View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

दकारादि श्री दुर्गा सहस्र नाम स्तोत्रम्

श्रीगणेशाय नमः ।
श्रीदेव्युवाच ।

मम नामसहस्रं च शिवपूर्वविनिर्मितम् ।
तत्पठ्यतां विधानेन तदा सर्वं भविष्यति ॥ 1 ॥

इत्युक्त्वा पार्वती देवी श्रावयामास तच्चतान् ।
तदेव नाम साहस्रं दकारादि वरानने ॥ 2 ॥

रोगदारिद्र्य दौर्भाग्यशोकदुःखविनाशकम् ।
सर्वासां पूजितं नाम श्रीदुर्गादेवता मता ॥ 3 ॥

निजबीजं भवेद् बीजं मंत्रं कीलकमुच्यते ।
सर्वाशापूरणे देवि विनियोगः प्रकीर्त्तितः ॥ 4 ॥

ॐ अस्य श्रीदकारादिदुर्गासहस्रनामस्तोत्रस्य ।
शिव ऋषिः, अनुष्टुप् छंदः,
श्रीदुर्गादेवता, दुं बीजं, दुं कीलकं,
दुःखदारिद्र्यरोगशोकनिवृत्तिपूर्वकं
चतुर्वर्गफलप्राप्त्यर्थे पाठे विनियोगः ।

ध्यानम्
ॐ विद्युद्दामसमप्रभां मृगपतिस्कंधस्थितां भीषणां
कन्याभिः करवालखेटविलसद्धस्ताभिरासेविताम् ।
हस्तैश्चक्रगदासिखेटविशिखांश्चापं गुणं तर्जनीं
बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ॥

दुं दुर्गा दुर्गतिहरा दुर्गाचलनिवासिनी ।
दुर्गमार्गानुसंचारा दुर्गमार्गनिवासिनी ॥ 1 ॥

दुर्गमार्गप्रविष्टा च दुर्गमार्गप्रवेशिनी ।
दुर्गमार्गकृतावासा दुर्गमार्गजयप्रिया ॥ 2 ॥

दुर्गमार्गगृहीतार्चा दुर्गमार्गस्थितात्मिका ।
दुर्गमार्गस्तुतिपरा दुर्गमार्गस्मृतिपरा ॥ 3 ॥

द्रुगमार्गसदास्थाली दुर्गमार्गरतिप्रिया ।
दुर्गमार्गस्थलस्थाना दुर्गमार्गविलासिनी ॥ 4 ॥

दुर्गमार्गत्यक्तवस्त्रा दुर्गमार्गप्रवर्तिनी ।
दुर्गासुरनिहंत्री न दुर्गासुरनिषूदिनी॥ 5 ॥

दुर्गासरहर दूती दुर्गासुरविनाशिनी ।
दुर्गासुरवधॊन्मत्ता दुर्गासुरवधॊत्सुका ॥ 6 ॥

दुर्गासुरवधॊत्साहा दुर्गासुरवधॊद्यता ।
दुर्गासुरवधप्रेप्सुर्दुगासुरमखांतकृत् ॥ 7 ॥

दुर्गासुरध्वंसतॊषा दुर्गदानवदारिणी ।
दुर्गविद्रावणकरी दुर्गविद्रावणी सदा ॥ 8 ॥

दुर्गविक्षॊभणकरी दुर्गशीर्षनिकृंतिनी ।
दुर्गविध्वंसनकरि दुर्गदैत्यनिकृंतिनी ॥ 9 ॥

दुर्गदैत्यप्राणहरा दुर्गदैत्यांतकारिणी ।
दुर्गदैत्यहरत्रात्री दुर्गदैत्यासृगुन्मदा ॥ 1ओ ॥

दुर्गदैत्याशनकरी दुर्गचर्मांबरावृता ।
दुर्गयुद्धॊत्सवकरी दुर्गयुद्धविशारदा ॥ 11 ॥

दुर्गयुद्धासवरता दुर्गयुद्धविमर्दिनी ।
दुर्गयुद्धहास्यरता दुर्गयुद्धाट्टहासिनी ॥ 12 ॥

दुर्गयुद्धमहामत्ता दुर्गयुद्धानुसारिणी ।
दुर्गयुद्धॊत्सवॊत्साहा दुर्गदेशनिषेविणी ॥ 13 ॥

दुर्गदेशवासरता दुर्गदेशविलासिनी ।
दुर्गदेशार्चनरता दुर्गदेशजनप्रिया ॥ 14 ॥

दुर्गमस्थानसंस्थाना दुर्गमध्यानुसाधना ।
दुर्गमा दुर्गमध्याना दुर्गमात्मस्वरूपिणी ॥ 15 ॥

दुर्गमागमसंधाना दुर्गमागमसंस्तुता ।
दुर्गमागमदुर्ज्ञेया दुर्गमश्रुतिसम्मता ॥ 16 ॥

दुर्गमश्रुतिमान्या च दुर्गमश्रुतिपूजिता ।
दुर्गमश्रुतिसुप्रीता दुर्गमश्रुतिहर्षदा ॥ 17 ॥

दुर्गमश्रुतिसंस्थाना दुर्गमश्रुतिमानिता ।
दुर्गमाचारसंतुष्टा दुर्गमाचारतॊषिता ॥ 18 ॥

दुर्गमाचारनिर्वृत्ता दुर्गमाचारपूजिता ।
दुर्गमाचारकलिता दुर्गमस्थानदायिनी ॥ 19 ॥

दुर्गमप्रेमनिरता दुर्गमद्रविणप्रदा ।
दुर्गमांबुजमध्यस्था दुर्गमांबुजवासिनी ॥ 2ओ ॥

दुर्गनाडीमार्गगतिर्दुर्गनाडीप्रचारिणी ।
दुर्गनाडीपद्मरता दुर्गनाड्यंबुजास्थिता ॥ 21 ॥

दुर्गनाडीगतायाता दुर्गनाडीकृतास्पदा ।
दुर्गनाडीरतरता दुर्गनाडीशसंस्तुता ॥ 22 ॥

दुर्गनाडीश्वररता दुर्गनाडीशचुंबिता ।
दुर्गनाडीशक्रॊडस्था दुर्गनाड्युत्थितॊत्सुका ॥ 23 ॥

दुर्गनाड्यारॊहणा च दुर्गनाडीनिषेविता ।
दरिस्थाना दरिस्थानवासिनी दनुजांतकृत् ॥ 24 ॥

दरीकृततपस्या च दरीकृतहरार्चना ।
दरीजापितदिष्टा च दरीकृतरतिक्रिया ॥ 25 ॥

दरीकृतहरार्हा च दरीक्रीडितपुत्रिका ।
दरीसंदर्शनरता दरीरॊपितवृश्चिका ॥ 26 ॥

दरीगुप्तिकौतुकाढ्या दरीभ्रमणतत्परा ।
दनुजांतकरी दीना दनुसंतानदारिणी ॥ 27 ॥

दनुजध्वंसिनी दूना दनुजेंद्रविनाशिनी ।
दानवध्वंसिनी देवी दानवानां भयंकरी ॥ 28 ॥

दानवी दानवाराध्या दानवेंद्रवरप्रदा ।
दानवेंद्रनिहंत्री च दानवद्वेषिणी सती ॥ 29 ॥

दानवारिप्रेमरता दानवारिप्रपूजिता ।
दानवरिकृतार्चा च दानवारिविभूतिदा ॥ 3ओ ॥

दानवारिमहानंदा दानवारिरतिप्रिया ।
दानवारिदानरता दानवारिकृतास्पदा ॥ 31 ॥

दानवारिस्तुतिरता दानवारिस्मृतिप्रिया ।
दानवार्याहाररता दानवारिप्रबॊधिनी ॥ 32 ॥

दानवारिधृतप्रेमा दुःखSऒकविमॊचिनी ।
दुःखहंत्री दुःखदत्री दुःखनिर्मूलकारिणी ॥ 33 ॥

दुःखनिर्मूलनकरी दुःखदार्यरिनाशिनी ।
दुःखहरा दुःखनाशा दुःखग्रामा दुरासदा ॥ 34 ॥

दुःखहीना दुःखधारा द्रविणाचारदायिनी ।
द्रविणॊत्सर्गसंतुष्टा द्रविणत्यागतॊषिका ॥ 35 ॥

द्रविणस्पर्शसंतुष्टा द्रविणस्पर्शमानदा ।
द्रविणस्पर्शहर्षाढ्या द्रविणस्पर्शतुष्टिदा ॥ 36 ॥

द्रविणस्पर्शनकरी द्रविणस्पर्शनातुरा ।
द्रविणस्पर्शनॊत्साहा द्रविणस्पर्शसाधिका ॥ 37 ॥

द्रविणस्पर्शनमता द्रविणस्पर्शपुत्रिका ।
द्रविणस्पर्शरक्षिणी द्रविणस्तॊमदायिनी ॥ 38 ॥

द्रविणकर्षणकरी द्रविणौघविसर्जिनी ।
द्रविणाचलदानाढ्या द्रविणाचलवासिनी ॥ 39 ॥

दीनमाता दिनबंधुर्दीनविघ्नविनाशिनी ।
दीनसेव्या दीनसिद्धा दीनसाध्या दिगंबरी ॥ 4ओ ॥

दीनगेहकृतानंदा दीनगेहविलासिनी ।
दीनभावप्रेमरता दीनभावविनॊदिनी ॥ 41 ॥

दीनमानवचेतःस्था दीनमानवहर्षदा ।
दीनदैन्यविघातेच्छुर्दीनद्रविणदायिनी ॥ 42 ॥

दीनसाधनसंतुष्टा दीनदर्शनदायिनी ।
दीनपुत्रादिदात्री च दीनसंपद्विधायिनी ॥ 43 ॥

दत्तात्रेयध्यानरता दत्तात्रेयप्रपूजिता ।
दत्तात्रेयर्षिसंसिद्धा दत्तात्रेयविभाविता ॥ 44 ॥

दत्तात्रेयकृतार्हा च दत्तात्रेयप्रसाधिता ।
दत्तात्रेयस्तुता चैव दत्तात्रेयनुता सदा ॥ 46 ॥

दत्तात्रेयप्रेमरता दत्तात्रेयानुमानिता ।
दत्तात्रेयसमुद्गीता दत्तात्रेयकुटुंबिनी ॥ 46 ॥

दत्तात्रेयप्राणतुल्या दत्तात्रेयशरीरिणी ।
दत्तात्रेयकृतानंदा दत्तात्रेयांशसंभवा ॥ 47 ॥

दत्तात्रेयविभूतिस्था दत्तात्रेयानुसारिणी ।
दत्तात्रेयगीतिरता दत्तात्रेयधनप्रदा ॥ 48 ॥

दत्तात्रेयदुःखहरा दत्तात्रेयवरप्रदा ।
दत्तात्रेयज्ञानदानी दत्तात्रेयभयापहा ॥ 49 ॥

देवकन्या देवमान्या देवदुःखविनाशिनी ।
देवसिद्धा देवपूज्या देवेज्या देववंदिता ॥ 50 ॥

देवमान्या देवधन्या देवविघ्नविनाशिनी ।
देवरम्या देवरता देवकौतुकतत्परा ॥ 51 ॥

देवक्रीडा देवव्रीडा देववैरिविनाशिनी ।
देवकामा देवरामा देवद्विष्टविनशिनी ॥ 52 ॥

देवदेवप्रिया देवी देवदानववंदिता ।
देवदेवरतानंदा देवदेववरॊत्सुका ॥ 53 ॥

देवदेवप्रेमरता देवदेवप्रियंवदा ।
देवदेवप्राणतुल्या देवदेवनितंबिनी ॥ 54 ॥

देवदेवरतमना देवदेवसुखावहा ।
देवदेवक्रॊडरत देवदेवसुखप्रदा ॥ 55 ॥

देवदेवमहानंदा देवदेवप्रचुंबिता ।
देवदेवॊपभुक्ता च देवदेवानुसेविता ॥ 56 ॥

देवदेवगतप्राणा देवदेवगतात्मिका ।
देवदेवहर्षदात्री देवदेवसुखप्रदा ॥ 58 ॥

देवदेवमहानंदा देवदेवविलासिनी ।
देवदेवधर्मपत्^नी देवदेवमनॊगता ॥ 59 ॥

देवदेववधूर्देवी देवदेवार्चनप्रिया ।
देवदेवांगसुखिनी देवदेवांगवासिनी ॥ 6ओ ॥

देवदेवांगभूषा च देवदेवांगभूषणा ।
देवदेवप्रियकरी देवदेवाप्रियांतकृत् ॥ 61 ॥

देवदेवप्रियप्राणा देवदेवप्रियात्मिका ।
देवदेवार्चकप्राणा देवदेवार्चकप्रिया ॥ 62 ॥

देवदेवार्चकॊत्साहा देवदेवार्चकाश्रया ।
देवदेवार्चकाविघ्ना देवदेवप्रसूरपि ॥ 63 ॥

देवदेवस्य जननी देवदेवविधायिनी ।
देवदेवस्य रमणी देवदेवह्रदाश्रया ॥ 64 ॥

देवदेवेष्टदेवी च देवतापसपालिनी ।
देवताभावसंतुष्टा देवताभावतॊषिता ॥ 65 ॥

देवताभाववरदा देवताभावसिद्धिदा ।
देवताभावसंसिद्धा देवताभावसंभवा ॥ 66 ॥

देवताभावसुखिनी देवताभाववंदिता ।
देवताभावसुप्रीता देवताभावहर्षदा ॥ 67 ॥

देवतविघ्नहंत्री च देवताद्विष्टनाशिनी ।
देवतापूजितपदा देवताप्रेमतॊषिता ॥ 68 ॥

देवतागारनिलया देवतासौख्यदायिनी ।
देवतानिजभावा च देवताह्रतमानसा ॥ 69 ॥

देवताकृतपादार्चा देवताह्रतभक्तिका ।
देवतागर्वमध्यस्ता देवतादेवतातनुः ॥ 7ओ ॥

दुं दुर्गायै नमॊ नाम्नी दुं फण्मंत्रस्वरूपिणी ।
दूं नमॊ मंत्ररूपा च दूं नमॊ मूर्तिकात्मिका ॥ 71 ॥

दूरदर्शिप्रियादुष्टा दुष्टभूतनिषेविता ।
दूरदर्शिप्रेमरता दूरदर्शिप्रियंवदा ॥ 72 ॥

दूरदर्शैसिद्धिदात्री दूरदर्शिप्रतॊषिता ।
दूरदर्शिकंठसंस्था दूरदर्शिप्रहर्षिता ॥ 73 ॥

दूरदर्शिगृहीतार्चा दुरदर्हिप्रतर्षिता ।
दूरदर्शिप्राणतुल्या दुरदर्शिसुखप्रदा ॥ 74 ॥

दुरदर्शिभ्रांतिहरा दूरदर्शिह्रदास्पदा ।
दूरदर्श्यरिविद्भावा दीर्घदर्शिप्रमॊदिनी ॥ 75 ॥

दीर्घदर्शिप्राणतुल्या दुरदर्शिवरप्रदा ।
दीर्घदर्शिहर्षदात्री दीर्घदर्शिप्रहर्षिता ॥ 76 ॥

दीर्घदर्शिमहानंदा दीर्घदर्शिगृहालया ।
दीर्घदर्शिगृहीतार्चा दीर्घदर्शिह्रतार्हणा ॥ 77 ॥

दया दानवती दात्री दयालुर्दीनवत्सला ।
दयार्द्रा च दयाशीला दयाढ्या च दयात्मिका ॥ 78 ॥

दयांबुधिर्दयासारा दयासागरपारगा ।
दयासिंधुर्दयाभारा दयावत्करुणाकरी ॥ 79 ॥

दयावद्वत्सला देवी दया दानरता सदा ।
दयावद्भक्तिसुखिनी दयावत्परितॊषिता ॥ 8ओ ॥

दयावत्स्नेहनिरता दयावत्प्रतिपादिका।
दयावत्प्राणकर्त्री च दयावन्मुक्तिदायिनी ॥ 81 ॥

दयावद्भावसंतुष्टा दयावत्परितॊषिता ।
दयावत्तारणपरा दयावत्सिद्धिदायिनी ॥ 82 ॥

दयावत्पुत्रवद्भावा दयावत्पुत्ररूपिणी ।
दयावदेहनिलया दयाबंधुर्दयाश्रया ॥ 83 ॥

दयालुवात्सल्यकरी दयालुसिद्धिदायिनी ।
दयालुशरणाशक्ता दयालुदेहमंदिरा ॥ 84 ॥

दयालुभक्तिभावस्था दयालुप्राणरूपिणी ।
दयालुसुखदा दंभा दयालुप्रेमवर्षिणी ॥ 85 ॥

दयालुवशगा दीर्घा दिर्घांगी दीर्घलॊचना ।
दीर्घनेत्रा दीर्घचक्षुर्दीर्घबाहुलतात्मिका ॥ 86 ॥

दीर्घकेशी दीर्घमुखी दीर्घGऒणा च दारुणा ।
दारुणासुरहंत्री च दारूणासुरदारिणी ॥ 87 ॥

दारुणाहवकर्त्री च दारुणाहवहर्षिता ।
दारुणाहवहॊमाढ्या दारुणाचलनाशिनी ॥ 88 ॥

दारुणाचारनिरता दारुणॊत्सवहर्षिता ।
दारुणॊद्यतरूपा च दारुणारिनिवारिणी ॥ 89 ॥

दारुणेक्षणसंयुक्ता दॊश्चतुष्कविराजिता ।
दशदॊष्का दशभुजा दशबाहुविराजिता ॥ 9ओ ॥

दशास्त्रधारिणी देवी दशदिक्ख्यातविक्रमा ।
दशरथार्चितपदा दाशरथिप्रिया सदा ॥ 91 ॥

दाशरथिप्रेमतुष्टा दाशरथिरतिप्रिया ।
दाशरथिप्रियकरी दाशरथिप्रियंवदा ॥ 92 ॥

दाशरथीष्टसंदात्री दाशरथीष्टदेवता ।
दाशरथिद्वेषिनाशा दाशरथ्यानुकूल्यदा ॥ 93 ॥

दाशरथिप्रियतमा दाशरथिप्रपूजिता ।
दशाननारिसंपूज्या दशाननारिदेवता ॥ 94 ॥

दशाननारिप्रमदा दशाननारिजन्मभूः ।
दशाननारिरतिदा दशाननारिसेविता ॥ 95 ॥

दशाननारिसुखदा दशाननारिवैरिह्रत्^^ ।
दशाननारिष्टदेवी दशग्रीवारिवंदिता ॥ 96 ॥

दशग्रीवारिजननी दशग्रीवारिभाविनी
दशग्रीवारिसहिता दशग्रीवसभाजिता ॥ 97 ॥

दशग्रीवारिरमणी दशग्रीववधूरपि ।
दशग्रीवनाशकर्त्री दशग्रीववरप्रदा ॥ 98 ॥

दशग्रीवपुरस्था च दशग्रीववधॊत्सुका ।
दशग्रीवप्रीतिदात्री दशग्रीवविनाशिनी ॥ 99 ॥

दशग्रीवाहवकरी दशग्रीवानपायिनी ।
दशग्रीवप्रिया वंद्या दशग्रीवह्रता तथा ॥ 1ओओ ॥

दशग्रीवाहितकरी दशग्रीवेश्वरप्रिया ।
दशग्रीवेश्वरप्राणा दशग्रीववरप्रदा ॥ 1ओ1 ॥

दशग्रीवेश्वररता दशवर्षीयकन्यका ।
दशवर्षीयबाला च दशवर्षीयवासिनी ॥ 1ओ2 ॥

दशपापहरा दम्या दशहस्तविभूषिता ।
दशशस्त्रलसद्दॊष्का दशदिक्पालवंदिता ॥ 1ओ3 ॥

दशावताररूपा च दशावताररूपिणी ।
दशविद्याभिन्नदेवी दशप्राणस्वरूपिणी ॥ 1ओ4 ॥

दशविद्यास्वरूपा च दशविद्यामयी तथा ।
दृक्स्वरूपा दृक्प्रदात्री दृग्रूपा दृक्प्रकाशिनी ॥ 1ओ5 ॥

दिगंतरा दिगंतःस्था दिगंबरविलासिनी ।
दिगंबरसमाजस्था दिगंबरप्रपूजिता ॥ 1ओ6 ॥

दिगंबरसहचरी दिगंबरकृतास्पदा ।
दिगंबरह्रताचित्ता दिगंबरकथाप्रिया ॥ 1ओ7 ॥

दिगंबरगुणरता दिगंबरस्वरूपिणी ।
दिगंबरशिरॊधार्या दिगंबरह्रताश्रया ॥ 1ओ8 ॥

दिगंबरप्रेमरता दिगंबररतातुरा ।
दिगंबरीस्वरूपा च दिगंबरीगणार्चिता ॥ 1ओ9 ॥

दिगंबरीगणप्राणा दिगंबरीगणप्रिया ।
दिगंबरीगणाराध्या दिगंबरगणेश्वरा ॥ 11ओ ॥

दिगंबरगणस्पर्शमदिरापानविह्वला ।
दिगंबरीकॊटिवृता दिगंबरीगणावृता ॥ 111 ॥

दुरंता दुष्कृतिहरा दुर्ध्येया दुरतिक्रमा ।
दुरंतदानवद्वेष्ट्री दुरंतदनुजांतकृत्^^ ॥ 112 ॥

दुरंतपापहंत्री च दस्त्रनिस्तारकारिणी ।
दस्त्रमानससंस्थाना दस्त्रज्ञानविवर्धिनी ॥ 113 ॥

दस्त्रसंभॊगजननी दस्त्रसंभॊगदायिनी ।
दस्त्रसंभॊगभवना दस्त्रविद्याविधायिनी॥ 114 ॥

दस्त्रॊद्वेगहरा दस्त्रजननी दस्त्रसुंदरी ।
द्स्त्रभक्तिविधाज्ञाना दस्त्रद्विष्टविनाशिनी ॥ 115 ॥

दस्त्रापकारदमनी दस्त्रसिद्धिविधायिनी ।
दस्त्रताराराधिका च दस्त्रमातृप्रपूजिता ॥ 116 ॥

दस्त्रदैन्यहरा चैव दस्त्रतातनिषेविता ।
दस्त्रपितृशतज्यॊतिर्दस्त्रकौशलदायिनी ॥ 117 ॥

दशशीर्षारिसहिता दशशीर्षारिकामिनी ।
दशशीर्षपुरी देवी दशशीर्षसभाजिता ॥ 118 ॥

दशशीर्षारिसुप्रीता दशशीर्षवधुप्रिया ।
दशशीर्षशिरS^छेत्री दशशीर्षनितंबिनी ॥ 119 ॥

दशशीर्षहरप्राणा दशशिर्षहरात्मिका ।
दशशिर्षहराराध्या दशशीर्षारिवंदिता ॥ 12ओ ॥

दशशीर्षारिसुखदा दशशीर्षकपालिनी ।
दशशीर्षज्ञानदात्री दशशीर्षारिगेहिनी ॥ 121 ॥

दशशीर्षवधॊपात्तश्रीरामचंद्ररूपता ।
दशशीर्षराष्ट्रदेवी दशशीर्षारिसारिणी ॥ 122 ॥

दशशीर्षभ्रातृतुष्टा दशशीर्षवधूप्रिया ।
दशशीर्षवधूप्राणा दशशीर्षवधूरता ॥ 123 ॥

दैत्यगुरुरता साध्वी दैत्यगुरुप्रपूजिता ।
दैत्यगुरूपदेष्ट्री च दैत्यगुरुनिषेविता ॥ 124 ॥

दैत्यगुरुमतप्राणा दैत्यगुरुतापनाशिनी ।
दुरंतदुःखशमनी दुरंतदमनी तमी ॥ 125 ॥

दुरंतSऒकशमनी दुरंतरॊगनाशिनी ।
दुरंतवैरिदमनी दुरंतदैत्यनाशिनी ॥ 126 ॥

दुरंतकलुषघ्नी च दुष्कृतिस्तॊमनाशिनी ।
दुराशया दुराधारा दुर्जया दुष्टकामिनी ॥ 127 ॥

दर्शनीया च दृश्या चाऽदृश्या च दृष्टिगॊचरा ।
दूतीयागप्रिया दुती दूतीयागकरप्रिया ॥ 128 ॥

दुतीयागकरानंदा दूतीयागसुखप्रदा ।
दूतीयागकरायाता दुतीयागप्रमॊदिनी ॥ 129 ॥

दुर्वासःपूजिता चैव दुर्वासॊमुनिभाविता ।
दुर्वासॊऽर्चितपादा च दुर्वासॊमौनभाविता ॥ 13ओ ॥

दुर्वासॊमुनिवंद्या च दुर्वासॊमुनिदेवता ।
दुर्वासॊमुनिमाता च दुर्वासॊमुनिसिद्धिदा ॥ 131 ॥

दुर्वासॊमुनिभावस्था दुर्वासॊमुनिसेविता ।
दुर्वासॊमुनिचित्तस्था दुर्वासॊमुनिमंडिता ॥ 132 ॥

दुर्वासॊमुनिसंचारा दुर्वासॊह्रदयंगमा ।
दुर्वासॊह्रदयाराध्या दुर्वासॊह्रत्सरॊजगा ॥ 133 ॥

दुर्वासस्तापसाराध्या दुर्वासस्तापसाश्रया ।
दुर्वासस्तापसरता दुर्वासस्तापसेश्वरी ॥ 134 ॥

दुर्वासॊमुनिकन्या च दुर्वासॊऽद्भुतसिद्धिदा ।
दररात्री दरहरा दरयुक्ता दरापहा ॥ 135 ॥

दरघ्नी दरहंत्री च दरयुक्ता दराश्रया ।
दरस्मेरा दरपांगी दयादात्री दयाश्रया ॥ 136 ॥

दस्त्रपूज्या दस्त्रमाता दस्त्रदेवी दरॊन्मदा ।
दस्त्रसिद्धा दस्त्रसंस्था दस्त्रतापविमॊचिनी ॥ 137 ॥

दस्त्रक्षॊभहरा नित्या दस्त्रलॊकगतात्मिका ।
दैत्यगुर्वंगनावंद्या दैत्यगुर्वंगनाप्रिया ॥ 138 ॥

दैत्यगुर्वंगनावंद्या दैत्यगुर्वंगनॊत्सुका ।
दैत्यगुरुप्रियतमा देवगुरुनिषेविता ॥ 139 ॥

देवगुरुप्रसूरूपा देवगुरुकृतार्हणा ।
देवगुरुप्रेमयुता देवगुर्वनुमानिता ॥ 14ओ ॥

देवगुरुप्रभावज्ञा देवगुरुसुखप्रदा ।
देवगुरुज्ञानदात्री देवगुरूप्रमॊदिनी ॥ 141 ॥

दैत्यस्त्रीगणसंपूज्या दैत्यस्त्रीगणपूजिता ।
दैत्यस्त्रीगणरूपा च दैत्यस्त्रीचित्तहारिणी ॥ 142 ॥

देवस्त्रीगणपूज्या च देवस्त्रीगणवंदिता ।
देवस्त्रीगणचित्तस्था देवस्त्रीगणभूषिता ॥ 143 ॥

देवस्त्रीगणसंसिद्धा देवस्त्रीगणतॊषिता ।
देवस्त्रीगणहस्तस्थचारुचामरवीजिता ॥ 144 ॥

देवस्त्रीगणहस्तस्थचारुगंधविलेपिता ।
देवांगनाधृतादर्शदृष्ट्यर्थमुखचंद्रमा ॥ 145 ॥

देवांगनॊत्सृष्टनागवल्लीदलकृतॊत्सुका ।
देवस्त्रीगणहस्तस्थदिपमालाविलॊकना ॥ 146 ॥

देवस्त्रीगणहस्तस्थधूपघ्राणविनॊदिनी ।
देवनारीकरगतवासकासवपायिनी ॥ 147 ॥

देवनारीकंकतिकाकृतकेशनिमार्जना ।
देवनारीसेव्यगात्रा देवनारीकृतॊत्सुका ॥ 148 ॥

देवनारिविरचितपुष्पमालाविराजिता ।
देवनारीविचित्रंगी देवस्त्रीदत्तभॊजना ।

देवस्त्रीगणगीता च देवस्त्रीगीतसॊत्सुका ।
देवस्त्रीनृत्यसुखिनी देवस्त्रीनृत्यदर्शिनी ॥ 15ओ ॥

देवस्त्रीयॊजितलसद्रत्नपादपदांबुजा ।
देवस्त्रीगणविस्तीर्णचारुतल्पनिषेदुषी ॥ 151 ॥

देवनारीचारुकराकलितांघ्र्यादिदेहिका ।
देवनारीकरव्यग्रतालवृंदमरुत्सुका ॥ 152 ॥

देवनारीवेणुवीणानादसॊत्कंठमानसा ।
देवकॊटिस्तुतिनुता देवकॊटिकृतार्हणा ॥ 153 ॥

देवकॊटिगीतगुणा देवकॊटिकृतस्तुतिः ।
दंतदष्ट्यॊद्वेगफला देवकॊलाहलाकुला ॥ 154 ॥

द्वेषरागपरित्यक्ता द्वेषरागविवर्जिता ।
दामपूज्या दामभूषा दामॊदरविलासिनी ॥ 155 ॥

दामॊदरप्रेमरता दामॊदरभगिन्यपि ।
दामॊदरप्रसूर्दामॊदरपत्^नीपतिव्रता ॥ 156 ॥

दामॊदराऽभिन्नदेहा दामॊदररतिप्रिया ।
दामॊदराऽभिन्नतनुर्दामॊदरकृतास्पदा ॥ 157 ॥

दामॊदरकृतप्राणा दामॊदरगतात्मिका ।
दामॊदरकौतुकाढ्या दामॊदरकलाकला ॥ 158 ॥

दामॊदरालिंगितांगी दामॊदरकुतुहला ।
दामॊदरकृताह्लादा दामॊदरसुचुंबिता ॥ 159 ॥

दामॊदरसुताकृष्टा दामॊदरसुखप्रदा ।
दामॊदरसहाढ्या च दामॊदरसहायिनी ॥ 16ओ ॥

दामॊदरगुणज्ञा च दामॊदरवरप्रदा ।
दामॊदरानुकूला च दामॊदरनितंबिनी ॥ 161 ॥

दामॊदरबलक्रीडाकुशला दर्शनप्रिया ।
दामॊदरजलक्रीडात्यक्तस्वजनसौह्रदा ॥ 162 ॥

दमॊदरलसद्रासकेलिकौतुकिनी तथा ।
दामॊदरभ्रातृका च दामॊदरपरायणा ॥ 163 ॥

दामॊदरधरा दामॊदरवैरविनाशिनी ।
दामॊदरॊपजाया च दामॊदरनिमंत्रिता ॥ 164 ॥

दामॊदरपराभूता दामॊदरपराजिता ।
दामॊदरसमाक्रांता दामॊदरहताशुभा ॥ 165 ॥

दामॊदरॊत्सवरता दामॊदरॊत्सवावहा ।
दामॊदरस्तन्यदात्री दामॊदरगवेषिता ॥ 166 ॥

दमयंतीसिद्धिदात्री दमयंतीप्रसाधिता ।
दयमंतीष्टदेवी च दमयंतीस्वरूपिणी ॥ 167 ॥

दमयंतीकृतार्चा च दमनर्षिविभाविता ।
दमनर्षिप्राणतुल्या दमनर्षिस्वरूपिणी ॥ 168 ॥

दमनर्षिस्वरूपा च दंभपूरितविग्रहा ।
दंभहंत्री दंभधात्री दंभलॊकविमॊहिनी ॥ 169 ॥

दंभशीला दंभहरा दंभवत्परिमर्दिनी ।
दंभरूपा दंभकरी दंभसंतानदारिणी ॥ 17ओ ॥

दत्तमॊक्षा दत्तधना दत्तारॊग्या च दांभिका ।
दत्तपुत्रा दत्तदारा दत्तहारा च दारिका ॥ 171 ॥

दत्तभॊगा दत्तSऒका दत्तहस्त्यादिवाहना ।
दत्तमतिर्दत्तभार्या दत्तशास्त्रावबॊधिका ॥ 172 ॥

दत्तपाना दत्तदाना दत्तदारिद्र्यनाशिनी ।
दत्तसौधावनीवासा दत्तस्वर्गा च दासदा ॥ 173 ॥

दास्यतुष्ट दास्यहरा दासदासीशतप्रदा ।
दाररूपा दारवास दारवासिह्रदास्पदा ॥ 174 ॥

दारवासिजनाराध्या दारवासिजनप्रिया ।
दारवासिविनिर्नीता दारवासिसमर्चिता ॥ 175 ॥

दारवास्याह्रतप्राणा दारवास्यरिनाशिनी ।
दारवासिविघ्नहरा दारवासिविमुक्तिदा ॥ 176 ॥

दाराग्निरूपिणी दारा दारकार्यरिनाशिनी ।
दंपती दंपतीष्टा च दंपतीप्राणरूपिका ॥ 177 ॥

दंपतीस्नेहनिरता दांपत्यसाधनप्रिया ।
दांपत्यसुखसेना च दांपत्यसुखदायिनी ॥ 178 ॥

दंपत्याचारनिरता दंपत्यामॊदमॊदिता ।
दंपत्यामॊदसुखिनी दांपत्याह्लदकारिणी ॥ 179 ॥

दंपतीष्टपादपद्मा दांपत्यप्रेमरूपिणी ।
दांपत्यभॊगभवना दाडिमीफलभॊजिनी ॥ 18ओ ॥

दाडिमीफलसंतुष्टा दाडिमीफलमानसा ।
दाडिमीवृक्षसंस्थाना दाडिमीवृक्षवासिनी ॥ 181 ॥

दाडिमीवृक्षरूपा च दाडिमीवनवासिनी ।
दाडिमीफलसाम्यॊरुपयॊधरसमन्विता ॥ 182 ॥

दक्षिणा दक्षिणारूपा दक्षिणारूपधारिणी ।
दक्षकन्या दक्षपुत्री दक्षमाता च दक्षसूः ॥ 183 ॥

दक्षगॊत्रा दक्षसुता दक्षयज्ञविनाशिनी ।
दक्षयज्ञनाशकर्त्री दक्षयज्ञांतकारिणी ॥ 184 ॥

दक्षप्रसूतिर्दक्षेज्या दक्षवंशैकपावनी ।
दक्षात्मज दक्षसूनूर्दक्षजा दक्षजातिका ॥ 185 ॥

दक्षजन्मा दक्षजनुर्दक्षदेहसमुद्भवा ।
दक्षजनिर्दक्षयागध्वंसिनी दक्षकन्यका ॥ 186 ॥

दक्षिणाचारनिरता दक्षिणाचारतुष्टिदा ।
दक्षिणाचारसंसिद्धा दक्षिणाचारभाविता ॥ 187 ॥

दक्षिणाचारसुखिनी दक्षिणाचारसाधिता ।
दक्षिणाचारमॊक्षाप्तिर्दक्षिणाचारवंदिता ॥ 188 ॥

दक्षिणाचारशरणा दक्षिणाचारहर्षिता ।
द्वारपालप्रिया द्वारवासिनी द्वारसंस्थिता ॥ 189 ॥

द्वाररूपा द्वारसंस्था द्वारदेशनिवासिनी ।
द्वारकरी द्वारधात्री दॊषमात्रविवर्जिता ॥ 19ओ ॥

दॊषाकरा दॊषहरा दॊषराशिविनाशिनी ।
दॊषाकरविभूषाढ्या दॊषाकरकपलिनी ॥ 191 ॥

दॊषाकरसहस्त्राभा दॊषाकरसमानना ।
दॊषाकरमुखी दिव्या दॊषाकरकराग्रजा ॥ 192 ॥

दॊषाकरसमज्यॊतिर्दॊषाकरसुशीतला ।
दॊषाकरश्रेणी दॊषसदृशापांगवीक्षणा ॥ 193 ॥

दॊषाकरेष्टदेवी च दॊषाकरनिषेविता ।
दॊषाकरप्राणरूपा दॊषाकरमरीचिका ॥ 194 ॥

दॊषाकरॊल्लसद्भाला दॊषाकरसुहर्षिणी ।
दॊषकरशिरॊभूषा दॊषकरवधूप्रिया ॥ 195 ॥

दॊषाकरवधूप्राणा दॊषाकरवधूमता ।
दॊषाकरवधूप्रीता दॊषाकरवधूरपि ॥ 196 ॥

दॊषापूज्या तथा दॊषापूजिता दॊषहारिणी ।
दॊषाजापमहानंदा दॊषाजपपरायणा ॥ 197 ॥

दॊषापुरश्चाररता दॊषापूजकपुत्रिणी ।
दॊषापूजकवात्सल्यकरिणी जगदंबिका ॥ 198 ॥

दॊषापूजकवैरिघ्नी दॊषापूजकविघ्नह्रत् ।
दॊषापूजकसंतुष्टा दॊषापूजकमुक्तिदा ॥ 199 ॥

दमप्रसूनसंपूज्या दमपुष्पप्रिया सदा ।
दुर्यॊधनप्रपूज्या च दुःशसनसमर्चिता ॥ 2ओओ ॥

दंडपाणिप्रिया दंडपाणिमाता दयानिधिः ।
दंडपाणिसमाराध्या दंडपाणिप्रपूजिता ॥ 2ओ1 ॥

दंडपाणिगृहासक्ता दंडपाणिप्रियंवदा ।
दंडपाणिप्रियतमा दंडपाणिमनॊहरा ॥ 2ओ2 ॥

दंडपाणिह्रतप्राणा दंडपाणिसुसिद्धिदा ।
दंडपाणिपरामृष्टा दंडपाणिप्रहर्षिता ॥ 2ओ3 ॥

दंडपाणिविघ्नहरा दंडपाणिशिरॊधृता ।
दंडपाणिप्राप्तचर्या दंडपाण्युन्मुखि सदा ॥ 2ओ4 ॥

दंडपाणिप्राप्तपदा दंडपाणिवरॊन्मुखी ।
दंडहस्ता दंडपाणिर्दंडबाहुर्दरांतकृत् ॥ 2ओ5 ॥

दंडदॊष्का दंडकरा दंडचित्तकृतास्पदा ।
दंडिविद्या दंडिमाता दंडिखंडकनाशिनी ॥ 2ओ6 ॥

दंडिप्रिया दंडिपूज्या दंडिसंतॊषदायिनी ।
दस्युपूज्या दस्युरता दस्युद्रविणदायिनी ॥ 2ओ7 ॥

दस्युवर्गकृतार्हा च दस्युवर्गविनाशिनी ।
दस्युनिर्णाशिनी दस्युकुलनिर्णाशिनी तथा ॥ 2ओ8 ॥

दस्युप्रियकरी दस्युनृत्यदर्शनतत्परा ।
दुष्टदंडकरी दुष्टवर्गविद्राविणी तथा ॥ 2ओ9 ॥

दुष्टवर्गनिग्रहार्हा दूशकप्राणनाशिनी ।
दूषकॊत्तापजननी दूषकारिष्टकारिणी ॥ 21ओ ॥

दूषकद्वेषणकरी दाहिका दहनात्मिका ।
दारुकारिनिहंत्री च दारुकेश्वरपूजिता ॥ 211 ॥

दारुकेश्वरमाता च दारुकेश्वरवंदिता ।
दर्भहस्ता दर्भयुता दर्भकर्मविवर्जिता ॥ 212 ॥

दर्भमयी दर्भतनुर्दर्भसर्वस्वरूपिणी ।
दर्भकर्माचाररता दर्भहस्तकृतार्हणा ॥ 213 ॥

दर्भानुकूला दांभर्या दर्वीपात्रानुदामिनी ।
दमGऒषप्रपूज्या च दमGऒषवरप्रदा ॥ 214 ॥

दमGऒषसमाराध्या दावाग्निरूपिणी तथा ।
दावाग्निरूपा दावाग्निनिर्णाशितमहाबला ॥ 215 ॥

दंतदंष्ट्रासुरकला दंतचर्चितहस्तिका ।
दंतदंष्ट्रस्यंदन च दंतनिर्णाशितासुरा ॥ 216 ॥

दधिपूज्या दधिप्रीता दधीचिवरदायिनी ।
दधीचीष्टदेवता च दधीचिमॊक्षदायिनी ॥ 217 ॥

दधीचिदैन्यहंत्री च दधीचिदरदारिणी ।
दधीचिभक्तिसुखिनी दधीचिमुनिसेविता ॥ 218 ॥

दधीचिज्ञानदात्री च दधीचिगुणदायिनी ।
दधीचिकुलसंभूषा दधीचिभुक्तिमुक्तिदा ॥ 219 ॥

दधीचिकुलदेवी च दधीचिकुलदेवता ।
दधीचिकुलगम्या च दधीचिकुलपूजिता ॥ 220 ॥

दधीचिसुखदात्री च दधीचिदैन्यहारिणी ।
दधीचिदुःखहंत्री च दधीचिकुलसुंदरी ॥ 221 ॥

दधीचिकुलसंभूता दधीचिकुलपालिनी ।
दधीचिदानगम्या च दधीचिदानमानिनी ॥ 222 ॥

दधीचिदानसंतुष्टा दधीचिदानदेवता ।
दधीचिजयसंप्रीता दधीचिजपमानसा ॥ 223 ॥

दधीचिजपपूजाढ्या दधीचिजपमालिका ।
दधीचिजपसंतुष्टा दधीचिजपतॊषिणी ॥ 224 ॥

दधीचितपसाराध्या दधीचिशुभदायिनी ।
दूर्वा दूर्वादलश्यामा दुर्वादलसमद्युतिः ॥ 225 ॥

फलश्रुति
नाम्नां सहस्त्रं दुर्गाया दादीनामिति कीर्तितम् ।
यः पठेत् साधकाधीशः सर्वसिद्धिर्लभत्तु सः ॥ 226 ॥

प्रातर्मध्याह्नकाले च संध्यायां नियतः शुचिः ।
तथाऽर्धरात्रसमये स महेश इवापरः ॥ 227 ॥

शक्तियुक्तॊ महारात्रौ महावीरः प्रपूजयेत् ।
महादेवीं मकाराद्यैः पंचभिर्द्रव्यसत्तमैः ॥ 228 ॥

यः संपठेत् स्तुतिमिमां स च सिद्धिस्वरूपधृक् ।
देवालये S^मशाने च गंगातीरे निजे गृहे ॥ 229 ॥

वारांगनागृहे चैव श्रीगुरॊः संनिधावपि ।
पर्वते प्रांतरे Gऒरे स्तॊत्रमेतत् सदा पठेत् ॥ 230 ॥

दुर्गानामसहस्त्रं हि दुर्गां पश्यति चक्षुषा ।
शतावर्तनमेतस्य पुरश्चरणमुच्यते ॥ 231 ॥

॥ इति कुलार्णवतंत्रॊक्तं दकारादि श्रीदुर्गासहस्रनामस्तॊत्रं संपूर्णम् ॥







Browse Related Categories: