View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard. View this in plain english.

Vande Mataram

vandēmātaraṃ
sujalāṃ suphalāṃ malayaja śītalāṃ
sasya śyāmalāṃ mātaraṃ ॥vandē॥

śubhrajyōtsnā pulakitayāminīṃ
pullakusumita drumadala śōbhinīṃ
suhāsinīṃ sumadhura bhāṣiṇīṃ
sukhadāṃ varadāṃ mātaraṃ ॥ vandē ॥

kōṭikōṭi kaṇṭha kalakala ninādakarālē
kōṭi kōṭi bhujair dhṛta kara karavālē
abalā kēyanō mā ētō balē
bahubala dhāriṇīṃ namāmi tāriṇīṃ
ripudalavāriṇīṃ mātarāṃ ॥ vandē ॥

timi vidyā timi dharma tumi hṛdi tumi marma
tvaṃ hi prāṇāḥ śarīrē
bāhutē tumi mā śakti hṛdayē tumi mā bhakti
tō mārayi pratimā gaḍi mandirē mandirē ॥ vandē ॥

tvaṃ hi durgā daśa praharaṇa dhāriṇī
kamalā kamaladaḻa vihāriṇī
vāṇī vidyādāyinī
namāmi tvāṃ
namāmi kamalāṃ amalāṃ atulāṃ
sujalāṃ suphalāṃ mātaraṃ ॥ vandē ॥

śyāmalāṃ saralāṃ susmitāṃ bhūṣitāṃ
dharaṇīṃ bharaṇīṃ mātaraṃ







Browse Related Categories: