View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard. View this in plain english.

Srimad Bhagawad Gita Chapter 15

atha pañchadaśōdhyāyaḥ ।

śrībhagavānuvācha ।
ūrdhvamūlamadhaḥśākhamaśvatthaṃ prāhuravyayam ।
Chandāṃsi yasya parṇāni yastaṃ vēda sa vēdavit ॥ 1 ॥

adhaśchōrdhvaṃ prasṛtāstasya śākhā guṇapravṛddhā viṣayapravālāḥ।
adhaścha mūlānyanusantatāni karmānubandhīni manuṣyalōkē ॥ 2 ॥

na rūpamasyēha tathōpalabhyatē nāntō na chādirna cha sampratiṣṭhā।
aśvatthamēnaṃ suvirūḍhamūlamasaṅgaśastrēṇa dṛḍhēna Chittvā ॥ 3 ॥

tataḥ padaṃ tatparimārgitavyaṃ yasmingatā na nivartanti bhūyaḥ।
tamēva chādyaṃ puruṣaṃ prapadyē yataḥ pravṛttiḥ prasṛtā purāṇī ॥ 4 ॥

nirmānamōhā jitasaṅgadōṣā adhyātmanityā vinivṛttakāmāḥ।
dvandvairvimuktāḥ sukhaduḥkhasañjñairgachChantyamūḍhāḥ padamavyayaṃ tat ॥ 5 ॥

na tadbhāsayatē sūryō na śaśāṅkō na pāvakaḥ ।
yadgatvā na nivartantē taddhāma paramaṃ mama ॥ 6 ॥

mamaivāṃśō jīvalōkē jīvabhūtaḥ sanātanaḥ ।
manaḥṣaṣṭhānīndriyāṇi prakṛtisthāni karṣati ॥ 7 ॥

śarīraṃ yadavāpnōti yachchāpyutkrāmatīśvaraḥ ।
gṛhītvaitāni saṃyāti vāyurgandhānivāśayāt ॥ 8 ॥

śrōtraṃ chakṣuḥ sparśanaṃ cha rasanaṃ ghrāṇamēva cha ।
adhiṣṭhāya manaśchāyaṃ viṣayānupasēvatē ॥ 9 ॥

utkrāmantaṃ sthitaṃ vāpi bhuñjānaṃ vā guṇānvitam ।
vimūḍhā nānupaśyanti paśyanti jñānachakṣuṣaḥ ॥ 10 ॥

yatantō yōginaśchainaṃ paśyantyātmanyavasthitam ।
yatantōpyakṛtātmānō nainaṃ paśyantyachētasaḥ ॥ 11 ॥

yadādityagataṃ tējō jagadbhāsayatēkhilam ।
yachchandramasi yachchāgnau tattējō viddhi māmakam ॥ 12 ॥

gāmāviśya cha bhūtāni dhārayāmyahamōjasā ।
puṣṇāmi chauṣadhīḥ sarvāḥ sōmō bhūtvā rasātmakaḥ ॥ 13 ॥

ahaṃ vaiśvānarō bhūtvā prāṇināṃ dēhamāśritaḥ ।
prāṇāpānasamāyuktaḥ pachāmyannaṃ chaturvidham ॥ 14 ॥

sarvasya chāhaṃ hṛdi sanniviṣṭō mattaḥ smṛtirjñānamapōhanaṃ cha।
vēdaiścha sarvairahamēva vēdyō vēdāntakṛdvēdavidēva chāham ॥ 15 ॥

dvāvimau puruṣau lōkē kṣaraśchākṣara ēva cha ।
kṣaraḥ sarvāṇi bhūtāni kūṭasthōkṣara uchyatē ॥ 16 ॥

uttamaḥ puruṣastvanyaḥ paramātmētyudhāhṛtaḥ ।
yō lōkatrayamāviśya bibhartyavyaya īśvaraḥ ॥ 17 ॥

yasmātkṣaramatītōhamakṣarādapi chōttamaḥ ।
atōsmi lōkē vēdē cha prathitaḥ puruṣōttamaḥ ॥ 18 ॥

yō māmēvamasaṃmūḍhō jānāti puruṣōttamam ।
sa sarvavidbhajati māṃ sarvabhāvēna bhārata ॥ 19 ॥

iti guhyatamaṃ śāstramidamuktaṃ mayānagha ।
ētadbuddhvā buddhimānsyātkṛtakṛtyaścha bhārata ॥ 20 ॥

ōṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yōgaśāstrē śrīkṛṣṇārjunasaṃvādē

puruṣōttamayōgō nāma pañchadaśōdhyāyaḥ ॥15 ॥







Browse Related Categories: