View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard. View this in plain english.

Taittiriya Upanishad - Ananda Valli

hariḥ ōm ॥ sa̠ha nā̍ vavatu । sa̠ha nau̍ bhunaktu । sa̠ha vī̠ryaṃ̍ karavāvahai । tē̠ja̠svi nā̠vadhī̍tamastu̠ mā vi̍dviṣā̠vahai̎ । ōṃ śāntiḥ̠ śāntiḥ̠ śāntiḥ̍ ॥

bra̠hma̠vidā̎pnōti̠ param̎ ॥ tadē̠ṣābhyu̍ktā । sa̠tyaṃ jñā̠nama̍na̠ntaṃ brahma̍ । yō vēda̠ nihi̍taṃ̠ guhā̍yāṃ para̠mē vyō̍mann । sō̎śnu̠tē̠ sarvā̠nkāmā̎mthsa̠ha । brahma̍ṇā vipa̠śchitēti̍ ॥ tasmā̠dvā ē̠tasmā̍dā̠tmana̍ ākā̠śassambhū̍taḥ । ā̠kā̠śādvā̠yuḥ । vā̠yōra̠gniḥ । a̠gnērāpaḥ̍ । a̠dbhyaḥ pṛ̍thi̠vī । pṛ̠thi̠vyā ōṣa̍dhayaḥ । ōṣa̍dhī̠bhyōnnam̎ । annā̠tpuru̍ṣaḥ । sa vā ēṣa puruṣōnna̍rasa̠mayaḥ । tasyēda̍mēva̠ śiraḥ । ayaṃ dakṣi̍ṇaḥ pa̠kṣaḥ । ayamutta̍raḥ pa̠kṣaḥ । ayamātmā̎ । idaṃ puchCham̍ prati̠ṣṭhā । tadapyēṣa ślō̍kō bha̠vati ॥ 1 ॥

annā̠dvai pra̠jāḥ pra̠jāya̍ntē । yāḥ kāścha̍ pṛthi̠vīg śri̠tāḥ । athō̠ annē̍nai̠va jī̍vanti। athai̍na̠dapi̍ yantyanta̠taḥ । anna̠g̠ṃ hi bhu̠tānāṃ̠ jyēṣṭham̎ । tasmā̎thsarvauṣa̠dhamu̍chyatē । sarvaṃ̠ vai tēnna̍māpnuvanti । yēnnaṃ̠ brahmō̠pāsa̍tē । anna̠g̠ṃ hi bhu̠tānāṃ̠ jyēṣṭham̎ । tasmā̎thsarvauṣa̠dhamu̍chyatē । annā̎dbhū̠tāni̠ jāya̍ntē । jātā̠nyannēna̍ vardhantē । adyatētti cha̍ bhūtā̠ni । tasmādannaṃ taduchya̍ta i̠ti । tasmādvā ētasmādanna̍rasa̠mayāt । anyōntara ātmā̎ prāṇa̠mayaḥ । tēnai̍ṣa pū̠rṇaḥ । sa vā ēṣa puruṣavi̍dha ē̠va । tasya puru̍ṣavi̠dhatām । anvayaṃ̍ puruṣa̠vidhaḥ । tasya prāṇa̍ ēva̠ śiraḥ । vyānō dakṣi̍ṇaḥ pa̠kṣaḥ । apāna utta̍raḥ pa̠kṣaḥ । ākā̍śa ā̠tmā । pṛthivī puchChaṃ̍ prati̠ṣṭhā । tadapyēṣa ślō̍kō bha̠vati ॥ 2 ॥

prā̠ṇaṃ dē̠vā anu̠prāṇa̍nti । ma̠nu̠ṣyā̎ḥ pa̠śava̍ścha̠ yē । prā̠ṇō hi bhū̠tanā̠māyuḥ̍ । tasmā̎thsarvāyu̠ṣamu̍chyatē । sarva̍mē̠va ta̠ āyu̍ryanti । yē prā̠ṇaṃ brahmō̠pāsa̍tē । prāṇō hi bhūtā̍nāmā̠yuḥ । tasmāthsarvāyuṣamuchya̍ta i̠ti । tasyaiṣa ēva śārī̍ra ā̠tmā । yaḥ̍ pūrva̠sya । tasmādvā ētasmā̎t-prāṇa̠mayāt । anyōntara ātmā̍ manō̠mayaḥ । tēnai̍ṣa pū̠rṇaḥ । sa vā ēṣa puruṣavi̍dha ē̠va। tasya puru̍ṣavi̠dhatām । anvayaṃ̍ puruṣa̠vidhaḥ । tasya yaju̍rēva̠ śiraḥ । ṛg-dakṣi̍ṇaḥ pa̠kṣaḥ । sāmōtta̍raḥ pa̠kṣaḥ । ādē̍śa ā̠tmā । atharvāṅgirasaḥ puchChaṃ̍ prati̠ṣṭhā । tadapyēṣa ślō̍kō bha̠vati ॥ 3 ॥

yatō̠ vāchō̠ niva̍rtantē । aprā̎pya̠ mana̍sā sa̠ha । ānandaṃ brahma̍ṇō vi̠dvān । na bibhēti kadā̍chanē̠ti । tasyaiṣa ēva śārī̍ra ā̠tmā । yaḥ̍ pūrva̠sya । tasmādvā ētasmā̎n-manō̠mayāt । anyōntara ātmā vi̍jñāna̠mayaḥ । tēnai̍ṣa pū̠rṇaḥ । sa vā ēṣa puruṣavi̍dha ē̠va । tasya puru̍ṣavi̠dhatām । anvayaṃ̍ puruṣa̠vidhaḥ । tasya śra̍ddhaiva̠ śiraḥ । ṛtaṃ dakṣi̍ṇaḥ pa̠kṣaḥ । satyamutta̍raḥ pa̠kṣaḥ । yō̍ga ā̠tmā । mahaḥ puchChaṃ̍ prati̠ṣṭhā । tadapyēṣa ślō̍kō bha̠vati ॥ 4 ॥

vi̠jñānaṃ̍ ya̠jñaṃ ta̍nutē । karmā̍ṇī tanu̠tēpi̍ cha । vi̠jñānaṃ̍ dē̠vāssarvē̎ । brahma̠ jyēṣṭha̠mupā̍satē । vi̠jñānaṃ̠ brahma̠ chēdvēda̍ । tasmā̠chchēnna pra̠mādya̍ti । śarīrē̍ pāpma̍nō hi̠tvā । sarvān kāmānthsamaśnu̍ta i̠ti । tasyaiṣa ēva śārī̍ra ā̠tmā । yaḥ̍ pūrva̠sya । tasmādvā ētasmādvi̍jñāna̠mayāt । anyōntara ātmā̍nanda̠mayaḥ । tēnai̍ṣa pū̠rṇaḥ । sa vā ēṣa puruṣavi̍dha ē̠va । tasya puru̍ṣavi̠dhatām । anvayaṃ̍ puruṣa̠vidhaḥ । tasya priya̍mēva̠ śiraḥ । mōdō dakṣi̍ṇaḥ pa̠kṣaḥ । pramōda utta̍raḥ pa̠kṣaḥ । āna̍nda ā̠tmā । brahma puchChaṃ̍ prati̠ṣṭhā । tadapyēṣa ślō̍kō bha̠vati ॥ 5 ॥

asa̍nnē̠va sa̍ bhavati । asa̠dbrahmēti̠ vēda̠ chēt । asti brahmēti̍ chēdvē̠da । santamēnaṃ tatō vi̍duri̠ti । tasyaiṣa ēva śārī̍ra ā̠tmā । yaḥ̍ pūrva̠sya । athātō̍nupra̠śnāḥ । u̠tāvi̠dvāna̠muṃ lō̠kaṃ prētya̍ । kaścha̠na ga̍chcha̠tī(3) । āhō̍ vi̠dvāna̠muṃ lō̠kaṃ prētya̍ । kaschi̠thsama̍śnu̠tā(3) u̠ । sō̍kāmayata । ba̠hu syāṃ̠ prajā̍yē̠yēti̍ । sa tapō̍tapyata । sa tapa̍sta̠ptvā । idagṃ sarva̍masṛjata । yadi̠daṃ kiñcha̍ । tathsṛ̠ṣṭvā । tadē̠vānu̠prāvi̍śat । tada̍nupra̠viśya̍ । sachcha̠ tyachchā̍bhavat । ni̠ruktaṃ̠ chāni̍ruktaṃ cha । ni̠laya̍naṃ̠ chāni̍layanaṃ cha । vi̠jñānaṃ̠ chāvi̍jñanaṃ cha । satyaṃ chānṛtaṃ cha sa̍tyama̠bhavat । yadi̍daṃ ki̠ñcha । tathsatyami̍tyācha̠kṣatē । tadapyēṣa ślō̍kō bha̠vati ॥ 6 ॥

asa̠dvā i̠damagra̍ āsīt । tatō̠ vai sada̍jāyata । tadātmānagg svaya̍maku̠ruta । tasmāttathsukṛtamuchya̍ta i̠ti । yadvai̍ tathsu̠kṛtam । ra̍sō vai̠ saḥ । rasagg hyēvāyaṃ labdhvāna̍ndī bha̠vati । kō hyēvānyā̎tkaḥ prā̠ṇyāt । yadēṣa ākāśa āna̍ndō na̠ syāt । ēṣa hyēvāna̍ndayā̠ti । ya̠dā hyē̍vaiṣa̠ ētasminnadṛśyēnātmyēniruktēnilayanēbhayaṃ prati̍ṣṭhāṃ vi̠ndatē । atha sōbhayaṃ ga̍tō bha̠vati । ya̠dā hyē̍vaiṣa̠ ētasminnudaramanta̍raṃ ku̠rutē । atha tasya bha̍yaṃ bha̠vati । tatvēva bhayaṃ viduṣōma̍nvāna̠sya । tadapyēṣa ślō̍kō bha̠vati ॥ 7 ॥

bhī̠ṣāsmā̠dvātaḥ̍ pavatē । bhī̠ṣōdē̍ti̠ sūryaḥ̍ । bhī̠ṣāsmādagni̍śchēndra̠ścha । mṛtyurdhāvati pañcha̍ma i̠ti । saiṣānandasya mīmāgṃ̍sā bha̠vati । yuvā syāthsādhuyu̍vādhyā̠yakaḥ । āśiṣṭhō dṛḍiṣṭhō̍ bali̠ṣṭhaḥ । tasyēyaṃ pṛthivī sarvā vittasya̍ pūrṇā̠ syāt । sa ēkō mānuṣa̍ āna̠ndaḥ । tē yē śataṃ mānuṣā̍ āna̠ndāḥ । sa ēkō manuṣyagandharvāṇā̍māna̠ndaḥ । śrōtriyasya chākāma̍hata̠sya । tē yē śataṃ dēvagandharvāṇā̍māna̠ndāḥ । sa ēkaḥ pitṛṇāṃ chiralōkalōkānā̍māna̠ndaḥ । śrōtriyasya chākāma̍hata̠sya । tē yē śataṃ pitṛṇāṃ chiralōkalōkānā̍māna̠ndāḥ । sa ēka ājānajānāṃ dēvānā̍māna̠ndaḥ । śrōtriyasya chākāma̍hata̠sya । tē yē śatamājānajānāṃ dēvānā̍māna̠ndāḥ । sa ēkaḥ karmadēvānāṃ dēvānā̍māna̠ndaḥ । yē karmaṇā dēvāna̍pi ya̠nti । śrōtriyasya chākāma̍hata̠sya । tē yē śataṃ karmadēvānāṃ dēvānā̍māna̠ndāḥ । sa ēkō dēvānā̍māna̠ndaḥ । śrōtriyasya chākāma̍hata̠sya । tē yē śataṃ dēvānā̍māna̠ndāḥ । sa ēka indra̍syānaṃ̠ndaḥ । śrōtriyasya chākāma̍hata̠sya । tē yē śatamindra̍syāna̠ndāḥ । sa ēkō bṛhaspatē̍rāna̠ndaḥ । śrōtriyasya chākāma̍hata̠sya । tē yē śataṃ bṛhaspatē̍rāna̠ndāḥ । sa ēkaḥ prajāpatē̍rāna̠ndaḥ । śrōtriyasya chākāma̍hata̠sya । tē yē śataṃ prajāpatē̍rāna̠ndāḥ । sa ēkō brahmaṇa̍ āna̠ndaḥ । śrōtriyasya chākāma̍hata̠sya । tē yē śataṃ pajāpatē̍rāna̠ndāḥ । sa ēkō brahmaṇa̍ āna̠ndaḥ । śrōtriyasya chākāma̍hata̠sya । sa yaśchā̍yaṃ pu̠ruṣē । yaśchāsā̍vādi̠tyē । sa ēka̍ḥ । sa ya̍ ēvaṃ̠ vit । asmāllō̍kātprē̠tya । ētamannamayamātmānamupa̍saṅkrā̠mati । ētaṃ prāṇamayamātmānamupa̍saṅkrā̠mati । ētaṃ manōmayamātmānamupa̍saṅkrā̠mati। ētaṃ vijñānamayamātmānamupa̍saṅkrā̠mati । ētamānandamayamātmānamupa̍saṅkrā̠mati । tadapyēṣa ślō̍kō bha̠vati ॥ 8 ॥

yatō̠ vāchō̠ niva̍rtantē । aprā̎pya̠ mana̍sā sa̠ha । ānandaṃ brahma̍ṇō vi̠dvān । na bibhēti kuta̍śchanē̠ti । ētagṃ ha vāva̍ na ta̠pati । kimahagṃ sādhu̍ nāka̠ravam । kimahaṃ pāpamakara̍vami̠ti । sa ya ēvaṃ vidvānētē ātmā̍nagg spṛ̠ṇutē । u̠bhē hyē̍vaiṣa̠ ētē ātmā̍nagg spṛ̠ṇutē । ya ē̠vaṃ vēda̍ । ityu̍pa̠niṣa̍t ॥ 9 ॥

sa̠ha nā̍ vavatu । sa̠ha nau̍ bhunaktu । sa̠ha vī̠ryaṃ̍ karavāvahai । tē̠ja̠svi nā̠vadhī̍tamastu̠ mā vi̍dviṣā̠vahai̎ । ōṃ śāntiḥ̠ śāntiḥ̠ śāntiḥ̍ ॥

॥ hari̍ḥ ōm ॥
॥ śrī kṛṣṇārpaṇamastu ॥







Browse Related Categories: