अन्नमय्य कीर्तन महिनुद्योगि कावलॆ
महिनुद्योगि कावलॆ मनुजुडैन वाडु ।सहजि वलॆ नुंडि एमि साधिंचलॆडु ॥
वॆदकि तलचुकुंटे विष्णुडु कानवच्चु ।चॆदरि मरचिते सृष्टि चीकटौ ।पॊदलि नडिचितेनु भूमॆल्ला मॆट्टि रावच्चु ।निदुरिंचिते कालमु निमिषमै तोचु ॥
वेडुकतो चदिविते वेदशास्त्र संपन्नुडौ ।जाडतो नूरकुंडिते जडुडौनु ।वोडक तपसियैते वुन्नतोन्नतुडौ ।कूडक सोमरि ऐते गुणहीनुडौनु ॥
मुरहरु गॊलिचिते मोक्षमु साधिंचवच्चु ।वॆरवॆरगक उंडिते वीरिडियौनु ।शरणंटे श्रीवेंकटेश्वरुडु रक्षिंचुनु ।परग संशयिंचिते पाषंडुडौनु ॥
Browse Related Categories: