View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

अन्नमय्य कीर्तन देव देवं भजे

रागं: धन्नासि

देव देवं भजे दिव्यप्रभावं ।
रावणासुरवैरि रणपुंगवं ॥

राजवरशेखरं रविकुलसुधाकरं
आजानुबाहु नीलाभ्रकायं ।
राजारि कोदंड राज दीक्षागुरुं
राजीवलोचनं रामचंद्रं ॥

नीलजीमूत सन्निभशरीरं घनवि-
शालवक्षं विमल जलजनाभं ।
तालाहिनगहरं धर्मसंस्थापनं
भूललनाधिपं भोगिशयनं ॥

पंकजासनविनुत परमनारायणं
शंकरार्जित जनक चापदलनं ।
लंका विशोषणं लालितविभीषणं
वॆंकटेशं साधु विबुध विनुतं ॥







Browse Related Categories: