नव दुर्गा स्तोत्रम्
गणेशःहरिद्राभंचतुर्वादु हारिद्रवसनंविभुम् । पाशांकुशधरं दैवंमोदकंदंतमेव च ॥
देवी शैलपुत्रीवंदे वांछितलाभाय चंद्रार्धकृतशेखरां। वृषारूढां शूलधरां शैलपुत्री यशस्विनीं ॥
देवी ब्रह्मचारिणीदधाना करपद्माभ्यामक्षमाला कमंडलू ।देवी प्रसीदतु मयि ब्रह्मचारिण्यनुत्तमा ॥
देवी चंद्रघंटेतिपिंडजप्रवरारूढा चंदकोपास्त्रकैर्युता ।प्रसादं तनुते मह्यं चंद्रघंटेति विश्रुता ॥
देवी कूष्मांडासुरासंपूर्णकलशं रुधिराप्लुतमेव च ।दधाना हस्तपद्माभ्यां कूष्मांडा शुभदास्तु मे ॥
देवीस्कंदमातासिंहासनगता नित्यं पद्माश्रितकरद्वया ।शुभदास्तु सदा देवी स्कंदमाता यशस्विनी ॥
देवीकात्यायणीचंद्रहासोज्ज्वलकरा शार्दूलवरवाहना ।कात्यायनी शुभं दद्यादेवी दानवघातिनी ॥
देवीकालरात्रिएकवेणी जपाकर्णपूर नग्ना खरास्थिता ।लंबोष्ठी कर्णिकाकर्णी तैलाभ्यक्तशरीरिणी ॥ वामपादोल्लसल्लोहलताकंटकभूषणा ।वर्धनमूर्ध्वजा कृष्णा कालरात्रिर्भयंकरी ॥
देवीमहागौरीश्वेते वृषे समारूढा श्वेतांबरधरा शुचिः ।महागौरी शुभं दद्यान्महादेवप्रमोददा ॥
देवीसिद्धिदात्रिसिद्धगंधर्वयक्षाद्यैरसुरैरमरैरपि ।सेव्यमाना सदा भूयात् सिद्धिदा सिद्धिदायिनी ॥
Browse Related Categories: