View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard. View this in plain english.

Vishnu Suktam

ōṃ viṣṇō̠rnuka̍ṃ vī̠ryā̍ṇi̠ pravō̍chaṃ̠ yaḥ pārthi̍vāni vima̠mē rājāgṃ̍si̠ yō aska̍bhāya̠dutta̍ragṃ sa̠dhastha̍ṃ vichakramā̠ṇastrē̠dhōru̍gā̠yō viṣṇō̍ra̠rāṭa̍masi̠ viṣṇō̎ḥ pṛ̠ṣṭhama̍si̠ viṣṇō̠ḥ śnaptrē̎sthō̠ viṣṇō̠ssyūra̍si̠ viṣṇō̎rdhru̠vama̍si vaiṣṇa̠vama̍si̠ viṣṇa̍vē tvā ॥

tada̍sya pri̠yama̠bhipāthō̍ aśyām । narō yatra̍ dēva̠yavō̠ mada̍nti । u̠ru̠kra̠masya̠ sa hi bandhu̍ri̠tthā । viṣṇō̎ pa̠dē pa̍ra̠mē madhva̠ uthsa̍ḥ । pratadviṣṇu̍sstavatē vī̠ryā̍ya । mṛ̠gō na bhī̠maḥ ku̍cha̠rō gi̍ri̠ṣṭhāḥ । yasyō̠ruṣu̍ tri̠ṣu vi̠krama̍ṇēṣu । adhi̍kṣa̠yanti̠ bhuva̍nāni̠ viśvā̎ । pa̠rō mātra̍yā ta̠nuvā̍ vṛdhāna । na tē̍ mahi̠tvamanva̍śnuvanti ॥

u̠bhē tē̍ vidmā̠ raja̍sī pṛthi̠vyā viṣṇō̍ dēva̠tvam । pa̠ra̠masya̍ vithsē । vicha̍kramē pṛthi̠vīmē̠ṣa ē̠tām । kṣētrā̍ya̠ viṣṇu̠rmanu̍ṣē daśa̠syan । dhru̠vāsō̍ asya kī̠rayō̠ janā̍saḥ । ū̠ru̠kṣi̠tigṃ su̠jani̍māchakāra । trirdē̠vaḥ pṛ̍thi̠vīmē̠ṣa ē̠tām । vicha̍kramē śa̠tarcha̍saṃ mahi̠tvā । praviṣṇu̍rastu ta̠vasa̠stavī̍yān । tvē̠ṣagg hya̍sya̠ sthavi̍rasya̠ nāma̍ ॥

atō̍ dē̠vā a̍vantu nō̠ yatō̠ viṣṇu̍rvichakra̠mē । pṛ̠thi̠vyāḥ sa̠ptadhāma̍bhiḥ । i̠daṃ viṣṇu̠rvicha̍kra̠mē trē̠dhā nida̍dhē pa̠dam । samū̍ḍhamasya pāgṃ su̠rē ॥ trīṇi̍ pa̠dā vicha̍kramē̠ viṣṇu̍rgō̠pā adā̎bhyaḥ । tatō̠ dharmā̍ṇi dhā̠rayan̍ । viṣṇō̠ḥ karmā̍ṇi paśyata̠ yatō̎ vra̠tāni̍ paspṛ̠śē । indra̍sya̠ yujya̠ḥ sakhā̎ ॥

tadviṣṇō̎ḥ para̠maṃ pa̠dagṃ sadā̍ paśyanti sū̠raya̍ḥ । di̠vīva̠ chakṣu̠rāta̍tam । tadviprā̍sō vipa̠nyavō̍ jāgṛ̠vāgṃ sa̠ssami̍ndhatē । viṣṇō̠ryatpa̍ra̠maṃ pa̠dam । paryā̎ptyā̠ ana̍ntarāyāya̠ sarva̍stōmōti rā̠tra u̍tta̠ma maha̍rbhavati sarva̠syāptyai̠ sarva̍sya̠ jittyai̠ sarva̍mē̠va tēnā̎pnōti̠ sarvaṃ̍ jayati ॥

ōṃ śānti̠ḥ śānti̠ḥ śānti̍ḥ ॥







Browse Related Categories: