View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard. View this in plain english.

Suryashtakam

ādidēva namastubhyaṃ prasīda mabhāskara
divākara namastubhyaṃ prabhākara namōstutē

saptāśva radha mārūḍhaṃ prachaṇḍaṃ kaśyapātmajaṃ
śvēta padmadharaṃ dēvaṃ taṃ sūryaṃ praṇamāmyahaṃ

lōhitaṃ radhamārūḍhaṃ sarva lōka pitāmahaṃ
mahāpāpa haraṃ dēvaṃ taṃ sūryaṃ praṇamāmyahaṃ

traiguṇyaṃ cha mahāśūraṃ brahma viṣṇu mahēśvaraṃ
mahā pāpa haraṃ dēvaṃ taṃ sūryaṃ praṇamāmyahaṃ

bṛṃhitaṃ tējasāṃ puñjaṃ vāyu mākāśa mēvacha
prabhuñcha sarva lōkānāṃ taṃ sūryaṃ praṇamāmyahaṃ

bandhūka puṣpa saṅkāśaṃ hāra kuṇḍala bhūṣitaṃ
ēka chakradharaṃ dēvaṃ taṃ sūryaṃ praṇamāmyahaṃ

viśvēśaṃ viśva kartāraṃ mahā tējaḥ pradīpanaṃ
mahā pāpa haraṃ dēvaṃ taṃ sūryaṃ praṇamāmyahaṃ

taṃ sūryaṃ jagatāṃ nādhaṃ jnāna vijnāna mōkṣadaṃ
mahā pāpa haraṃ dēvaṃ taṃ sūryaṃ praṇamāmyahaṃ

sūryāṣṭakaṃ paṭhēnnityaṃ grahapīḍā praṇāśanaṃ
aputrō labhatē putraṃ daridrō dhanavān bhavēt

āmiṣaṃ madhupānaṃ cha yaḥ karōti ravērdhinē
sapta janma bhavēdrōgī janma karma daridratā

strī taila madhu māṃsāni hastyajēttu ravērdhinē
na vyādhi śōka dāridryaṃ sūrya lōkaṃ sa gachChati

iti śrī śivaprōktaṃ śrī sūryāṣṭakaṃ sampūrṇaṃ







Browse Related Categories: