atha chaturthōdhyāyaḥ ।
śrībhagavānuvācha ।
imaṃ vivasvatē yōgaṃ prōktavānahamavyayam ।
vivasvānmanavē prāha manurikṣvākavēbravīt ॥ 1 ॥
ēvaṃ paramparāprāptamimaṃ rājarṣayō viduḥ ।
sa kālēnēha mahatā yōgō naṣṭaḥ parantapa ॥ 2 ॥
sa ēvāyaṃ mayā tēdya yōgaḥ prōktaḥ purātanaḥ ।
bhaktōsi mē sakhā chēti rahasyaṃ hyētaduttamam ॥ 3 ॥
arjuna uvācha ।
aparaṃ bhavatō janma paraṃ janma vivasvataḥ ।
kathamētadvijānīyāṃ tvamādau prōktavāniti ॥ 4 ॥
śrībhagavānuvācha ।
bahūni mē vyatītāni janmāni tava chārjuna ।
tānyahaṃ vēda sarvāṇi na tvaṃ vēttha parantapa ॥ 5 ॥
ajōpi sannavyayātmā bhūtānāmīśvarōpi san ।
prakṛtiṃ svāmadhiṣṭhāya sambhavāmyātmamāyayā ॥ 6 ॥
yadā yadā hi dharmasya glānirbhavati bhārata ।
abhyutthānamadharmasya tadātmānaṃ sṛjāmyaham ॥ 7 ॥
paritrāṇāya sādhūnāṃ vināśāya cha duṣkṛtām ।
dharmasaṃsthāpanārthāya sambhavāmi yugē yugē ॥ 8 ॥
janma karma cha mē divyamēvaṃ yō vētti tattvataḥ ।
tyaktvā dēhaṃ punarjanma naiti māmēti sōrjuna ॥ 9 ॥
vītarāgabhayakrōdhā manmayā māmupāśritāḥ ।
bahavō jñānatapasā pūtā madbhāvamāgatāḥ ॥ 10 ॥
yē yathā māṃ prapadyantē tāṃstathaiva bhajāmyaham ।
mama vartmānuvartantē manuṣyāḥ pārtha sarvaśaḥ ॥ 11 ॥
kāṅkṣantaḥ karmaṇāṃ siddhiṃ yajanta iha dēvatāḥ ।
kṣipraṃ hi mānuṣē lōkē siddhirbhavati karmajā ॥ 12 ॥
chāturvarṇyaṃ mayā sṛṣṭaṃ guṇakarmavibhāgaśaḥ ।
tasya kartāramapi māṃ viddhyakartāramavyayam ॥ 13 ॥
na māṃ karmāṇi limpanti na mē karmaphalē spṛhā ।
iti māṃ yōbhijānāti karmabhirna sa badhyatē ॥ 14 ॥
ēvaṃ jñātvā kṛtaṃ karma pūrvairapi mumukṣubhiḥ ।
kuru karmaiva tasmāttvaṃ pūrvaiḥ pūrvataraṃ kṛtam ॥ 15 ॥
kiṃ karma kimakarmēti kavayōpyatra mōhitāḥ ।
tattē karma pravakṣyāmi yajjñātvā mōkṣyasēśubhāt ॥ 16 ॥
karmaṇō hyapi bōddhavyaṃ bōddhavyaṃ cha vikarmaṇaḥ ।
akarmaṇaścha bōddhavyaṃ gahanā karmaṇō gatiḥ ॥ 17 ॥
karmaṇyakarma yaḥ paśyēdakarmaṇi cha karma yaḥ ।
sa buddhimānmanuṣyēṣu sa yuktaḥ kṛtsnakarmakṛt ॥ 18 ॥
yasya sarvē samārambhāḥ kāmasaṅkalpavarjitāḥ ।
jñānāgnidagdhakarmāṇaṃ tamāhuḥ paṇḍitaṃ budhāḥ ॥ 19 ॥
tyaktvā karmaphalāsaṅgaṃ nityatṛptō nirāśrayaḥ ।
karmaṇyabhipravṛttōpi naiva kiñchitkarōti saḥ ॥ 20 ॥
nirāśīryatachittātmā tyaktasarvaparigrahaḥ ।
śārīraṃ kēvalaṃ karma kurvannāpnōti kilbiṣam ॥ 21 ॥
yadṛchChālābhasantuṣṭō dvandvātītō vimatsaraḥ ।
samaḥ siddhāvasiddhau cha kṛtvāpi na nibadhyatē ॥ 22 ॥
gatasaṅgasya muktasya jñānāvasthitachētasaḥ ।
yajñāyācharataḥ karma samagraṃ pravilīyatē ॥ 23 ॥
brahmārpaṇaṃ brahma havirbrahmāgnau brahmaṇā hutam ।
brahmaiva tēna gantavyaṃ brahmakarmasamādhinā ॥ 24 ॥
daivamēvāparē yajñaṃ yōginaḥ paryupāsatē ।
brahmāgnāvaparē yajñaṃ yajñēnaivōpajuhvati ॥ 25 ॥
śrōtrādīnīndriyāṇyanyē saṃyamāgniṣu juhvati ।
śabdādīnviṣayānanya indriyāgniṣu juhvati ॥ 26 ॥
sarvāṇīndriyakarmāṇi prāṇakarmāṇi chāparē ।
ātmasaṃyamayōgāgnau juhvati jñānadīpitē ॥ 27 ॥
dravyayajñāstapōyajñā yōgayajñāstathāparē ।
svādhyāyajñānayajñāścha yatayaḥ saṃśitavratāḥ ॥ 28 ॥
apānē juhvati prāṇaṃ prāṇēpānaṃ tathāparē ।
prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ ॥ 29 ॥
aparē niyatāhārāḥ prāṇānprāṇēṣu juhvati ।
sarvēpyētē yajñavidō yajñakṣapitakalmaṣāḥ ॥ 30 ॥
yajñaśiṣṭāmṛtabhujō yānti brahma sanātanam ।
nāyaṃ lōkōstyayajñasya kutōnyaḥ kurusattama ॥ 31 ॥
ēvaṃ bahuvidhā yajñā vitatā brahmaṇō mukhē ।
karmajānviddhi tānsarvānēvaṃ jñātvā vimōkṣyasē ॥ 32 ॥
śrēyāndravyamayādyajñājjñānayajñaḥ parantapa ।
sarvaṃ karmākhilaṃ pārtha jñānē parisamāpyatē ॥ 33 ॥
tadviddhi praṇipātēna paripraśnēna sēvayā ।
upadēkṣyanti tē jñānaṃ jñāninastattvadarśinaḥ ॥ 34 ॥
yajjñātvā na punarmōhamēvaṃ yāsyasi pāṇḍava ।
yēna bhūtānyaśēṣēṇa drakṣyasyātmanyathō mayi ॥ 35 ॥
api chēdasi pāpēbhyaḥ sarvēbhyaḥ pāpakṛttamaḥ ।
sarvaṃ jñānaplavēnaiva vṛjinaṃ santariṣyasi ॥ 36 ॥
yathaidhāṃsi samiddhōgnirbhasmasātkurutērjuna ।
jñānāgniḥ sarvakarmāṇi bhasmasātkurutē tathā ॥ 37 ॥
na hi jñānēna sadṛśaṃ pavitramiha vidyatē ।
tatsvayaṃ yōgasaṃsiddhaḥ kālēnātmani vindati ॥ 38 ॥
śraddhāvāṃllabhatē jñānaṃ tatparaḥ saṃyatēndriyaḥ ।
jñānaṃ labdhvā parāṃ śāntimachirēṇādhigachChati ॥ 39 ॥
ajñaśchāśraddadhānaścha saṃśayātmā vinaśyati ।
nāyaṃ lōkōsti na parō na sukhaṃ saṃśayātmanaḥ ॥ 40 ॥
yōgasaṃnyastakarmāṇaṃ jñānasañChinnasaṃśayam ।
ātmavantaṃ na karmāṇi nibadhnanti dhanañjaya ॥ 41 ॥
tasmādajñānasambhūtaṃ hṛtsthaṃ jñānāsinātmanaḥ ।
Chittvainaṃ saṃśayaṃ yōgamātiṣṭhōttiṣṭha bhārata ॥ 42 ॥
ōṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yōgaśāstrē śrīkṛṣṇārjunasaṃvādē
jñānakarmasaṃnyāsayōgō nāma chaturthōdhyāyaḥ ॥4 ॥
Browse Related Categories: