atha navamōdhyāyaḥ ।
śrībhagavānuvācha ।
idaṃ tu tē guhyatamaṃ pravakṣyāmyanasūyavē ।
jñānaṃ vijñānasahitaṃ yajjñātvā mōkṣyasēśubhāt ॥ 1 ॥
rājavidyā rājaguhyaṃ pavitramidamuttamam ।
pratyakṣāvagamaṃ dharmyaṃ susukhaṃ kartumavyayam ॥ 2 ॥
aśraddadhānāḥ puruṣā dharmasyāsya parantapa ।
aprāpya māṃ nivartantē mṛtyusaṃsāravartmani ॥ 3 ॥
mayā tatamidaṃ sarvaṃ jagadavyaktamūrtinā ।
matsthāni sarvabhūtāni na chāhaṃ tēṣvavasthitaḥ ॥ 4 ॥
na cha matsthāni bhūtāni paśya mē yōgamaiśvaram ।
bhūtabhṛnna cha bhūtasthō mamātmā bhūtabhāvanaḥ ॥ 5 ॥
yathākāśasthitō nityaṃ vāyuḥ sarvatragō mahān ।
tathā sarvāṇi bhūtāni matsthānītyupadhāraya ॥ 6 ॥
sarvabhūtāni kauntēya prakṛtiṃ yānti māmikām ।
kalpakṣayē punastāni kalpādau visṛjāmyaham ॥ 7 ॥
prakṛtiṃ svāmavaṣṭabhya visṛjāmi punaḥ punaḥ ।
bhūtagrāmamimaṃ kṛtsnamavaśaṃ prakṛtērvaśāt ॥ 8 ॥
na cha māṃ tāni karmāṇi nibadhnanti dhanañjaya ।
udāsīnavadāsīnamasaktaṃ tēṣu karmasu ॥ 9 ॥
mayādhyakṣēṇa prakṛtiḥ sūyatē sacharācharam ।
hētunānēna kauntēya jagadviparivartatē ॥ 10 ॥
avajānanti māṃ mūḍhā mānuṣīṃ tanumāśritam ।
paraṃ bhāvamajānantō mama bhūtamahēśvaram ॥ 11 ॥
mōghāśā mōghakarmāṇō mōghajñānā vichētasaḥ ।
rākṣasīmāsurīṃ chaiva prakṛtiṃ mōhinīṃ śritāḥ ॥ 12 ॥
mahātmānastu māṃ pārtha daivīṃ prakṛtimāśritāḥ ।
bhajantyananyamanasō jñātvā bhūtādimavyayam ॥ 13 ॥
satataṃ kīrtayantō māṃ yatantaścha dṛḍhavratāḥ ।
namasyantaścha māṃ bhaktyā nityayuktā upāsatē ॥ 14 ॥
jñānayajñēna chāpyanyē yajantō māmupāsatē ।
ēkatvēna pṛthaktvēna bahudhā viśvatōmukham ॥ 15 ॥
ahaṃ kraturahaṃ yajñaḥ svadhāhamahamauṣadham ।
mantrōhamahamēvājyamahamagnirahaṃ hutam ॥ 16 ॥
pitāhamasya jagatō mātā dhātā pitāmahaḥ ।
vēdyaṃ pavitramōṅkāra ṛksāma yajurēva cha ॥ 17 ॥
gatirbhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt ।
prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījamavyayam ॥ 18 ॥
tapāmyahamahaṃ varṣaṃ nigṛhṇāmyutsṛjāmi cha ।
amṛtaṃ chaiva mṛtyuścha sadasachchāhamarjuna ॥ 19 ॥
traividyā māṃ sōmapāḥ pūtapāpā yajñairiṣṭvā svargatiṃ prārthayantē।
tē puṇyamāsādya surēndralōkamaśnanti divyāndivi dēvabhōgān ॥ 20 ॥
tē taṃ bhuktvā svargalōkaṃ viśālaṃ kṣīṇē puṇyē martyalōkaṃ viśanti।
ēvaṃ trayīdharmamanuprapannā gatāgataṃ kāmakāmā labhantē ॥ 21 ॥
ananyāśchintayantō māṃ yē janāḥ paryupāsatē ।
ēṣāṃ nityābhiyuktānāṃ yōgakṣēmaṃ vahāmyaham ॥ 22॥
yēpyanyadēvatā bhaktā yajantē śraddhayānvitāḥ ।
tēpi māmēva kauntēya yajantyavidhipūrvakam ॥ 23 ॥
ahaṃ hi sarvayajñānāṃ bhōktā cha prabhurēva cha ।
na tu māmabhijānanti tattvēnātaśchyavanti tē ॥ 24 ॥
yānti dēvavratā dēvānpitṝnyānti pitṛvratāḥ ।
bhūtāni yānti bhūtējyā yānti madyājinōpi mām ॥ 25 ॥
patraṃ puṣpaṃ phalaṃ tōyaṃ yō mē bhaktyā prayachChati ।
tadahaṃ bhaktyupahṛtamaśnāmi prayatātmanaḥ ॥ 26 ॥
yatkarōṣi yadaśnāsi yajjuhōṣi dadāsi yat ।
yattapasyasi kauntēya tatkuruṣva madarpaṇam ॥ 27 ॥
śubhāśubhaphalairēvaṃ mōkṣyasē karmabandhanaiḥ ।
saṃnyāsayōgayuktātmā vimuktō māmupaiṣyasi ॥ 28 ॥
samōhaṃ sarvabhūtēṣu na mē dvēṣyōsti na priyaḥ ।
yē bhajanti tu māṃ bhaktyā mayi tē tēṣu chāpyaham ॥ 29 ॥
api chētsudurāchārō bhajatē māmananyabhāk ।
sādhurēva sa mantavyaḥ samyagvyavasitō hi saḥ ॥ 30 ॥
kṣipraṃ bhavati dharmātmā śaśvachChāntiṃ nigachChati ।
kauntēya pratijānīhi na mē bhaktaḥ praṇaśyati ॥ 31 ॥
māṃ hi pārtha vyapāśritya yēpi syuḥ pāpayōnayaḥ ।
striyō vaiśyāstathā śūdrāstēpi yānti parāṃ gatim ॥ 32 ॥
kiṃ punarbrāhmaṇāḥ puṇyā bhaktā rājarṣayastathā ।
anityamasukhaṃ lōkamimaṃ prāpya bhajasva mām ॥ 33 ॥
manmanā bhava madbhaktō madyājī māṃ namaskuru ।
māmēvaiṣyasi yuktvaivamātmānaṃ matparāyaṇaḥ ॥ 34 ॥
ōṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yōgaśāstrē śrīkṛṣṇārjunasaṃvādē
rājavidyārājaguhyayōgō nāma navamōdhyāyaḥ ॥9 ॥
Browse Related Categories: