| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Oriya | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
उपदेश सारं (रमण महर्षि) कर्तुराज्ञया प्राप्यते फलम् । कृतिमहोदधौ पतनकारणम् । ईश्वरार्पितं नेच्छया कृतम् । कायवाङ्मनः कार्यमुत्तमम् । जगत ईशधी युक्तसेवनम् । उत्तमस्तवादुच्चमंदतः । आज्यधारया स्रोतसा समम् । भेदभावनात् सोऽहमित्यसौ । भावशून्यसद्भावसुस्थितिः । हृत्स्थले मनः स्वस्थता क्रिया । वायुरोधनाल्लीयते मनः । चित्तवायवश्चित्क्रियायुताः । लयविनाशने उभयरोधने । प्राणबंधनाल्लीनमानसम् । नष्टमानसोत्कृष्टयोगिनः । दृश्यवारितं चित्तमात्मनः । मानसं तु किं मार्गणे कृते । वृत्तयस्त्वहं वृत्तिमाश्रिताः । अहमयं कुतो भवति चिन्वतः । अहमि नाशभाज्यहमहंतया । इदमहं पदाऽभिख्यमन्वहम् । विग्रहेंद्रियप्राणधीतमः । सत्त्वभासिका चित्क्ववेतरा । ईशजीवयोर्वेषधीभिदा । वेषहानतः स्वात्मदर्शनम् । आत्मसंस्थितिः स्वात्मदर्शनम् । ज्ञानवर्जिताऽज्ञानहीनचित् । किं स्वरूपमित्यात्मदर्शने । बंधमुक्त्यतीतं परं सुखम् । अहमपेतकं निजविभानकम् ।
|