View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard. View this in plain english.

Vande Bharata Mataram Vada Bharata

vandē bhāratamātaraṃ vada, bhārata ! vandē mātaraṃ
vandē mātaraṃ, vandē mātaraṃ, vandē mātaram ॥

janmabhūriyaṃ vīravarāṇāṃ tyāgadhanānāṃ dhīrāṇāṃ
mātṛbhūmayē lōkahitāya cha nityasamarpitachittānām ।
jitakōpānāṃ kṛtakṛtyānāṃ vittaṃ tṛṇavad dṛṣṭavatāṃ
mātṛsēvanādātmajīvanē sārthakatāmānītavatām ॥ 1 ॥

grāmē grāmē karmadēśikāstattvavēdinō dharmaratāḥ ।
arthasañchayastyāgahētukō dharmasammataḥ kāma iha ।
naśvarabuddhiḥ kṣaṇaparivartini kāyē, ātmanyādaradhīḥ
jātō yatra hi svasya janmanā dhanyaṃ manyata ātmānam ॥ 2 ॥

mātastvattō vittaṃ chittaṃ svatvaṃ pratibhā dēhabalaṃ
nāhaṃ kartā, kārayasi tvaṃ, niḥspṛhatā mama karmaphalē ।
arpitamētajjīvanapuṣpaṃ mātastava śubhapādapalē
nānyō mantrō nānyachintanaṃ nānyaddēśahitāddhi ṝtē ॥ 3 ॥

rachana: śrī janārdana hēgḍē







Browse Related Categories: