View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard. View this in plain english.

Srimad Bhagawad Gita Chapter 12

atha dvādaśōdhyāyaḥ ।

arjuna uvācha ।
ēvaṃ satatayuktā yē bhaktāstvāṃ paryupāsatē ।
yē chāpyakṣaramavyaktaṃ tēṣāṃ kē yōgavittamāḥ ॥ 1 ॥

śrībhagavānuvācha ।
mayyāvēśya manō yē māṃ nityayuktā upāsatē ।
śraddhayā parayōpētāstē mē yuktatamā matāḥ ॥ 2 ॥

yē tvakṣaramanirdēśyamavyaktaṃ paryupāsatē ।
sarvatragamachintyaṃ cha kūṭasthamachalaṃ dhruvam ॥ 3 ॥

saṃniyamyēndriyagrāmaṃ sarvatra samabuddhayaḥ ।
tē prāpnuvanti māmēva sarvabhūtahitē ratāḥ ॥ 4 ॥

klēśōdhikatarastēṣāmavyaktāsaktachētasām ।
avyaktā hi gatirduḥkhaṃ dēhavadbhiravāpyatē ॥ 5 ॥

yē tu sarvāṇi karmāṇi mayi saṃnyasya matparāḥ ।
ananyēnaiva yōgēna māṃ dhyāyanta upāsatē ॥ 6 ॥

tēṣāmahaṃ samuddhartā mṛtyusaṃsārasāgarāt ।
bhavāmina chirātpārtha mayyāvēśitachētasām ॥ 7 ॥

mayyēva mana ādhatsva mayi buddhiṃ nivēśaya ।
nivasiṣyasi mayyēva ata ūrdhvaṃ na saṃśayaḥ ॥ 8 ॥

atha chittaṃ samādhātuṃ na śaknōṣi mayi sthiram ।
abhyāsayōgēna tatō māmichChāptuṃ dhanañjaya ॥ 9 ॥

abhyāsēpyasamarthōsi matkarmaparamō bhava ।
madarthamapi karmāṇi kurvansiddhimavāpsyasi ॥ 10 ॥

athaitadapyaśaktōsi kartuṃ madyōgamāśritaḥ ।
sarvakarmaphalatyāgaṃ tataḥ kuru yatātmavān ॥ 11 ॥

śrēyō hi jñānamabhyāsājjñānāddhyānaṃ viśiṣyatē ।
dhyānātkarmaphalatyāgastyāgāchChāntiranantaram ॥ 12 ॥

advēṣṭā sarvabhūtānāṃ maitraḥ karuṇa ēva cha ।
nirmamō nirahaṅkāraḥ samaduḥkhasukhaḥ kṣamī ॥ 13 ॥

santuṣṭaḥ satataṃ yōgī yatātmā dṛḍhaniśchayaḥ ।
mayyarpitamanōbuddhiryō madbhaktaḥ sa mē priyaḥ ॥ 14 ॥

yasmānnōdvijatē lōkō lōkānnōdvijatē cha yaḥ ।
harṣāmarṣabhayōdvēgairmuktō yaḥ sa cha mē priyaḥ ॥ 15 ॥

anapēkṣaḥ śuchirdakṣa udāsīnō gatavyathaḥ ।
sarvārambhaparityāgī yō madbhaktaḥ sa mē priyaḥ ॥ 16 ॥

yō na hṛṣyati na dvēṣṭi na śōchati na kāṅkṣati ।
śubhāśubhaparityāgī bhaktimānyaḥ sa mē priyaḥ ॥ 17 ॥

samaḥ śatrau cha mitrē cha tathā mānāpamānayōḥ ।
śītōṣṇasukhaduḥkhēṣu samaḥ saṅgavivarjitaḥ ॥ 18 ॥

tulyanindāstutirmaunī santuṣṭō yēna kēnachit ।
anikētaḥ sthiramatirbhaktimānmē priyō naraḥ ॥ 19 ॥

yē tu dharmyāmṛtamidaṃ yathōktaṃ paryupāsatē ।
śraddadhānā matparamā bhaktāstētīva mē priyāḥ ॥ 20 ॥

ōṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yōgaśāstrē śrīkṛṣṇārjunasaṃvādē

bhaktiyōgō nāma dvādaśōdhyāyaḥ ॥12 ॥







Browse Related Categories: