| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Oriya | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
Taittiriya Upanishad - Bhrugu Valli hariḥ ōm । sa̠ha nā̍ vavatu । sa̠ha nau̍ bhunaktu । sa̠ha vī̠ryaṃ̍ karavāvahai । tē̠ja̠svi nā̠vadhī̍tamastu̠ mā vi̍dviṣā̠vahai̎ । ōṃ śāntiḥ̠ śāntiḥ̠ śāntiḥ̍ । bhrugu̠rvai vā̍ru̠ṇiḥ । varu̍ṇaṃ̠ pita̍ra̠mupa̍sasāra । adhī̍hi bhagavō̠ brahmēti̍ । tasmā̍ ēta̠tprō̍vācha । annaṃ̍ prā̠ṇaṃ chakṣu̠śrōtraṃ̠ manō̠ vācha̠miti̍ । tagṃ hō̍vācha । yatō̠ vā i̠māni̠ bhutā̍ni̠ jāya̍ntē । yēna̠ jātā̍ni̠ jīva̍nti । yatpraya̍ntyabhisaṃvi̍śanti । tadviji̍jñāsasva । tadbrahmēti̍ । sa tapō̍tapyata । sa tapa̍sta̠ptvā । ॥ 1 ॥ annaṃ̠ brahmēti̠ vya̍jānāt । a̠nnādhyē̍va khalvi̠māni̠ bhūtā̍ni̠ jāya̍ntē । annē̍na̠ jātā̍ni̠ jīva̍nti । annaṃ̠ praya̍ntya̠bhisaṃvi̍śa̠ntīti̍ । tadvi̠jñāya̍ । puna̍rē̠va varu̍ṇaṃ̠ pita̍ra̠mupa̍sasāra । adhī̍hi bhagavō̠ brahmēti̍ । tagṃ hō̍vācha । tapa̍sā̠ brahma̠ viji̍jñāsasva । tapō̠ brahmēti̍ । sa tapō̍tapyata । sa tapa̍sta̠ptvā । ॥ 2 ॥ prā̠ṇō bra̠hmēti̠ vya̍jānāt । prā̠ṇādhyē̍va khalvi̠māni̠ bhūtā̍ni̠ jāya̍ntē । prā̠ṇēna̠ jātā̍ni̠ jīva̍nti । prā̠ṇaṃ praya̍ntya̠bhi saṃvi̍śa̠ntīti̍ । puna̍rē̠va varu̍ṇaṃ̠ pita̍ra̠mupa̍sasāra । adhī̍hi bhagavō̠ brahmēti̍ । tagṃ hō̍vācha । tapa̍sā̠ brahma̠ viji̍jñāsasva । tapō̠ brahmēti̍ । sa tapō̍tapyata । sa tapa̍sta̠ptvā । ॥ 3 ॥ manō̠ brahmēti̠ vya̍jānāt। mana̍sō̠ hyē̍va khalvi̠māni̠ bhūtā̍ni̠ jāya̍ntē । mana̍sā̠ jātā̍ni̠ jīva̍nti । manaḥ̠ praya̍ntya̠bhi saṃvi̍śa̠ntīti̍ । tadvi̠jñāya̍ । puna̍rē̠va varu̍ṇaṃ̠ pita̍ra̠mupa̍sasāra । adhī̍hi bhagavō̠ brahmēti̍ । tagṃ hō̍vācha । tapa̍sā̠ brahma̠ viji̍jñāsasva । tapō̠ brahmēti̍ । sa tapō̍tapyata । sa tapa̍sta̠ptvā । ॥ 4 ॥ vi̠jñānaṃ̠ brahmēti̠ vya̍jānāt । vi̠jñānā̠dhyē̍va khalvi̠māni̠ bhūtā̍ni̠ jāya̍ntē । vi̠jñānē̍na̠ jātā̍ni̠ jīva̍nti । vi̠jñānaṃ̠ praya̍ntya̠bhisaṃvi̍śa̠ntīti̍ । tadvi̠jñāya̍ । puna̍rē̠va varu̍ṇaṃ̠ pita̍ra̠mupa̍sasāra । adhī̍hi bhagavō̠ brahmēti̍ । tagṃ hō̍vācha । tapa̍sā̠ brahma̠ viji̍jñāsasva । tapō̠ brahmēti̍ । sa tapō̍tapyata । sa tapa̍sta̠ptvā । ॥ 5 ॥ ā̠na̠ndō bra̠hmēti̠ vya̍jānāt । ā̠nandā̠dhyē̍va khalvi̠māni̠ bhūtā̍ni̠ jāya̍ntē । ā̠na̠ndēna̠ jātā̍ni̠ jīva̍nti । ā̠na̠ndaṃ praya̍ntya̠bhisaṃvi̍śa̠ntīti̍ । saiṣā bhā̎rga̠vī vā̍ru̠ṇī vi̠dyā । pa̠ra̠mē vyō̍ma̠n prati̍ṣṭhitā । sa ya ē̠vaṃ vēda̠ prati̍tiṣṭhati । anna̍vānannā̠dō bha̍vati । ma̠hānbha̍vati pra̠jayā̍ pa̠śubhi̍rbrahmavarcha̠sēna̍ । ma̠hān kī̠rtyā । ॥ 6 ॥ annaṃ̠ na ni̍ndyāt । tad-vra̠tam । prā̠ṇō vā annam̎ । śarī̍ramannā̠dam । prā̠ṇē śarī̍raṃ̠ prati̍ṣṭhitam । śarī̍rē prā̠ṇaḥ prati̍ṣṭhitaḥ । tadē̠tadanna̠mannē̠ prati̍ṣṭitam । sa ya ē̠tadanna̠mannē̠ prati̍ṣṭhitaṃ̠ vēda̠ prati̍tiṣṭhati । anna̍vānannā̠dō bha̍vati । ma̠hānbha̍vati pra̠jayā̍ pa̠śubhi̍rbrahmavarcha̠sēna̍ । ma̠hān kī̠rtyā । ॥ 7 ॥ annaṃ̠ na pari̍chakṣīta । tad-vra̠tam । āpō̠ vā annam̎ । jyōti̍rannā̠dam । a̠psu jyōtiḥ̠ prati̍ṣṭhitam । jyōti̠ṣyāpaḥ̠ prati̍ṣṭhitāḥ। tadē̠tadanna̠mannē̠ prati̍ṣṭhitam । sa ya ē̠tadanna̠mannē̠ prati̍ṣṭhitaṃ̠ vēda̠ prati̍tiṣṭhati । anna̍vānannā̠dō bha̍vati । ma̠hānbha̍vati pra̠jayā̍ pa̠śubhi̍rbrahmavarcha̠sēna̍ । ma̠hān kī̠rtyā । ॥ 8 ॥ anna̍ṃ ba̠hu ku̍rvīta । tad-vra̠tam । pṛ̠thi̠vī vā annam̎ । ā̠kā̠śō̎nnā̠daḥ । pṛ̠thi̠vyāmā̍kā̠śaḥ prati̍ṣṭhitaḥ । ā̠kā̠śē pṛ̍thi̠vī prati̍ṣṭhitā । tadē̠tadanna̠mannē̠ prati̍ṣṭhitam । sa ya ē̠tadanna̠mannē̠ prati̍ṣṭhitaṃ̠ vēda̠ prati̍tiṣṭhati । anna̍vānannā̠dō bha̍vati । ma̠hānbha̍vati pra̠jayā̍ pa̠śubhi̍rbrahmavarcha̠sēna̍ । ma̠hān kī̠rtyā । ॥ 9 ॥ na kañchana vasatau pratyā̍chakṣī̠ta । tad-vra̠tam । tasmādyayā kayā cha vidhayā bahva̍nnaṃ prā̠pnuyāt । arādhyasmā annami̍tyācha̠kṣatē । ētadvai mukhatō̎nnagṃ rā̠ddham । mukhatōsmā a̍nnagṃ rā̠dhyatē । ētadvai madhyatō̎nnagṃ rā̠ddham । madhyatōsmā a̍nnagṃ rā̠dhyatē । ētadvā antatō̎nnagṃ rā̠ddham । antatōsmā a̍nnagṃ rā̠dhyatē । ya ē̍vaṃ vē̠da । kṣēma i̍ti vā̠chi । yōgakṣēma iti prā̍ṇāpā̠ṇayōḥ । karmē̍ti ha̠stayōḥ । gatiri̍ti pā̠dayōḥ । vimuktiri̍ti pā̠yau । iti mānuṣī̎ssamā̠jñāḥ । atha dai̠vīḥ । tṛptiri̍ti vṛ̠ṣṭau । balami̍ti vi̠dyuti । yaśa i̍ti pa̠śuṣu । jyōtiriti na̍kṣatrē̠ṣu । prajātiramṛtamānanda i̍tyupa̠sthē । sarvami̍tyākā̠śē । tatpratiṣṭhētyu̍pāsī̠ta। pratiṣṭhā̍vānbha̠vati । tanmaha ityu̍pāsī̠ta । ma̍hānbha̠vati । tanmana ityu̍pāsī̠ta । māna̍vānbha̠vati । tannama ityu̍pāsī̠ta । namyantē̎smai kā̠māḥ । tadbrahmētyu̍pāsī̠ta । brahma̍vānbha̠vati । tadbrahmaṇaḥ parimara ityu̍pāsī̠ta । paryēṇaṃ mriyantē dvi ṣanta̍ssapa̠tnāḥ । pari yē̎priyā̎ bhrātṛ̠vyāḥ । sa yaśchā̍yaṃ pu̠ruṣē । yaśchāsā̍vādi̠tyē । sa ēkaḥ̍ । sa ya̍ ēvaṃ̠ vit । asmāllō̍kātprē̠tya । ētamannamayamātmānamupa̍ saṅkra̠mya ॥ ētaṃ prāṇamayamātmānamupa̍ saṅkra̠mya । ētaṃ manōmayamātmānamupa̍ saṅkra̠mya । ētaṃ vijñānamayamātmānamupa̍ saṅkra̠mya । ētamānandamayamātmānamupa̍ saṅkra̠mya । imān lōkān kāmānnī kāmarūpya̍nu sa̠ñcharann । ētathsāma gā̍yannā̠stē । hā(3) vu̠ hā(3) vu̠ hā(3) vu̍ । a̠hamannama̠hamannama̠hamannam । a̠hamannā̠dō(2)̠hamannā̠dō(2)̠hamannā̠daḥ । a̠hagg ślōka̠kṛda̠hagg ślōka̠kṛda̠hagg ślōka̠kṛt । a̠hamasmi prathamajā ṛtā(3) sya̠ । pūrvaṃ dēvēbhyō amṛtasya nā(3) bhā̠yi̠ । yō mā dadāti sa idēva mā(3) vā̠ḥ । a̠hamanna̠manna̍ma̠danta̠mā(3) dmi̠ । aha̠ṃ viśva̠ṃ bhuva̍na̠mabhya̍bha̠vām । suva̠rna jyōtī̎ḥ । ya ē̠vaṃ vēda̍ । ityu̍pa̠niṣa̍t । ॥ 10 ॥ sa̠ha nā̍ vavatu । sa̠ha nau̍ bhunaktu । sa̠ha vī̠ryaṃ̍ karavāvahai । tē̠ja̠svi nā̠vadhī̍tamastu̠ mā vi̍dviṣā̠vahai̎ ॥ ōṃ śāntiḥ̠ śāntiḥ̠ śāntiḥ̍ ॥ ॥ hari̍ḥ ōm ॥
|