ōṃ viṣṇō̠rnuka̍ṃ vī̠ryā̍ṇi̠ pravō̍chaṃ̠ yaḥ pārthi̍vāni vima̠mē rājāgṃ̍si̠ yō aska̍bhāya̠dutta̍ragṃ sa̠dhastha̍ṃ vichakramā̠ṇastrē̠dhōru̍gā̠yō viṣṇō̍ra̠rāṭa̍masi̠ viṣṇō̎ḥ pṛ̠ṣṭhama̍si̠ viṣṇō̠ḥ śnaptrē̎sthō̠ viṣṇō̠ssyūra̍si̠ viṣṇō̎rdhru̠vama̍si vaiṣṇa̠vama̍si̠ viṣṇa̍vē tvā ॥
tada̍sya pri̠yama̠bhipāthō̍ aśyām । narō yatra̍ dēva̠yavō̠ mada̍nti । u̠ru̠kra̠masya̠ sa hi bandhu̍ri̠tthā । viṣṇō̎ pa̠dē pa̍ra̠mē madhva̠ uthsa̍ḥ । pratadviṣṇu̍sstavatē vī̠ryā̍ya । mṛ̠gō na bhī̠maḥ ku̍cha̠rō gi̍ri̠ṣṭhāḥ । yasyō̠ruṣu̍ tri̠ṣu vi̠krama̍ṇēṣu । adhi̍kṣa̠yanti̠ bhuva̍nāni̠ viśvā̎ । pa̠rō mātra̍yā ta̠nuvā̍ vṛdhāna । na tē̍ mahi̠tvamanva̍śnuvanti ॥
u̠bhē tē̍ vidmā̠ raja̍sī pṛthi̠vyā viṣṇō̍ dēva̠tvam । pa̠ra̠masya̍ vithsē । vicha̍kramē pṛthi̠vīmē̠ṣa ē̠tām । kṣētrā̍ya̠ viṣṇu̠rmanu̍ṣē daśa̠syan । dhru̠vāsō̍ asya kī̠rayō̠ janā̍saḥ । ū̠ru̠kṣi̠tigṃ su̠jani̍māchakāra । trirdē̠vaḥ pṛ̍thi̠vīmē̠ṣa ē̠tām । vicha̍kramē śa̠tarcha̍saṃ mahi̠tvā । praviṣṇu̍rastu ta̠vasa̠stavī̍yān । tvē̠ṣagg hya̍sya̠ sthavi̍rasya̠ nāma̍ ॥
atō̍ dē̠vā a̍vantu nō̠ yatō̠ viṣṇu̍rvichakra̠mē । pṛ̠thi̠vyāḥ sa̠ptadhāma̍bhiḥ । i̠daṃ viṣṇu̠rvicha̍kra̠mē trē̠dhā nida̍dhē pa̠dam । samū̍ḍhamasya pāgṃ su̠rē ॥ trīṇi̍ pa̠dā vicha̍kramē̠ viṣṇu̍rgō̠pā adā̎bhyaḥ । tatō̠ dharmā̍ṇi dhā̠rayan̍ । viṣṇō̠ḥ karmā̍ṇi paśyata̠ yatō̎ vra̠tāni̍ paspṛ̠śē । indra̍sya̠ yujya̠ḥ sakhā̎ ॥
tadviṣṇō̎ḥ para̠maṃ pa̠dagṃ sadā̍ paśyanti sū̠raya̍ḥ । di̠vīva̠ chakṣu̠rāta̍tam । tadviprā̍sō vipa̠nyavō̍ jāgṛ̠vāgṃ sa̠ssami̍ndhatē । viṣṇō̠ryatpa̍ra̠maṃ pa̠dam । paryā̎ptyā̠ ana̍ntarāyāya̠ sarva̍stōmōti rā̠tra u̍tta̠ma maha̍rbhavati sarva̠syāptyai̠ sarva̍sya̠ jittyai̠ sarva̍mē̠va tēnā̎pnōti̠ sarvaṃ̍ jayati ॥
ōṃ śānti̠ḥ śānti̠ḥ śānti̍ḥ ॥