| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Oriya | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
Taittiriya Upanishad - Shiksha Valli hariḥ ōm ॥ śaṃ nō̍ mi̠traśśaṃ varu̍ṇaḥ । śaṃ nō̍ bhavatvarya̠mā । śaṃ na̠ indrō̠ bṛha̠spati̍ḥ । śaṃ nō̠ viṣṇu̍-rurukra̠maḥ । namō̠ brahma̍ṇē । nama̍stē vāyō । tvamē̠va pra̠tyakṣaṃ̠ brahmā̍si । tvamē̠va pra̠tyakṣaṃ̠ brahma̍ vadiṣyāmi । ṛ̠taṃ va̍diṣyāmi । sa̠tyaṃ va̍diṣyāmi। tanmāma̍vatu । tadva̠ttāra̍mavatu । ava̍tu̠ mām । ava̍tu va̠ktāram̎ । ōṃ śāntiḥ̠ śāntiḥ̠ śāntiḥ̍ ॥1॥ ōṃ śīkṣāṃ vyā̎khyāsyā̠maḥ । varṇa̠-ssvaraḥ । mātrā̠ balam । sāma̍ santā̠naḥ । ityukta-śśī̎kṣādhyā̠yaḥ ॥2॥ sa̠ha nau̠ yaśaḥ । sa̠ha nau bra̍hmava̠rchasam । athātassagṃhitāyā upaniṣadaṃ vyā̎khāsyā̠maḥ । pañchasvadhika̍raṇē̠ṣu । adhilōkamadhijyautiṣa-madhividya-madhipraja̍-madhyā̠tmam । tā mahāsagṃhitā i̍tyācha̠kṣatē । athā̍dhilō̠kam । pṛthivii pū̎rvaruu̠pam । dyaurutta̍rarū̠pam । ākā̍śa-ssa̠ndhiḥ ॥3॥ vāyuḥ̍-ssandhā̠nam । itya̍dhilō̠kam । athā̍dhijyau̠tiṣam । agniḥ puu̎rvarū̠pam । āditya utta̍rarū̠pam । ā̍passa̠ndhiḥ । vaidyuta̍ssandhā̠nam । itya̍dhijyau̠tiṣam । athā̍dhivi̠dyam । āchāryaḥ puu̎rvarū̠pam ॥4। antēvāsyutta̍rarū̠pam । vi̍dyā sa̠ndhiḥ । pravachanagṃ̍ sandhā̠nam । itya̍dhivi̠dyam ॥ athādhi̠prajam । mātā pū̎rvarū̠pam । pitōtta̍rarū̠pam । pra̍jā sa̠ndhiḥ । prajananagṃ̍ sandhā̠nam । ityadhi̠prajam ॥5॥ athādhyā̠tmam । adharā hanuḥ pū̎rvarū̠pam । uttarā hanurutta̍rarū̠pam । vāksa̠ndhiḥ । jihvā̍ sandhā̠nam । ityadhyā̠tmam । itīmā ma̍hāsa̠gṃ̠hi̍tāḥ ॥ ya ēvamētā mahāsagṃhitā vyākhyā̍tā vē̠da । sandhiiyatē praja̍yā pa̠śubhiḥ । brahmavarchasēnānnādyēna suvargyēṇa̍ lōkē̠na ॥6॥ yaśChanda̍sāmṛṣa̠bhō vi̠śvarū̍paḥ । Chandō̠bhyōdhya̠mṛtā̎thsaṃ ba̠bhūva̍ । sa mēndrō̍ mē̠dhayā̎ spṛṇōtu । a̠mṛta̍sya dēva̠dhāra̍ṇō bhūyāsam । śarī̍raṃ mē̠ vicha̍r-ṣaṇam । ji̠hvā mē̠ madhu̍mattamā । karṇā̎bhyaṃ̠ bhūri̠viśru̍vam । brahma̍ṇaḥ kō̠śō̍si mē̠dhayāpi̍hitaḥ । śru̠taṃ mē̍ gōpāya । ā̠vaha̍ntī vitanvā̠nā ॥7॥ ku̠rvā̠ṇā chīra̍mā̠tmanaḥ̍ । vāsāgṃ̍si̠ mama̠ gāva̍ścha । a̠nna̠pā̠nē cha̍ sarva̠dā । tatō̍ mē̠ śriya̠māva̍ha । lō̠ma̠śāṃ pa̠śubhi̍ssa̠ha svāhā̎ । āmā̍yantu brahmachā̠riṇa̠ssvāhā̎ । vimā̍yantu brahmachā̠riṇa̠ssvāhā̎ । pramā̍yantu brahmachā̠riṇa̠ssvāhā̎ । damā̍yantu brahmachā̠riṇa̠ssvāhā̎ । śamā̍yantu brahmachā̠riṇa̠ssvāhā̎ ॥8॥ yaśō̠ janē̍sāni̠ svāhā̎ । śrēyā̠n̠ vasya̍sōsāni̠ svāhā̎ । taṃ tvā̍ bhaga̠ pravi̍śāni̠ svāhā̎ । sa mā̍ bhaga̠ pravi̍śa̠ svāhā̎ । tasmi̎nthsa̠hasra̍śākhē । śrēyā̠n̠ vasya̍sōsāni̠ svāhā̎ । taṃ tvā̍ bhaga̠ pravi̍śāni̠ svāhā̎ । sa mā̍ bhaga̠ pravi̍śa̠ svāhā̎ । tasmi̎nthsa̠hasra̍śākhē । ni bha̍gā̠haṃ tvayi̍ mṛjē̠ svāhā̎ । yathāpaḥ̠ prava̍tā̠yanti̍ । yathā̠ māsā̍ aharja̠ram । ēvaṃ̠ māṃ bra̍hmachā̠riṇaḥ̍ । dhāta̠rāya̍ntu sa̠rvata̠ssvāhā̎ । pra̠ti̠vē̠śō̍si̠ pra mā̍ bhāhi̠ pra mā̍ padyasva ॥9॥ bhūrbhuva̠ssuva̠riti̠ vā ē̠tāsti̠srō vyāhṛ̍tayaḥ । tāsā̍mu ha smai̠ tāṃ cha̍tu̠rthīm । māhā̍chamasyaḥ̠ pravē̍dayatē । maha̠ iti̍ । tadbrahma̍ । sa ā̠tmā । aṅgā̎nya̠nyā dē̠vatāḥ̎ । bhūriti̠ vā a̠yaṃ lō̠kaḥ । bhuva̠ itya̠ntari̍kṣam । suva̠ritya̠sau lō̠kaḥ ॥10॥ maha̠ ityā̍di̠tyaḥ । ā̠di̠tyēna̠ vāva sarvē̍ lō̠kā mahī̍yantē । bhūriti̠ vā a̠gniḥ । bhuva̠ iti̍ vā̠yuḥ । suva̠rityā̍di̠tyaḥ । maha̠ iti̍ cha̠ndramāḥ̎ । cha̠ndrama̍sā̠ vāva sarvā̍ṇi̠ jyōtīgṃ̍ṣi̠ mahī̍yantē । bhūriti̠ vā ṛchaḥ̍ । bhuva̠ iti̠ sāmā̍ni । suva̠riti̠ yajūgṃ̍ṣi ॥11॥ maha̠ iti̠ brahma̍ । brahma̍ṇā̠ vāva sarvē̍ vē̠dā mahī̍yantē । bhūriti̠ vai prāṇaḥ । bhuva̠ itya̍pā̠naḥ । suva̠riti̍ vyā̠naḥ । maha̠ ityannam̎ । annē̍na̠ vāva sarvē̎ prā̠ṇā mahī̍yantē । tā vā ē̠tāśchata̍sraśchatu̠rdhā । chata̍sraśchatasrō̠ vyāhṛ̍tayaḥ । tā yō vēda̍ । sa vē̍da̠ brahma̍ । sarvē̎smai dē̠vā ba̠limāva̍hanti ॥12॥ sa ya ē̠ṣō̎ntar-hṛ̍daya ākā̠śaḥ । tasmi̍nna̠yaṃ puru̍ṣō manō̠mayaḥ̍ । amṛ̍tō hira̠ṇmayaḥ̍ । anta̍rēṇa̠ tālu̍kē । ya ē̠ṣa stana̍ ivāva̠lamba̍tē । sē̎mdrayō̠niḥ । yatrā̠sau kē̍śā̠ntō vivarta̍tē । vya̠pōhya̍ śīr-ṣakapā̠lē । bhūritya̠gnau prati̍tiṣṭhati । bhuva̠ iti̍ vā̠yau ॥13॥ suva̠rityā̍di̠tyē । maha̠ iti̠ brahma̍ṇi । ā̠pnōti̠ svārā̎jyam । ā̠pnōti̠ mana̍sa̠spatim̎ । vākpa̍ti̠śchakṣu̍śpatiḥ । śrōtra̍patirvi̠jñāna̍patiḥ । ē̠tattatō̍ bhavati । ā̠kā̠śaśa̍rīraṃ̠ brahma̍ । sa̠tyātma̍ prā̠ṇārā̍maṃ̠ mana̍ ānandam । śānti̍samṛddha-ma̠mṛtam̎ । iti̍ prāchiina yō̠gyōpā̎ssva ॥14॥ pṛ̠thi̠vya̍ntari̍kṣaṃ̠ dyaurdiśō̍vāntaradi̠śāḥ । a̠gnirvā̠yurā̍di̠tyaścha̠ndramā̠ nakṣa̍trāṇi । āpa̠ ōṣa̍dhayō̠ vana̠spata̍ya ākā̠śa ā̠tmā । itya̍dhibhū̠tam । athādhyā̠tmam । prā̠ṇō vyā̠nō̍pā̠na u̍dā̠nassa̍mā̠naḥ । chakṣu̠śrōtraṃ̠ manō̠ vāk-tvak । charma̍ mā̠gṃ̠sagg snāvāsthi̍ ma̠jjā । ē̠tada̍dhivi̠dhāya̠ ṛṣi̠ravō̍chat । pāṅktaṃ̠ vā i̠dagṃ sarvam̎ । pāṅktē̍nai̠va pāṅktagg̍ spṛṇō̠tīti̍ ॥15॥ ōmiti̠ brahma̍ । ōmitī̠dagṃ sarvam̎ । ōmityē̠tada̍nukṛti hasma̠ vā a̠pyō śrā̍va̠yētyāśrā̍vayanti । ōmiti̠ sāmā̍ni gāyanti । ōgṃ śōmiti̍ śa̠strāṇi̍ śagṃsanti । ōmitya̍dhva̠ryuḥ pra̍tiga̠raṃ prati̍gṛṇāti । ōmiti̠ brahmā̠ prasau̍ti । ōmitya̍gnihō̠tramanu̍jānāti । ōmiti̍ brāhma̠ṇaḥ pra̍va̠kṣyannā̍ha̠ brahmōpā̎pnavā̠nīti̍ । brahmai̠vōpā̎pnōti ॥16॥ ṛtaṃ cha svādhyāyaprava̍chanē̠ cha । satyaṃ cha svādhyāyaprava̍chanē̠ cha । tapaścha svādhyāyaprava̍chanē̠ cha । damaścha svādhyāyaprava̍chanē̠ cha । śamaścha svādhyāyaprava̍chanē̠ cha । agnayaścha svādhyāyaprava̍chanē̠ cha । agnihōtraṃ cha svādhyāyaprava̍chanē̠ cha । atithayaścha svādhyāyaprava̍chanē̠ cha । mānuṣaṃ cha svādhyāyaprava̍chanē̠ cha । prajā cha svādhyāyaprava̍chanē̠ cha । prajanaścha svādhyāyaprava̍chanē̠ cha । prajātiścha svādhyāyaprava̍chanē̠ cha । satyamiti satyavachā̍ rāthī̠taraḥ । tapa iti tapōnityaḥ pau̍ruśi̠ṣṭiḥ । svādhyāyapravachanē ēvēti nākō̍ maudga̠lyaḥ । taddhi tapa̍-staddhi̠ tapaḥ ॥17॥ a̠haṃ vṛ̠kṣasya̠ rēri̍vā । kii̠rtiḥ pṛ̠ṣṭhaṃ gi̠rēri̍va । ū̠rdhvapa̍vitrō vā̠jinī̍va sva̠mṛta̍masmi । dravi̍ṇa̠gṃ̠ sava̍rchasam । sumēdhā a̍mṛtō̠kṣitaḥ । iti triśaṅkōrvēdā̍nuva̠chanam ॥18॥ vēdamanuuchyāchāryōntēvāsina-ma̍nuśā̠sti । satyaṃ̠ vada । dharmaṃ̠ chara । svādhyāyā̎nmā pra̠madaḥ । āchāryāya priyaṃ dhanamāhṛtya prajātantuṃ mā vya̍vachChē̠thsīḥ । satyānna prama̍dita̠vyam । dharmānna prama̍dita̠vyam । kuśalānna prama̍dita̠vyam । bhuutyai na prama̍dita̠vyam । svādhyāyapravachanābhyāṃ na prama̍dita̠vyam ॥19॥ dēvapitṛkāryābhyāṃ na prama̍dita̠vyam । mātṛ̍dēvō̠ bhava । pitṛ̍dēvō̠ bhava । āchārya̍dēvō̠ bhava । atithi̍dēvō̠ bhava । yānyanavadyāni̍ karmā̠ṇi । tāni sēvi̍tavyā̠ni । nō i̍tarā̠ṇi । yānyasmākagṃ sucha̍ritā̠ni । tāni tvayō̍pāsyā̠ni ॥20॥ nō i̍tarā̠ṇi । yē kē chāsmachChrēyāgṃ̍sō brā̠hmaṇāḥ । tēṣāṃ tvayāsanē na praśva̍sita̠vyam । śraddha̍yā dē̠yam । aśraddha̍yādē̠yam । śri̍yā dē̠yam । hri̍yā dē̠yam । bhi̍yā dē̠yam । saṃvi̍dā dē̠yam । atha yadi tē karmavichikithsā vā vṛttavichiki̍thsā vā̠ syāt ॥21॥ yē tatra brāhmaṇā̎ssaṃma̠r-śinaḥ । yuktā̍ āyu̠ktāḥ । alūkṣā̍ dharma̍kāmā̠ssyuḥ । yathā tē̍ tatra̍ vartē̠rann । tathā tatra̍ vartē̠thāḥ । athābhyā̎khyātē̠ṣu । yē tatra brāhmaṇā̎ssaṃma̠r-śinaḥ । yuktā̍ āyu̠ktāḥ । alūkṣā̍ dharma̍kāmā̠ssyuḥ । yathā tē̍ tēṣu̍ vartē̠ran । tathā tēṣu̍ vartē̠thāḥ । ēṣa̍ ādē̠śaḥ । ēṣa u̍padē̠śaḥ । ēṣā vē̍dōpa̠niṣat । ētada̍nuśā̠sanam । ēvamupā̍sita̠vyam । ēvamuchaita̍dupā̠syam ॥22॥ śaṃ nō̍ mi̠traśśaṃ varu̍ṇaḥ । śaṃ nō̍ bhavatvarya̠mā । śaṃ na̠ indrō̠ bṛha̠spati̍ḥ । śaṃ nō̠ viṣṇu̍rurukra̠maḥ । namō̠ brahma̍ṇē । nama̍stē vāyō । tvamē̠va pra̠tyakṣaṃ̠ brahmā̍si । tvāmē̠va pra̠tyakṣaṃ̠ brahmāvā̍diṣam । ṛ̠tama̍vādiṣam । sa̠tyama̍vādiṣam । tanmāmā̍vīt । tadva̠ktāra̍māvīt । āvī̠nmām । āvī̎dva̠ktāram̎ । ōṃ śāntiḥ̠ śāntiḥ̠ śāntiḥ̍ ॥ ॥ hari̍ḥ ōm ॥
|