मीनाक्षी पंच रत्न स्तोत्रम्
उद्यद्भानुसहस्रकोटिसदृशां केयूरहारोज्ज्वलांबिंबोष्ठीं स्मितदंतपंक्तिरुचिरां पीतांबरालंकृताम् ।विष्णुब्रह्मसुरेंद्रसेवितपदां तत्त्वस्वरूपां शिवांमीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ॥ 1 ॥
मुक्ताहारलसत्किरीटरुचिरां पूर्णेंदुवक्त्रप्रभांशिंजन्नूपुरकिंकिणीमणिधरां पद्मप्रभाभासुराम् ।सर्वाभीष्टफलप्रदां गिरिसुतां वाणीरमासेवितांमीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ॥ 2 ॥
श्रीविद्यां शिववामभागनिलयां ह्रींकारमंत्रोज्ज्वलांश्रीचक्रांकितबिंदुमध्यवसतिं श्रीमत्सभानायकीम् ।श्रीमत्षण्मुखविघ्नराजजननीं श्रीमज्जगन्मोहिनींमीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ॥ 3 ॥
श्रीमत्सुंदरनायकीं भयहरां ज्ञानप्रदां निर्मलांश्यामाभां कमलासनार्चितपदां नारायणस्यानुजाम् ।वीणावेणुमृदंगवाद्यरसिकां नानाविधामंबिकांमीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ॥ 4 ॥
नानायोगिमुनींद्रहृत्सुवसतीं नानार्थसिद्धिप्रदांनानापुष्पविराजितांघ्रियुगलां नारायणेनार्चिताम् ।नादब्रह्ममयीं परात्परतरां नानार्थतत्वात्मिकांमीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ॥ 5 ॥
Browse Related Categories: