| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Oriya | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
द्वादश आर्य स्तुति उद्यन्नद्यविवस्वानारोहन्नुत्तरां दिवं देवः । निमिषार्धेनैकेन द्वे च शते द्वे सहस्रे द्वे । कर्मज्ञानखदशकं मनश्च जीव इति विश्वसर्गाय । त्वं हि यजूऋक्सामः त्वमागमस्त्वं वषट्कारः । शिवरूपात् ज्ञानमहं त्वत्तो मुक्तिं जनार्दनाकारात् । त्वचि दोषा दृशि दोषाः हृदि दोषा येऽखिलेंद्रियजदोषाः । धर्मार्थकाममोक्षप्रतिरोधानुग्रतापवेगकरान् । येन विनेदं तिमिरं जगदेत्य ग्रसति चरमचरमखिलम् । यस्य सहस्राभीशोरभीशु लेशो हिमांशुबिंबगतः । तिमिरमिव नेत्रतिमिरं पटलमिवाऽशेषरोगपटलं नः । वाताश्मरीगदार्शस्त्वग्दोषमहोदरप्रमेहांश्च । त्वं माता त्वं शरणं त्वं धाता त्वं धनं त्वमाचार्यः । इत्यार्याद्वादशकं सांबस्य पुरो नभःस्थलात्पतितम् । इति श्रीसांबकृतद्वादशार्यासूर्यस्तुतिः । |