View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard. View this in plain english.

Srimad Bhagawad Gita Chapter 4

atha chaturthōdhyāyaḥ ।

śrībhagavānuvācha ।
imaṃ vivasvatē yōgaṃ prōktavānahamavyayam ।
vivasvānmanavē prāha manurikṣvākavēbravīt ॥ 1 ॥

ēvaṃ paramparāprāptamimaṃ rājarṣayō viduḥ ।
sa kālēnēha mahatā yōgō naṣṭaḥ parantapa ॥ 2 ॥

sa ēvāyaṃ mayā tēdya yōgaḥ prōktaḥ purātanaḥ ।
bhaktōsi mē sakhā chēti rahasyaṃ hyētaduttamam ॥ 3 ॥

arjuna uvācha ।
aparaṃ bhavatō janma paraṃ janma vivasvataḥ ।
kathamētadvijānīyāṃ tvamādau prōktavāniti ॥ 4 ॥

śrībhagavānuvācha ।
bahūni mē vyatītāni janmāni tava chārjuna ।
tānyahaṃ vēda sarvāṇi na tvaṃ vēttha parantapa ॥ 5 ॥

ajōpi sannavyayātmā bhūtānāmīśvarōpi san ।
prakṛtiṃ svāmadhiṣṭhāya sambhavāmyātmamāyayā ॥ 6 ॥

yadā yadā hi dharmasya glānirbhavati bhārata ।
abhyutthānamadharmasya tadātmānaṃ sṛjāmyaham ॥ 7 ॥

paritrāṇāya sādhūnāṃ vināśāya cha duṣkṛtām ।
dharmasaṃsthāpanārthāya sambhavāmi yugē yugē ॥ 8 ॥

janma karma cha mē divyamēvaṃ yō vētti tattvataḥ ।
tyaktvā dēhaṃ punarjanma naiti māmēti sōrjuna ॥ 9 ॥

vītarāgabhayakrōdhā manmayā māmupāśritāḥ ।
bahavō jñānatapasā pūtā madbhāvamāgatāḥ ॥ 10 ॥

yē yathā māṃ prapadyantē tāṃstathaiva bhajāmyaham ।
mama vartmānuvartantē manuṣyāḥ pārtha sarvaśaḥ ॥ 11 ॥

kāṅkṣantaḥ karmaṇāṃ siddhiṃ yajanta iha dēvatāḥ ।
kṣipraṃ hi mānuṣē lōkē siddhirbhavati karmajā ॥ 12 ॥

chāturvarṇyaṃ mayā sṛṣṭaṃ guṇakarmavibhāgaśaḥ ।
tasya kartāramapi māṃ viddhyakartāramavyayam ॥ 13 ॥

na māṃ karmāṇi limpanti na mē karmaphalē spṛhā ।
iti māṃ yōbhijānāti karmabhirna sa badhyatē ॥ 14 ॥

ēvaṃ jñātvā kṛtaṃ karma pūrvairapi mumukṣubhiḥ ।
kuru karmaiva tasmāttvaṃ pūrvaiḥ pūrvataraṃ kṛtam ॥ 15 ॥

kiṃ karma kimakarmēti kavayōpyatra mōhitāḥ ।
tattē karma pravakṣyāmi yajjñātvā mōkṣyasēśubhāt ॥ 16 ॥

karmaṇō hyapi bōddhavyaṃ bōddhavyaṃ cha vikarmaṇaḥ ।
akarmaṇaścha bōddhavyaṃ gahanā karmaṇō gatiḥ ॥ 17 ॥

karmaṇyakarma yaḥ paśyēdakarmaṇi cha karma yaḥ ।
sa buddhimānmanuṣyēṣu sa yuktaḥ kṛtsnakarmakṛt ॥ 18 ॥

yasya sarvē samārambhāḥ kāmasaṅkalpavarjitāḥ ।
jñānāgnidagdhakarmāṇaṃ tamāhuḥ paṇḍitaṃ budhāḥ ॥ 19 ॥

tyaktvā karmaphalāsaṅgaṃ nityatṛptō nirāśrayaḥ ।
karmaṇyabhipravṛttōpi naiva kiñchitkarōti saḥ ॥ 20 ॥

nirāśīryatachittātmā tyaktasarvaparigrahaḥ ।
śārīraṃ kēvalaṃ karma kurvannāpnōti kilbiṣam ॥ 21 ॥

yadṛchChālābhasantuṣṭō dvandvātītō vimatsaraḥ ।
samaḥ siddhāvasiddhau cha kṛtvāpi na nibadhyatē ॥ 22 ॥

gatasaṅgasya muktasya jñānāvasthitachētasaḥ ।
yajñāyācharataḥ karma samagraṃ pravilīyatē ॥ 23 ॥

brahmārpaṇaṃ brahma havirbrahmāgnau brahmaṇā hutam ।
brahmaiva tēna gantavyaṃ brahmakarmasamādhinā ॥ 24 ॥

daivamēvāparē yajñaṃ yōginaḥ paryupāsatē ।
brahmāgnāvaparē yajñaṃ yajñēnaivōpajuhvati ॥ 25 ॥

śrōtrādīnīndriyāṇyanyē saṃyamāgniṣu juhvati ।
śabdādīnviṣayānanya indriyāgniṣu juhvati ॥ 26 ॥

sarvāṇīndriyakarmāṇi prāṇakarmāṇi chāparē ।
ātmasaṃyamayōgāgnau juhvati jñānadīpitē ॥ 27 ॥

dravyayajñāstapōyajñā yōgayajñāstathāparē ।
svādhyāyajñānayajñāścha yatayaḥ saṃśitavratāḥ ॥ 28 ॥

apānē juhvati prāṇaṃ prāṇēpānaṃ tathāparē ।
prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ ॥ 29 ॥

aparē niyatāhārāḥ prāṇānprāṇēṣu juhvati ।
sarvēpyētē yajñavidō yajñakṣapitakalmaṣāḥ ॥ 30 ॥

yajñaśiṣṭāmṛtabhujō yānti brahma sanātanam ।
nāyaṃ lōkōstyayajñasya kutōnyaḥ kurusattama ॥ 31 ॥

ēvaṃ bahuvidhā yajñā vitatā brahmaṇō mukhē ।
karmajānviddhi tānsarvānēvaṃ jñātvā vimōkṣyasē ॥ 32 ॥

śrēyāndravyamayādyajñājjñānayajñaḥ parantapa ।
sarvaṃ karmākhilaṃ pārtha jñānē parisamāpyatē ॥ 33 ॥

tadviddhi praṇipātēna paripraśnēna sēvayā ।
upadēkṣyanti tē jñānaṃ jñāninastattvadarśinaḥ ॥ 34 ॥

yajjñātvā na punarmōhamēvaṃ yāsyasi pāṇḍava ।
yēna bhūtānyaśēṣēṇa drakṣyasyātmanyathō mayi ॥ 35 ॥

api chēdasi pāpēbhyaḥ sarvēbhyaḥ pāpakṛttamaḥ ।
sarvaṃ jñānaplavēnaiva vṛjinaṃ santariṣyasi ॥ 36 ॥

yathaidhāṃsi samiddhōgnirbhasmasātkurutērjuna ।
jñānāgniḥ sarvakarmāṇi bhasmasātkurutē tathā ॥ 37 ॥

na hi jñānēna sadṛśaṃ pavitramiha vidyatē ।
tatsvayaṃ yōgasaṃsiddhaḥ kālēnātmani vindati ॥ 38 ॥

śraddhāvāṃllabhatē jñānaṃ tatparaḥ saṃyatēndriyaḥ ।
jñānaṃ labdhvā parāṃ śāntimachirēṇādhigachChati ॥ 39 ॥

ajñaśchāśraddadhānaścha saṃśayātmā vinaśyati ।
nāyaṃ lōkōsti na parō na sukhaṃ saṃśayātmanaḥ ॥ 40 ॥

yōgasaṃnyastakarmāṇaṃ jñānasañChinnasaṃśayam ।
ātmavantaṃ na karmāṇi nibadhnanti dhanañjaya ॥ 41 ॥

tasmādajñānasambhūtaṃ hṛtsthaṃ jñānāsinātmanaḥ ।
Chittvainaṃ saṃśayaṃ yōgamātiṣṭhōttiṣṭha bhārata ॥ 42 ॥

ōṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yōgaśāstrē śrīkṛṣṇārjunasaṃvādē

jñānakarmasaṃnyāsayōgō nāma chaturthōdhyāyaḥ ॥4 ॥







Browse Related Categories: