपाणिप्रियतमा दंडपाणिमनॊहरा ॥ 2ओ2 ॥

दंडपाणिह्रतप्राणा दंडपाणिसुसिद्धिदा ।
दंडपाणिपरामृष्टा दंडपाणिप्रहर्षिता ॥ 2ओ3 ॥

दंडपाणिविघ्नहरा दंडपाणिशिरॊधृता ।
दंडपाणिप्राप्तचर्या दंडपाण्युन्मुखि सदा ॥ 2ओ4 ॥

दंडपाणिप्राप्तपदा दंडपाणिवरॊन्मुखी ।
दंडहस्ता दंडपाणिर्दंडबाहुर्दरांतकृत् ॥ 2ओ5 ॥

दंडदॊष्का दंडकरा दंडचित्तकृतास्पदा ।
दंडिविद्या दंडिमाता दंडिखंडकनाशिनी ॥ 2ओ6 ॥

दंडिप्रिया दंडिपूज्या दंडिसंतॊषदायिनी ।
दस्युपूज्या दस्युरता दस्युद्रविणदायिनी ॥ 2ओ7 ॥

दस्युवर्गकृतार्हा च दस्युवर्गविनाशिनी ।
दस्युनिर्णाशिनी दस्युकुलनिर्णाशिनी तथा ॥ 2ओ8 ॥

दस्युप्रियकरी दस्युनृत्यदर्शनतत्परा ।
दुष्टदंडकरी दुष्टवर्गविद्राविणी तथा ॥ 2ओ9 ॥

दुष्टवर्गनिग्रहार्हा दूशकप्राणनाशिनी ।
दूषकॊत्तापजननी दूषकारिष्टकारिणी ॥ 21ओ ॥

दूषकद्वेषणकरी दाहिका दहनात्मिका ।
दारुकारिनिहंत्री च दारुकेश्वरपूजिता ॥ 211 ॥

दारुकेश्वरमाता च दारुकेश्वरवंदिता ।
दर्भहस्ता दर्भयुता दर्भकर्मविवर्जिता ॥ 212 ॥

दर्भमयी दर्भतनुर्दर्भसर्वस्वरूपिणी ।
दर्भकर्माचाररता दर्भहस्तकृतार्हणा ॥ 213 ॥

दर्भानुकूला दांभर्या दर्वीपात्रानुदामिनी ।
दमGऒषप्रपूज्या च दमGऒषवरप्रदा ॥ 214 ॥

दमGऒषसमाराध्या दावाग्निरूपिणी तथा ।
दावाग्निरूपा दावाग्निनिर्णाशितमहाबला ॥ 215 ॥

दंतदंष्ट्रासुरकला दंतचर्चितहस्तिका ।
दंतदंष्ट्रस्यंदन च दंतनिर्णाशितासुरा ॥ 216 ॥

दधिपूज्या दधिप्रीता दधीचिवरदायिनी ।
दधीचीष्टदेवता च दधीचिमॊक्षदायिनी ॥ 217 ॥

दधीचिदैन्यहंत्री च दधीचिदरदारिणी ।
दधीचिभक्तिसुखिनी दधीचिमुनिसेविता ॥ 218 ॥

दधीचिज्ञानदात्री च दधीचिगुणदायिनी ।
दधीचिकुलसंभूषा दधीचिभुक्तिमुक्तिदा ॥ 219 ॥

दधीचिकुलदेवी च दधीचिकुलदेवता ।
दधीचिकुलगम्या च दधीचिकुलपूजिता ॥ 220 ॥

दधीचिसुखदात्री च दधीचिदैन्यहारिणी ।
दधीचिदुःखहंत्री च दधीचिकुलसुंदरी ॥ 221 ॥

दधीचिकुलसंभूता दधीचिकुलपालिनी ।
दधीचिदानगम्या च दधीचिदानमानिनी ॥ 222 ॥

दधीचिदानसंतुष्टा दधीचिदानदेवता ।
दधीचिजयसंप्रीता दधीचिजपमानसा ॥ 223 ॥

दधीचिजपपूजाढ्या दधीचिजपमालिका ।
दधीचिजपसंतुष्टा दधीचिजपतॊषिणी ॥ 224 ॥

दधीचितपसाराध्या दधीचिशुभदायिनी ।
दूर्वा दूर्वादलश्यामा दुर्वादलसमद्युतिः ॥ 225 ॥

फलश्रुति
नाम्नां सहस्त्रं दुर्गाया दादीनामिति कीर्तितम् ।
यः पठेत् साधकाधीशः सर्वसिद्धिर्लभत्तु सः ॥ 226 ॥

प्रातर्मध्याह्नकाले च संध्यायां नियतः शुचिः ।
तथाऽर्धरात्रसमये स महेश इवापरः ॥ 227 ॥

शक्तियुक्तॊ महारात्रौ महावीरः प्रपूजयेत् ।
महादेवीं मकाराद्यैः पंचभिर्द्रव्यसत्तमैः ॥ 228 ॥

यः संपठेत् स्तुतिमिमां स च सिद्धिस्वरूपधृक् ।
देवालये S^मशाने च गंगातीरे निजे गृहे ॥ 229 ॥

वारांगनागृहे चैव श्रीगुरॊः संनिधावपि ।
पर्वते प्रांतरे Gऒरे स्तॊत्रमेतत् सदा पठेत् ॥ 230 ॥

दुर्गानामसहस्त्रं हि दुर्गां पश्यति चक्षुषा ।
शतावर्तनमेतस्य पुरश्चरणमुच्यते ॥ 231 ॥

॥ इति कुलार्णवतंत्रॊक्तं दकारादि श्रीदुर्गासहस्रनामस्तॊत्रं संपूर्णम् ॥







Browse Related Categories: