atha chaturdaśōdhyāyaḥ ।
śrībhagavānuvācha ।
paraṃ bhūyaḥ pravakṣyāmi jñānānāṃ jñānamuttamam ।
yajjñātvā munayaḥ sarvē parāṃ siddhimitō gatāḥ ॥ 1 ॥
idaṃ jñānamupāśritya mama sādharmyamāgatāḥ ।
sargēpi nōpajāyantē pralayē na vyathanti cha ॥ 2 ॥
mama yōnirmahadbrahma tasmingarbhaṃ dadhāmyaham ।
sambhavaḥ sarvabhūtānāṃ tatō bhavati bhārata ॥ 3 ॥
sarvayōniṣu kauntēya mūrtayaḥ sambhavanti yāḥ ।
tāsāṃ brahma mahadyōnirahaṃ bījapradaḥ pitā ॥ 4 ॥
sattvaṃ rajastama iti guṇāḥ prakṛtisambhavāḥ ।
nibadhnanti mahābāhō dēhē dēhinamavyayam ॥ 5 ॥
tatra sattvaṃ nirmalatvātprakāśakamanāmayam ।
sukhasaṅgēna badhnāti jñānasaṅgēna chānagha ॥ 6 ॥
rajō rāgātmakaṃ viddhi tṛṣṇāsaṅgasamudbhavam ।
tannibadhnāti kauntēya karmasaṅgēna dēhinam ॥ 7 ॥
tamastvajñānajaṃ viddhi mōhanaṃ sarvadēhinām ।
pramādālasyanidrābhistannibadhnāti bhārata ॥ 8 ॥
sattvaṃ sukhē sañjayati rajaḥ karmaṇi bhārata ।
jñānamāvṛtya tu tamaḥ pramādē sañjayatyuta ॥ 9 ॥
rajastamaśchābhibhūya sattvaṃ bhavati bhārata ।
rajaḥ sattvaṃ tamaśchaiva tamaḥ sattvaṃ rajastathā ॥ 10 ॥
sarvadvārēṣu dēhēsminprakāśa upajāyatē ।
jñānaṃ yadā tadā vidyādvivṛddhaṃ sattvamityuta ॥ 11 ॥
lōbhaḥ pravṛttirārambhaḥ karmaṇāmaśamaḥ spṛhā ।
rajasyētāni jāyantē vivṛddhē bharatarṣabha ॥ 12 ॥
aprakāśōpravṛttiścha pramādō mōha ēva cha ।
tamasyētāni jāyantē vivṛddhē kurunandana ॥ 13 ॥
yadā sattvē pravṛddhē tu pralayaṃ yāti dēhabhṛt ।
tadōttamavidāṃ lōkānamalānpratipadyatē ॥ 14 ॥
rajasi pralayaṃ gatvā karmasaṅgiṣu jāyatē ।
tathā pralīnastamasi mūḍhayōniṣu jāyatē ॥ 15 ॥
karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam ।
rajasastu phalaṃ duḥkhamajñānaṃ tamasaḥ phalam ॥ 16 ॥
sattvātsañjāyatē jñānaṃ rajasō lōbha ēva cha ।
pramādamōhau tamasō bhavatōjñānamēva cha ॥ 17 ॥
ūrdhvaṃ gachChanti sattvasthā madhyē tiṣṭhanti rājasāḥ ।
jaghanyaguṇavṛttisthā adhō gachChanti tāmasāḥ ॥ 18 ॥
nānyaṃ guṇēbhyaḥ kartāraṃ yadā draṣṭānupaśyati ।
guṇēbhyaścha paraṃ vētti madbhāvaṃ sōdhigachChati ॥ 19 ॥
guṇānētānatītya trīndēhī dēhasamudbhavān ।
janmamṛtyujarāduḥkhairvimuktōmṛtamaśnutē ॥ 20 ॥
arjuna uvācha ।
kairliṅgaistrīnguṇānētānatītō bhavati prabhō ।
kimāchāraḥ kathaṃ chaitāṃstrīnguṇānativartatē ॥ 21 ॥
śrībhagavānuvācha ।
prakāśaṃ cha pravṛttiṃ cha mōhamēva cha pāṇḍava ।
ta dvēṣṭi sampravṛttāni na nivṛttāni kāṅkṣati ॥ 22 ॥
udāsīnavadāsīnō guṇairyō na vichālyatē ।
guṇā vartanta ityēva yōvatiṣṭhati nēṅgatē ॥ 23 ॥
samaduḥkhasukhaḥ svasthaḥ samalōṣṭāśmakāñchanaḥ ।
tulyapriyāpriyō dhīrastulyanindātmasaṃstutiḥ ॥ 24 ॥
mānāpamānayōstulyastulyō mitrāripakṣayōḥ ।
sarvārambhaparityāgī guṇātītaḥ sa uchyatē ॥ 25 ॥
māṃ cha yōvyabhichārēṇa bhaktiyōgēna sēvatē ।
sa guṇānsamatītyaitānbrahmabhūyāya kalpatē ॥ 26 ॥
brahmaṇō hi pratiṣṭhāhamamṛtasyāvyayasya cha ।
śāśvatasya cha dharmasya sukhasyaikāntikasya cha ॥ 27 ॥
ōṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yōgaśāstrē śrīkṛṣṇārjunasaṃvādē
guṇatrayavibhāgayōgō nāma chaturdaśōdhyāyaḥ ॥14 ॥
Browse Related Categories: