"gāyantaṃ trāyatē iti gāyatrī"
ōṃ bhūrbhuva̠ssuva̍ḥ ॥
tathsa̍vi̠turvarē̎ṇya̠ṃ bhargō̍ dē̠vasya̍ dhīmahi ।
dhiyō̠ yō na̍ḥ prachōdayā̎t ॥
1। śarīra śuddhi
ślō॥ apavitraḥ pavitrō vā sarvāvasthā̎ṃ gatōpivā ।
yaḥ smarēt puṇḍarīkākṣaṃ sa bāhyābhyantaraśśuchiḥ ॥
2। āchamanam
ōṃ āchamya । ōṃ kēśavāya svāhā । ōṃ nārāyaṇāya svāhā । ōṃ mādhavāya svāhā । ōṃ gōvindāya namaḥ । ōṃ viṣṇavē namaḥ । ōṃ madhusūdanāya namaḥ । ōṃ trivikramāya namaḥ । ōṃ vāmanāya namaḥ । ōṃ śrīdharāya namaḥ । ōṃ hṛṣīkēśāya namaḥ । ōṃ padmanābhāya namaḥ । ōṃ dāmōdarāya namaḥ । ōṃ saṅkarṣaṇāya namaḥ । ōṃ vāsudēvāya namaḥ । ōṃ pradyumnāya namaḥ । ōṃ aniruddhāya namaḥ । ōṃ puruṣōttamāya namaḥ । ōṃ adhōkṣajāya namaḥ । ōṃ nārasiṃhāya namaḥ । ōṃ achyutāya namaḥ । ōṃ janārdhanāya namaḥ । ōṃ upēndrāya namaḥ । ōṃ harayē namaḥ । ōṃ śrīkṛṣṇāya namaḥ । ōṃ śrīkṛṣṇa parabrahmaṇē namō namaḥ ।
3। bhūtōchchāṭana
uttiṣṭhantu । bhūta piśāchāḥ । yē tē bhūmibhārakāḥ ।
yē tēṣāmavirōdhēna । brahmakarma samārabhē । ōṃ bhūrbhuvassuvaḥ ।
4। prāṇāyāmam
ōṃ bhūḥ । ōṃ bhuvaḥ । ōgṃ suvaḥ । ōṃ mahaḥ । ōṃ janaḥ । ōṃ tapaḥ । ōgṃ sa̠tyam ।
ōṃ tathsa̍vi̠turvarē̎ṇyaṃ̠ bhargō̍ dē̠vasya̍ dhīmahi ।
dhiyō̠ yō na̍ḥ prachōdayā̎t ॥
ōmāpō̠ jyōtī̠ rasō̠mṛta̠ṃ brahma̠ bhū-rbhuva̠-ssuva̠rōm ॥ (tai. ara. 10-27)
5। saṅkalpam
mamōpātta, duritakṣayadvārā, śrī paramēśvara prītyarthaṃ, śubhē, śōbhanēmuhūrtē, mahāviṣṇōrājñayā, pravartamānasya adyabrahmaṇaḥ dvitīyaparārthē, śvētavarāhakalpē, vaivaśvatamanvantarē, kaliyugē, prathamapādē, jambhūdvīpē, bharatavarṣē, bharatakhaṇḍē, asmin vartamāna vyāvahārika chāndramānēna ------- saṃvatsarē ------ ayanē ------- ṛtau ------- māsē ------- pakṣē ------- tidhau ------ vāsarē -------- śubhanakṣatrē (bhārata dēśaḥ - jambū dvīpē, bharata varṣē, bharata khaṇḍē, mērōḥ dakṣiṇa/uttara digbhāgē; amērikā - krauñcha dvīpē, ramaṇaka varṣē, aindrika khaṇḍē, sapta samudrāntarē, kapilāraṇyē) śubhayōgē śubhakaraṇa ēvaṅguṇa viśēṣaṇa viśiṣṭhāyāṃ śubhatithau śrīmān -------- gōtrasya ------- nāmadhēyasya (vivāhitānām - dharmapatnī samētasya) śrīmataḥ gōtrasya mamōpāttaduritakṣayadvārā śrīparamēsvara prītyardhaṃ mama sakala śrautasmārta nityakarmānuṣṭhāna yōgyatāphalasidhyardhaṃ nūtana yajñōpavītadhāraṇaṃ kariṣyē ।
6। yajñōpavīta dhāraṇa
yajñōpavīta prāṇa pratiṣṭhāpanaṃ kariṣyē।
ślō॥ ōṃ asunītē punarasmāsu chakṣuḥ punaḥprāṇamiha nō dhēhi bhōgam ।
jyōkpaśyēma sūryamuchcharaṃ tamanumatē mṛḍayā naḥ ssvasti ॥ ṛ.vē. - 10.59.6
amṛtaṃ vai prāṇā amṛtamāpaḥ prāṇānēva yathāsthānamupahvayatē ।
7। yajñōpavīta mantram
ślō॥ yajñōpavītē tasya mantrasya paramēṣṭi parabrahmarṣiḥ ।
paramātma dēvatā, dēvī gāyatrīchChandaḥ ।
yajñōpavīta dhāraṇē viniyōgaḥ ॥
8। yajñōpavīta dhāraṇa mantram
ślō॥ yajñōpavītaṃ paramaṃ pavitraṃ prajāpatēryatsahajaṃ purastāt ।
āyuṣyamagryaṃ pratimuñcha śubhraṃ yajñōpavītaṃ balamastu tējaḥ ॥
9। jīrṇa yajñōpavīta visarjana
ślō॥ upavītaṃ Chinnatantuṃ jīrṇaṃ kaśmaladūṣitaṃ
visṛjāmi yaśō brahmavarchō dīrghāyurastu mē ॥
ōṃ śānti śānti śāntiḥ
chatussāgara paryantaṃ gō brāhmaṇēbhyaḥ śubhaṃ bhavatu ।
---------- pravarānvita --------- gōtrōtpanna --------- śarma --------- ahaṃ bhō abhivādayē ।
samarpaṇa
yasya smṛtyā cha nāmōktyā tapassandhyā kriyādiṣu
nyūnaṃ sampūrṇatāṃ yāti sadyō vandē tamachyutam ।
mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ ramāpatē
yatkṛtaṃ tu mayā dēva paripūrṇaṃ tadastu mē ॥
anēna yajñōpavīta dhāraṇēna, śrī lakṣmīnārāyaṇa prēraṇāya, śrī lakṣmīnārāyaṇa prīyantāṃ varadō bhavatu ।
śrī kṛṣṇārpaṇamastu ॥
kāyēna vāchā manasēndriyairvā buddhyāஉtmanā vā prakṛtē ssvabhāvāt ।
karōmi yadyatsakalaṃ parasmai śrīmannārāyaṇāyēti samarpayāmi ॥