| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Oriya | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
Upadesha Saram (Ramana Maharshi) karturājñayā prāpyatē phalam । kṛtimahōdadhau patanakāraṇam । īśvarārpitaṃ nēchChayā kṛtam । kāyavāṅmanaḥ kāryamuttamam । jagata īśadhī yuktasēvanam । uttamastavāduchchamandataḥ । ājyadhārayā srōtasā samam । bhēdabhāvanāt sōhamityasau । bhāvaśūnyasadbhāvasusthitiḥ । hṛtsthalē manaḥ svasthatā kriyā । vāyurōdhanāllīyatē manaḥ । chittavāyavaśchitkriyāyutāḥ । layavināśanē ubhayarōdhanē । prāṇabandhanāllīnamānasam । naṣṭamānasōtkṛṣṭayōginaḥ । dṛśyavāritaṃ chittamātmanaḥ । mānasaṃ tu kiṃ mārgaṇē kṛtē । vṛttayastvahaṃ vṛttimāśritāḥ । ahamayaṃ kutō bhavati chinvataḥ । ahami nāśabhājyahamahantayā । idamahaṃ padābhikhyamanvaham । vigrahēndriyaprāṇadhītamaḥ । sattvabhāsikā chitkvavētarā । īśajīvayōrvēṣadhībhidā । vēṣahānataḥ svātmadarśanam । ātmasaṃsthitiḥ svātmadarśanam । jñānavarjitājñānahīnachit । kiṃ svarūpamityātmadarśanē । bandhamuktyatītaṃ paraṃ sukham । ahamapētakaṃ nijavibhānakam ।
|